nipīya yasya kṣitirakṣiṇaḥ kathāstathādriyante na budhāḥ sudhāmapi । nalaḥ sitacchattritakīrtimaṇḍalaḥ sa rāśirāsīnmahasāṃ mahojjvalaḥ ॥ 1.1 ॥ rasaiḥ kathā yasya sudhāvadhīraṇī nalaḥ sa bhūjānirabhūdguṇādbhutaḥ । suvarṇadaṇḍaikasitātapatritajvalatpratāpāvalikīrtimaṇḍalaḥ ॥ 1.2 ॥ pavitramatrātanute jagadyuge smṛtā rasakṣālanayeva yatkathā । kathaṃ na sā madgiramāvilāmapi svasevinīmeva pavitrayiṣyati ॥ 1.3 ॥ adhītibodhācaraṇapracāraṇairdaśāścatasraḥ praṇayannupādhibhiḥ । caturdaśatvaṃ kṛtavānkutaḥ svayaṃ na vedmi vidyāsu caturdaśasvayam ॥ 1.4 ॥ amuṣya vidyā rasanāgranartakī trayīva nītāṅgaguṇena vistaram । agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthagjayaśriyām ॥ 1.5 ॥ digīśavṛndāṃśavibhūtirīśitā diśāṃ sa kāmaprasarāvarodhinīm । babhāra śāstrāṇi dṛśaṃ dvayādhikāṃ nijatrinetrāvataratvabodhikām ॥ 1.6 ॥ padaiścaturbhiḥ sukṛte sthirīkṛte kṛte'munā ke na tapaḥ prapedire । bhuvaṃ yadekāṅghrikaniṣṭhayā spṛśandadhāvadharmo'pi kṛśastapasvitām ॥ 1.7 ॥ yadasya yātrāsu baloddhataṃ rajaḥ sphuratpratāpānaladhūmamañjima । tadeva gatvā patitaṃ sudhāmbudhau dadhāti paṅkībhavadaṅkatāṃ vidhau ॥ 1.8 ॥ sphuraddhanurnisvanataddhanāśaugapragalbhavṛṣṭivyayitasya saṃgare । nijasya tejaḥśikhinaḥ paraśśatā vitenuriṅgālamivāyaśaḥ pare ॥ 1.9 ॥ analpadagdhāripurānalojjvalairnijapratāpairvalayajjvaladbhuvaḥ । pradakṣiṇīkṛtya jayāya sṛṣṭayā rarāja nīrājanayā sa rājaghaḥ ॥ 1.1 ॥ nivāritāṣtena mahītale'khile nirītibhāvaṃ gamite'tivṛṣṭayaḥ । na tatyajurnūnamananyaviśramāḥ pratīpabhūpālamṛgīdṛśāṃ dṛśaḥ ॥ 1.11 ॥ sitāṃśuvarṇairvayati sma tadguṇairmahāsivemnaḥ sahakṛtvarī bahum । digaṅganāṅgāvaraṇaṃ raṇāṅgaṇe yaśaḥpaṭaṃ tadbhaṭacāturīturī ॥ 1.12 ॥ pratīpabhūpairiva kiṃ tato miyā viruddhadharmairapi bhettṛtojjhitā । amitrajinmitrajidojasā sa yadvicāradṛkāradṛgapyavartata ॥ 1.13 ॥ tadojasastadyaśasaḥ sthitāvimau vṛtheti citte kurute yadā yadā । tanoti bhānoḥ pariveṣakaitavāttadā vidhiḥ kuṇḍalanāṃ vidhorapi ॥ 1.14 ॥ aye daridro bhaviteti vaidhasīṃ lipiṃ lalāṭe'rthijanasya jāgratīm । mṛṣāṃ na cakre'lpitakalpapādapaḥ praṇīya dāridryadaridratāṃ nṛpaḥ ॥ 1.15 ॥ vibhajya merurna yadarthisātkṛto na sindhurutsargajalavyayairmaruḥ । amāni tattena nijāyaśoyugaṃ dviphālabaddhāścikurāḥ śiraḥ sthitam ॥ 1.16 ॥ ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca । dadhau paṭīyānsamayaṃ nayannayaṃ dineśvaraśrīrudayaṃ dine dine ॥ 1.17 ॥ adhovidhānātkamalapravālayoḥ śiruḥsu dānādakhilakṣamābhujām । puredamūrdhvaṃ bhavatīti vedhasā padaṃ kimasyāṅkitamūrdhvarekhayā ॥ 1.18 ॥ jagajjayaṃ tena ca kośamakṣayaṃ praṇītavāñśaiśavaśeṣavānayam । sakhā ratīśasya kraturyathā vanaṃ vapustathāliṅgadathāsya yauvanam ॥ 