Merutantre:
pañca khānāḥ sapta mīnāḥ nava śāhā mahābalāḥ ||
hindudharmapraloptāro jāyante cakravarttinaḥ || 148 ||

pūrvāmnāye navaśataṣaḍaśītipravarttinaḥ ||
phiraṅgabhāṣayā mantrāsteṣāṃ saṃsādhanādbhuvi || 149 ||

adhipā mandarāṇāṃ ca saṃgrāmeṣvaparājitāḥ ||
iṃgrejā nava gadyāśca laṇḍaneṣvapi bhāvinaḥ || 150 ||

bahuvidyānidṛśvānaḥ pravaktāro manoratha ||
tadbījapūrvvāḥ sarvepi manavo vāmasiddhidāḥ || 151 ||

--
Professor Dominik Wujastyk*
Singhmar Chair in Classical Indian Society and Polity
University of Alberta, Canada