This is example of गीतिः
Identified via http://sanskritmetres.appspot.com/.

वृत्तरत्नाकरः with सुकविहृदयानन्दिनी commentary says that this meter has both halves identical. This justifies the variation you noted.

Please see

आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।

दलयोः कृतयतिशोभां तां गीतिं गीतिवान्भुजङ्गेशः ॥ ८

 

आर्यायाः प्रथमेऽर्धे यदुक्तं लक्षणं तद्यदि द्वयोरप्यर्धयोर्भवति तां गीतिमिति गीतवान्‌ उक्तवान्‌ भुजंगेशः पिंगलनागः । यथा ।

रोमांचं जनयंती सुखयंती नेत्रयोर्युगं[1] यूनाम्‌ ।

सद्यो मनांसि मदयति गीतिः स्त्रीणां मदेन मत्तानाम्‌ ॥



[1]पाठे नेत्रयो युगं ।