1.19 ॥ adhāri padmeṣu tadaṅghriṇā ghṛṇā kva tacchayacchāyalavo'pi pallave । tadāsyadāsye'pi gato'ghikāritāṃ na śāradaḥ pārvikaśarvarīśvaraḥ ॥ 1.2 ॥ kimasya lomnāṃ kapaṭena koṭibhirvidhirna lekhābhirajīgaṇadguṇān । na romakūpaughamiṣājjagatkṛtā kṛtāśca kiṃ dūṣaṇaśūnyabindavaḥ ॥ 1.21 ॥ amuṣya dorbhyāmaridurgaluṇṭhane dhruvaṃ gṛhītārgaladīrghapīnatā । uraḥśriyā tatra ca gopurasphuratkapāṭadurdharṣatiraḥprasāritā ॥ 1.22 ॥ svakelileśasmitaninditenduno nijāṃśadṛktarjitapadmasaṃpadaḥ । atadbayījitvarasundarāntare na tanmukhasya pratimā carācare ॥ 1.23 ॥ saroruhaṃ tasya dṛśaiva nirjitaṃ jitāḥ smitenaiva vidhorapi śriyaḥ । kutaḥ paraṃ bhavyamaho mahīyasī tadānanasyopamitau daridratā ॥ 1.24 ॥ svavālabhārasya taduttamāṅgajaiḥ samaṃ camaryeva tulābhilāṣiṇaḥ । anāgase śaṃsati bālacāpalaṃ punaḥ punaḥ pucchavilolanacchalāt ॥ 1.25 ॥ mahībhrtastasya ca manmathaśriyā nijasya cittasya ca taṃ pratīcchayā । dvidhā nṛpe tatra jagattrayībhuvāṃ natabhruvāṃ manmathavibhramo'bhavat ॥ 1.26 ॥ nimīlanabhraṃśajuṣā dṛśā bhṛśaṃ nipīya taṃ yastridaśībhirarjitaḥ । amūstamabhyāsabharaṃ vivṛṇvate nimeṣaniḥsvairadhunāpi locanaiḥ ॥ 1.27 ॥ adastadākarṇi phalāḍhyajīvitaṃ dṛśordvayaṃ nastadavīkṣi cāphalam । iti sma cakṣuḥśravasāṃ priyā nale stuvanti nindanti hṛdā tadātmanaḥ ॥ 1.28 ॥ vilokayantībhirajasrabhāvanā balādamuṃ netranimīlaneṣvapi । alambhi martyābhiramuṣya darśane na vighnaleśo'pi nimeṣanirmitaḥ ॥ 1.29 ॥ na kā niśi svapnagataṃ dadarśa taṃ jagāda gotraskhalite ca kā na tam । tadātmatādhyātadhavā rate ca kā cakāra vā na svamanobhavodbhavam ॥ 1.3 ॥ śriyāsya yogyāhamiti svamīkṣituṃ kare tamālokya surūpayā dhṛtaḥ । vihāya bhaimīmapdarpayā kayā na darpaṇaḥ śvāsamalīmasaḥ kṛtaḥ ॥ 1.31 ॥ yathohyamānaḥ khalu bhogabhojinā prasahya vairocanijasya pattanam । vidarbhajāyā madanastathā mano nalāvaruddhaṃ vayasaiva veśitaḥ ॥ 1.32 ॥ nṛpe'nurūpe nijarūpasaṃpadāṃ dideśa tasminbahuśaḥ śrutiṃ gate । viśiṣya sā bhīmanarendranandanā manobhavājñaikavaśaṃvadaṃ manaḥ ॥ 1.33 ॥ upāsanāmetya pituḥ sma rajyate dine dine sāvasareṣu bandinām । paṭhatsu teṣu pratibhūpatīnalaṃ vinidraromājani śṛṇvatī nalam ॥ 1.34 ॥ kathāprasaṅgeṣu mithaḥ sakhīmukhāttṛṇe'pi tanvyā nalanāmani śrute । drutaṃ vidhūyānyadabhūyatānayā mudā tadākarṇanasajjakarṇayā ॥ 1.35 ॥ smarātparāsoranimeṣalocanādvimemi tadbhinnamudāhareti sā । janena yūnaḥ stuvatā tadāspade nidarśanaṃ naiṣādhamabhyaṣecayat ॥ 1.36 ॥ nalasya pṛṣṭā niṣadhāgatā guṇānmiṣeṇa dūtadvijabandicāraṇāḥ । nipīya tatkīrtikathāmathānayā cirāya tasthe vimanāyamānayā ॥ 1.37 ॥ priyaṃ priyā ca trijagajjayiśriyau likhādhilīlāgṛhamittikāvapi । iti sma sā kāruvareṇa lekhitaṃ nalasya ca svasya ca sakhyamīkṣate ॥ 1.38 ॥ manorathena svapatīkṛtaṃ nalaṃ niśi kva sā na svapatī sma paśyati ॥ adṛṣṭamapyarthamadṛṣṭavaibhavātkaroti suptirjanadarśanātithim ॥ 1.39 ॥ nimīlitādakṣiyugācca nidrayā hṛdo'pi bāhyendriyamaunamudritāt । adarśi saṅgopya kadāpyavīkṣito rahasyamasyāḥ sa mahanmahīpatiḥ ॥ 1.4 ॥ aho ahobhirmahimā himāgame'pyabhiprapede prati tāṃ smarārditām । tapartupūrtāvapi medasāṃ bharā vibhāvarībhirbibharāṃbabhūvire ॥ 1.41 ॥ svakāntikīrtivrajamauktikasrajaḥ śrayantamantarghaṭanāguṇaśriyam । kadācidasyā yuvadhairyalopinaṃ nalo'pi lokādaśṛṇodguṇotkaram ॥ 1.42 ॥ tameva labdhvāvasaraṃ tataḥ smaraḥ śarīraśobhājayajātamatsaraḥ । amoghaśaktyā nijayeva mūrtayā tayā vinirjetumiyeṣa naiṣadham ॥ 1.43 ॥ akāri tena śravaṇātithirguṇaḥ kṣamābhujā bhīmanṛpātmajālayaḥ । taduccadhairyavyayasaṃhiteṣuṇā smareṇa ca svātmaśarāsanāśrayaḥ ॥ 1.44 ॥ amuṣya dhīrasya jayāya sāhasī tadā khalu jyāṃ viśikhaiḥ sanāthayan । nimajjayāmāsa yaśāṃsi saṃśaye smarastrilokīvijayārjitānyapi ॥ 1.45 ॥ anena bhaimīṃ ghaṭayiṣyatastathā vidheravandhyecchatayā vyalāsi tat । abhedi tattādṛganaṅgamārgaṇairyadasya pauṣpairapi dhairyakañcukam ॥ 1.46 ॥ kimanyadadyāpi yadastratāpitaḥ pitāmaho vārijamāśrayatyaho । smaraṃ tanucchāyatayā tamātmanaḥ śaśāka śaṅke sa na laṅghituṃ nalaḥ ॥ 1.47 ॥ urobhuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim । trapāsariddurgamapi pratīrya sā nalasya tanvī hṛdayaṃ viveśa yat ॥ 1.48 ॥ apahnuvānasya janāya yannijāmadhīratāmasya kṛtaṃ manobhuvā । abodhi tajjāgaraduḥkhasākṣiṇī niśā ca śayyā ca śaśāṅkakomalā ॥ 1.49 ॥ smaropatapto'pi bhṛśaṃ na sa prabhurvidarbharājaṃ tanayāmayācata । tyajantyamūñśarma ca mānino varaṃ tyajanti na tvekamayācitavratam ॥ 1.5 ॥ mṛṣāviṣādābhinayādayaṃ kvacijjugopa niḥśvāsatatiṃ viyogajām । vilepanasyādhikacandrabhāgatāvibhāvanāccāpalalāpa pāṇḍutām ॥ 1.51 ॥ śaśāka nihnotumayena tatpriyāmayaṃ babhāṣe yadalīkavīkṣitām । samāja evālapitāsu vaiṇikairmumūrccha yatpañcamamūrcchanāsu ca ॥ 1.52 ॥ avāpa sāpatrapatāṃ sa bhūpatirjitendriyāṇāṃ dhuri kīrtitasthitiḥ । asaṃvare śaṃbaravairivikrame krameṇa tatra sphuṭatāmupeyuṣi ॥ 1.53 ॥ alaṃ nalaṃ roddhumamī kilābhavanguṇā vivekapramukhā na cāpalam । smaraḥ sa ratyāmaniruddhameva yatsṛjatyayaṃ sarganisarga īdṛśaḥ ॥ 1.54 ॥ anaṅgacihnaṃ sa vinā śaśāka no yadāsituṃ saṃsadi yatnavānapi । kṣaṇaṃ tadārāmanihārakaitavānniṣevituṃ deśamiyeṣa nirjanam ॥ 1.55 ॥ atha śriyā bhartsitamatsyalāñchanaḥ samaṃ vayasyaiḥ svarahasyavedibhiḥ । puropakaṇṭhopavanaṃ kilekṣitā dideśa yānāya nideśakāriṇaḥ ॥ 1.56 ॥ amī tatastasya vibhūṣitaṃ sitaṃ jave'pi māne'pi ca pauruṣādhikam । upāharannaśvamajasracañcalaiḥ khurāñcalaiḥ kṣoditamandurodaram ॥ 1.57 ॥ athāntareṇāvaṭugāminādhvanā niśīthinīnāthamahaḥsahodaraiḥ । nigālagāddevamaṇerivotthitairvirājitaṃ kesarakeśaraśmibhiḥ ॥ 1.58 ॥ ajasrabhūmītaṭakuṭṭanotthitairupāsyamānaṃ caraṇeṣu reṇubhiḥ । rayaprakarṣādhyayanārthamāgatairjanasya cetobhirivāṇimāṅkitaiḥ ॥ 1.59 ॥ calācalaprothatayā mahībhṛte svavegadarpāniva vaktumutsukam । alaṃ girā veda kilāyamāśayaṃ svayaṃ hayasyeti ca maunamāsthitam ॥ 1.6 ॥ mahārathasyādhvani cakravartinaḥ parānapekṣodvahanādyaśaḥ sitam । radāvadātāṃśumiṣādanīdṛśāṃ hasantamantarbalamarvatāṃ raveḥ ॥ 1.61 ॥ sitatviṣaścañcalatāmupeyuṣo miṣeṇa pucchasya ca kesarasya ca । sphuṭaṃ calaccāmarayugmacihnanairanihnuvānaṃ nijavājirājatām ॥ 1.62 ॥ api dvijihvābhyavahārapauruṣe mukhānuṣaktāyatavalguvalgayā । upeyivāṃsaṃ pratimallatāṃ rayasmaye jitasya prasabhaṃ garutmataḥ ॥ 1.63 ॥ sa sindhujaṃ śītamahaḥsahodaraṃ harantamuccaiḥśravasaḥ śriyaṃ hayam । jitākhilakṣmābhṛdanalpalocanastamāruroha kṣitipākaśāsanaḥ ॥ 1.64 ॥ nijā mayūkhā iva tīkṣṇadīdhitiṃ sphuṭāravindāṅkitapāṇipaṅkajam । tamaśvavārā javanāśvayāyinaṃ prakāśarūpā manujeśamanvayuḥ ॥ 1.65 ॥ calannalaṃkṛtya mahārayaṃ hayaṃ svavāhavāhocitaveṣapeśalaḥ । pramodaniḥspandatarākṣipakṣmabhirvyaloki lokairnagarālayairnalaḥ ॥ 1.66 ॥ kṣaṇādathaiṣa kṣaṇadāpatiprabhaḥ prabhañjanādhyeyajavena vājinā । sahaiva tābhirjanadṛṣṭivṛṣṭibhirbahiḥ puro'bhūtpuruhūtapauruṣāḥ ॥ 1.67 ॥ tataḥ pratīccha prahareti bhāṣiṇī parasparollāsitaśalyapallave । mṛṣā mṛdhaṃ sādibale kutūhalānnalasya nāsīragate vitenatuḥ ॥ 1.68 ॥ prayātumasmākamiyaṃ kiyatpadaṃ dharā tadambhodhirapi sthalāyatām । itīva vāhairnijavegadarpitaiḥ payodhirodhakṣamamuddhataṃ rajaḥ ॥ 1.69 ॥ hareryadakrāmi padaikakrena khaṃ padaiścaturbhiḥ kramaṇe'pi tasya naḥ । trapā harīṇāmiti namritānanairnyavarti tairardhanabhaḥkṛtakramaiḥ ॥ 1.7 ॥ camūcarāstasya nṛpasya sādino jinoktiṣu śrāddhatayaiva saindhavāḥ । vihāradeśaṃ tamavāpya maṇḍalīmakārayanbhūrituraṃgamānapi ॥ 1.71 ॥ dviṣadbhirevāsya vilaṅghitā diśo yaśobhirevābdhirakāri goṣpadam । itīva dhārāmavadhīrya maṇḍalīkriyāśriyāmaṇḍi turaṃgamaiḥ sthalī ॥ 1.72 ॥ acīkaraccāru hayena yā bhramīrnijātapatrasya talasthale nalaḥ । marukimadyāpi na tāsu śikṣate vitatya vātyāmayacakracaṅkramān ॥ 1.73 ॥ viveśa gatvā sa vilāsakānanaṃ tataḥ kṣaṇātkṣoṇipatirdhṛtīcchayā । pravālarāgacchuritaṃ suṣupsayā harirdhanacchāyamivārṇasāṃ nidhim ॥ 1.74 ॥ vanāntaparyantamupetya saspṛhaṃ krameṇa tasminnavatīrṇadṛkpathe । vyavarti dṛṣṭiprakaraiḥ puraukasāmanuvrajadbandhusamājabandhubhiḥ ॥ 1.75 ॥ tataḥ prasūne ca phale ca mañjule sa saṃmukhasthāṅgulinā janādhipaḥ । nivedyamānaṃ vanapālapāṇinā vyalokayatkānanakāmanīyakam ॥ 1.76 ॥ phalāni puṣpāṇi ca pallave kare vayotipātodgatavātavepite । sthitaiḥ samādāya maharṣivāṛdhakādvane tadātithyamaśikṣi śākhibhiḥ ॥ 1.77 ॥ vinidrapattrāligatālikaitavānmṛgāṅkacūḍāmaṇivarjanārjitam । dadhānamāśāsu cariṣṇu duryaśaḥ sa kautukī tatra dadarśa ketakam ॥ 1.78 ॥ viyogabhājāṃ hṛdi kaṇṭakaiḥ kaṭurnidhīyase karṇiśaraḥ smareṇa yat । tato durākarṣatayā tadantakṛdvigīyase manmathadehadāhinā ॥ 1.79 ॥ tvadagrasūcyā sacivena kāminormanobhavaḥ sīvyati duryaśaḥ paṭau । sphuṭaṃ sa pattraiḥ karapattramūrtibhirviyogihṛddāruṇi dāruṇāyate ॥ 1.8 ॥ dhanurmadhusvinnakaro'pi bhīmajāparaṃ parāgaistava dhūlihastayan । prasūnadhanvā śarasātkaroti māmiti krudhākruśyata tena ketakam ॥ 1.81 ॥ vidarbhasubhrūstanatuṅgatāptaye ghaṭānivāpaśyadalaṃ tapasyataḥ । phalāni dhūmasya dhayānadhomukhānsa dāḍime dohadadhūpini drume ॥ 1.82 ॥ viyoginīmaikṣata dāḍimīmasau priyasmṛteḥ spaṣṭamudītakaṇṭakām । phalastanasthānavidīrṇarāgihṛdviśacchrukāsyasmarakiṃśukāśugām ॥ 1.83 ॥ smarārdhacandreṣunibhe kraśīyasāṃ sphuṭaṃ palāśe'dhvajuṣāṃ palāśanāt । sa vṛntamālokata khaṇḍamanvitaṃ viyogihṛtkhaṇḍini kālakhaṇḍajam ॥ 1.84 ॥ navā latā gandhavahena cumbitā karambitāṅgī makarandaśīkaraiḥ । dṛśā nṛpeṇa smitaśobhikuṅmalā darādarābhyāṃ darakampinī pape ॥ 1.85 ॥ vicinvatīḥ pānthapataṅgahiṃsanairapuṇyakarmāṇyalikajjalacchalāt । vyalokayaccampakakorakāvalīḥ sa śambarārerbalidīpikā iva ॥ 1.86 ॥ amanyatāsau kusumeṣu garbhagaṃ parāgamandhaṃkaraṇaṃ viyoginām । smareṇa mukteṣu purā purāraye tadaṅgabhasmeva śareṣu saṃgatam ॥ 1.87 ॥ pikādvane śṛṇvati bhṛṅgahuṃkṛtairdaśāmudañcatkaruṇe viyoginām । anāsthayā sūnakaraprasāriṇīṃ dadarśa dūnaḥ sthalapadminīṃ nalaḥ ॥ 1.88 ॥ rasālasālaḥ samadṛśyatāmunā sphuraddvirephāravaroṣahuṃkṛtiḥ । samīralolairmukulairviyogine janāya ditsanniva tarjanābhiyam ॥ 1.89 ॥ dinedine tvaṃ tanuredhi re'dhikaṃ punaḥ punarmūrccha ca tāpamṛccha ca । itīva pānthāñśapataḥ pikāndvijānsakhedamaikṣiṣṭa sa lohitekṣaṇān alisrajā ॥ 1.9 ॥ kuḍmalamuccaśekharaṃ nipīya cāmpeyamadhīrayā dhiyā । sa dhūmaketuṃ vipade viyoginā mudītamātaṅkitavānaśaṅkata ॥ 1.91 ॥ galatparāgaṃ bhramibhaṅgibhiḥ patatprasaktabhṛṅgāvali nāgakresaram । sa māranārācanigharṣaṇaskhalajjvalatkaṇaṃ śāṇamiva vyalokayat ॥ 1.92 ॥ tadaṅgamuddiśya sugindha pātukāḥ śilīmukhālīḥ kusumādguṇaspṛśaḥ । svacāpadurnirgatamārgaṇabhramātsmaraḥ svanantīravalokya lajjitaḥ ॥ 1.93 ॥ marullalatpallavakaṇṭakaiḥ kṣataṃ samucchalaccandanasārasaurabham । sa vāranārīkucasaṃcitopamaṃ dadarśa mālūraphalaṃ pacelimam ॥ 1.94 ॥ yuvadvayīcittanimajjanocitaprasūnaśūnyetaragarbhagahvaram । smareṣudhīkṛtya dhiyā bhayāndhayā sa pāṭalāyāḥ stabakaṃ prakampitaḥ ॥ 1.95 ॥ munidrumaḥ korakitaḥ śitidyutirvane'munāmanyata siṃhikāsutaḥ । tamisrapakṣatruṭikūṭabhakṣitaṃ kalākalāpaṃ kila vaidhavaṃ vaman ॥ 1.96 ॥ purā haṭhākṣiptatuṣārapāṇḍuracchadā vṛtervīrudhi baddhavibhramāḥ । milannimīlaṃ sasṛjurvilokitā nabhasvatastaṃ kusumeṣu kelayaḥ ॥ 1.97 ॥ gatā yadutsaṅgatale viśālatāṃ drumāḥ śirobhiḥ phalagauraveṇa tām । kathaṃ na dhātrīmatimātranāmitaiḥ sa vandamānānabhinandati sma tān ॥ 1.98 ॥ nṛpāya tasmai himitaṃ vanānilaiḥ sughīkṛtaṃ puṣparasairaharmahaḥ । vinirmitaṃ ketakareṇubhiḥ sitaṃ viyogine'datta na kaumudīmudaḥ ॥ 1.99 ॥ ayogabhājo'pi nṛpasya paśyatā tadeva sākṣādamṛtāṃśumānanam । pikena roṣāruṇacakṣuṣā muhuḥ kuhūrutāhūyata candravairiṇī ॥ 1.1 ॥ aśokamarthānvitanāmatāśayā gatāñśaraṇyaṃ gṛhaśocino'dhvagān । amanyatāvantamivaiṣa pallavaiḥ pratīṣṭakāmajvaladastrajālakam ॥ 1.101 ॥ vilāsavāpītaṭavīcivādanātpikāligīteḥ śikhilāsyalāghavāt । vane'pi tauryatrikamārarādha taṃ kva bhogamāpnoti na bhāgyabhāgjanaḥ ॥ 1.102 ॥ tadarthamadhyāpya janena tadvane śukā vimuktāḥ paṭavastamastuvan । svarāmṛtenopajaguśca sārikāstathaiva tatpauruṣagāyanīkṛtāḥ ॥ 1.103 ॥ itīṣṭagandhāḍhyamaṭannasau vanaṃ pikopagīto'pi śukastuto'pi ca । avindatāmodabharaṃ bahiścaraṃ vidarbhasubhrūviraheṇa nāntaram ॥ 1.104 ॥ kareṇa mīnaṃ nijaketanaṃ dadhaddrumālavālāmbuniveśaśaṅkayā । vyatarki sarvartughane vane madhuṃ sa mittramatrānusaranniva smaraḥ ॥ 1.105 ॥ latābalālāsyakalāgurustaruprasūnagandhotkarapaśyatoharaḥ । asevatāmuṃ madhugandhavāriṇi praṇītalīlāplavano vanānilaḥ ॥ 1.106 ॥ atha svamādāya hbayena manthanācciratnaratnādhikamuccitaṃ cirāt । nilīya tasminniva sannapāṃnidhirvane taḍāko dadṛśe'vanībhujā ॥ 1.107 ॥ payonilīnābhramukāmukāvalīradānanantoragapucchasucchavīn । jalārdharuddhasya taṭāntabhūbhido mṛṇālajālasya miṣādbabhāra yaḥ ॥ 1.108 ॥ taṭāntaviśrāntaturaṃgamacchaṭāsphuṭānubimbodayacumbanena yaḥ । babhau caladvīcikaśāntaśātanaiḥ sahasramuccaiḥ śravasāmivāśrayam ॥ 1.109 ॥ sitāmbujānāṃ nivahasya yaśchalādbabhāvaliśyāmalitodaraśriyām । tamaḥsamacchāyakalaṅkasaṃkulaṃ kulaṃ sudhāṃśorbahalaṃ vahanbahu ॥ 1.11 ॥ rathāṅgabhājā kamalānuṣaṅgiṇā śilīmukhastomasakhena śārṅgiṇā । sarojinīstambakadambakaitavānmṛṇālaśeṣāhibhuvānvayāyi yaḥ ॥ 1.111 ॥ taraṅgiṇīraṅkajuṣaḥ svavallabhāstaraṅgarekhā bibharāṃbabhūva yaḥ । darodgataiḥ kokanadaughakorakairdhṛtapravālāṅkurasaṃcayaśca yaḥ ॥ 1.112 ॥ mahīyasaḥ paṅkajamaṇḍalasya yaśchalena gaurasya ca mecakasya ca । nalena mene salile nilīnayostviṣaṃ vimuñcanvidhukālakūṭayoḥ ॥ 1.113 ॥ calīkṛtā yatra taraṅgariṅgaṇairabālaśaivālalatāparamparāḥ । dhruvaṃ dadhurvāḍavahavyavāḍavasthitiprarohattamabhūmadhūmatām ॥ 1.114 ॥ prakāmamādityamavāpya kaṇṭakaiḥ karambitāmodabharaṃ vivṛṇvatī । dhṛtasphuṭaśrīgṛhavigrahā divā sarojinī yatprabhavāpsarāyitā ॥ 1.115 ॥ yadambupūrapratibimbitāyatirmaruttaraṅgaistaralastaṭadrumaḥ । nimajjya mainākamahībhṛtaḥ satastatāna pakṣāndhuvataḥ sapakṣatām ॥ 1.116 ॥ payodhilakṣmīmuṣi kelipalvale riraṃsuhaṃsīkalanādasādaram । sa tatra citraṃ vicarantamantike hiraṇmayaṃ haṃsamabodhi naiṣadhaḥ ॥ 1.117 ॥ priyāsu bālāsu ratakṣamāsu ca dvipattritaṃ pallavitaṃ ca bibhratam । smarārjitaṃ rāgamahīruhāṅkuraṃ miṣeṇa cañcvoścaraṇadvayasya ca ॥ 1.118 ॥ mahīmahendrastamavekṣya sa kṣaṇaṃ śakuntamekāntamanovinodinam । priyāviyogādvidhuro'pi nirbharaṃ kutūhalākrāntamanā manāgabhūt ॥ 1.119 ॥ avaśyabhavyeṣvanavagrahagrahā yayā diśā dhāvati vedhasaḥ spṛhā । tṛṇena vātyeva tayānugamyate janasya cittena bhṛśāvaśātmanā ॥ 1.12 ॥ athāvalambya kṣaṇamekapādikāṃ tadā nidadrāvupapalvalaṃ khagaḥ । sa tiryagāvarjitakaṃdharaḥ śiraḥ pidhāya pakṣeṇa ratiklamālasaḥ ॥ 1.121 ॥ sanālamātmānananirjitaprabhaṃ hriyā nataṃ kāñcanamambujanma kim । abuddha taṃ vidrumadaṇḍamaṇḍitaṃ sa pītamambhaḥprabhucāmaraṃ nu kim ॥ 1.122 ॥ kṛtāvarohasya hayādupānahau tataḥ pade rejaturasya bibhratī । tayoḥ pravālairvanayostathāmbujairniyoddhukāme kimu baddhavarmaṇī ॥ 1.123 ॥ vidhāya mūrtiṃ kapaṭena vāmanīṃ svayaṃ balidhvaṃsiviḍāmbinīmayam । upetapārśvaścaraṇena mauninā nṛpaḥ pataṅgaṃ samadhatta pāṇinā ॥ 1.124 ॥ tadāttamātmānamavetya saṃbhramātpunaḥpunaḥ prāyasadutplavāya saḥ । gato virutyoḍḍayane nirāśatāṃ karau niroddhurdaśati sma kevalam ॥ 1.125 ॥ sasaṃbhramotpātipatatkulākulaṃ saraḥ prapadyotkatayānukampratām । tamūrmilolaiḥ patagagrahānnṛpaṃ nyavārayadvāriruhaiḥ karairiva ॥ 1.126 ॥ patatriṇā tadrucireṇa vañcitaṃ śriyaḥ prayāntyāḥ pravihāya palvalam । calatpadāmbhoruhanūpuropamā cukūja kūle kalahaṃsamaṇḍalī ॥ 1.127 ॥ na vāsayogyā vasudheyamīdṛśastvamaṅga yasyāḥ patirujjhitasthitiḥ । iti prahāya kṣitimāśritā nabhaḥ khagāstamācukruśurāravaiḥ khalu ॥ 1.128 ॥ na jātarūpacchadajātarūpatādvijasya dṛṣṭeyamiti stuvanmuhuḥ । avādi tenātha sa mānasaukasā janādhināthaḥ karapañjaraspṛśā ॥ 1.129 ॥ dhigastu tṛṣṇātaralaṃ bhavanmanaḥ samīkṣya pakṣānmama hemajanmanaḥ । tavārṇavasyeva tuṣārasīkarairbhavedamībhiḥ kamalodayaḥ kiyān ॥ 1.13 ॥ na kevalaṃ prāṇivadho vadho mama tvadīkṣaṇādviśvasitāntarātmanaḥ । vigarhitaṃ dharmadhanairnibarhaṇaṃ viśiṣya viśvāsajuṣāṃ dviṣāmapi ॥ 1.131 ॥ padepade santi bhaṭā raṇodbhaṭā nateṣu hiṃsārasa eṣa pūryate । dhigīdṛśaṃ te nṛpate kuvikramaṃ kṛpāśraye yaḥ kṛpaṇe patatriṇi ॥ 1.132 ॥ phalena mūlena ca vāribhūruhāṃ munerivetthaṃ mama yasya vṛttayaḥ । tvayādya tvasminnapi daṇḍadhāriṇā kathaṃ na patyā dharaṇī hṛṇīyate ॥ 1.133 ॥ itīdṛśaistaṃ viracayya vāṅmayaiḥ sacitravailakṣyakṛpaṃ nṛpaṃ khagaḥ । dayāsamudre sa tadāśaye'tithīcakāra kāruṇyarasāpagā giraḥ ॥ 1.134 ॥ madekaputrājananī jarāturā navaprasūtirvaraṭā tapasvinī । gatistayoreṣa janastamardayannaho vidhe tvāṃ karuṇā ruṇaddhi na ॥ 1.135 ॥ muhūrtamātraṃ bhavanindayā dayāsakhāḥ sakhāyaḥ sravadaśravo mama । nivṛttimeṣyanti paraṃ duruttarastvayaiva mātaḥ sutaśokasāgaraḥ ॥ 1.136 ॥ madarthasaṃdeśamṛṇālamantharaḥ priyaḥ kiyaddūra iti tvayodite । vilokayantyā rudato'tha pakṣiṇaḥ priye sa kīdṛgbhavitā tava kṣaṇaḥ ॥ 1.137 ॥ kathaṃ vidhātarmayi pāṇipaṅkajāttava priyāśaityamṛdutvaśilpinaḥ । viyokṣyate vallabhayeti nirgatā lipirlalāṭaṃtapaniṣṭhurākṣarā ॥ 1.138 ॥ ayi svayūthyairaśanikṣatopamaṃ mamādya vṛttāntamimaṃ batoditā । mukhāni lolākṣi diśāmasaṃśayaṃ daśāpi śūnyāni vilokayiṣyasi ॥ 1.139 ॥ mamaiva śokena vidīrṇavakṣasā tvayā vicitrāṅgi vipadyate yadi । tadāsmi daivena hato'pi hā hataḥ sphuṭaṃ yataste śiśavaḥ parāsavaḥ ॥ 1.14 ॥ tavāpi hāhā virahātkṣudhākulāḥ kulāyakūleṣu viluṭhya teṣu te । cireṇa labdhā bahubhirmanorathairgatāḥ kṣaṇenāsphuṭītekṣaṇā mama ॥ 1.141 ॥ sutāḥ kamāhūya cirāya cuṃkṛtairvidhāya kamprāṇi mukhāni kaṃ prati । kathāsu śiṣyadhvamiti pramīlya sa snutasya sekādbubudhe nṛpāśruṇaḥ ॥ 1.142 ॥ itthamamuṃ vilapantamamuñcaddīnadayālutayāvanipālaḥ । rūpamadarśi dhṛto'si yadarthaṃ gaccha yathecchamathetyabhidhāya ॥ 1.143 ॥ ānandajāśrubhiranusriyamāṇamārgānprākśokanirgamitanetrapayaḥpravāhān । cakre sa cakranibhacaṅkramaṇacchalena nīrājanāṃ janayatāṃ nijabāndhavānām ॥ 1.144 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । taccintāmaṇimantracintanaphale śṛṅgārabhaṅgyā mahākāvye cāruṇi naiṣadhīyacarite sargo'yamādirgataḥ ॥ 1.145 ॥ adhigatya jagatyadhīśvarādatha muktiṃ puruṣottamāttataḥ । vacasāmapi gocaro na yaḥ sa tamānandamavindata dvijaḥ ॥ 2.1 ॥ adhunīta khagaḥ sa naikadhā tanumutphullatanūruhīkṛtām । karayantraṇadanturāntare vyalikhaccañcupuṭena pakṣatī ॥ 2.2 ॥ ayamekatamena pakṣateradhimadhyordhvagajaṅghamaṅghriṇā । skhalanakṣaṇa eva śiśriye drutakaṇḍūyitamaulirālayam ॥ 2.3 ॥ sa garudvanadurgadurgrahānkaṭu kīṭāndaśataḥ sataḥ kvacit । nunude tanukaṇḍu paṇḍitaḥ paṭucañcūpuṭakoṭikuṭṭanaiḥ ॥ 2.4 ॥ ayametya taḍākanīḍajairlaghu paryavriyatātha śāṅkitaiḥ । udaḍīyata vaikṛtātkaragrahajādasya vikasvarasvaraiḥ ॥ 2.5 ॥ vahato bahuśaivalakṣmatā dhṛtarudrākṣamadhuvrataṃ khagaḥ । sa nalasya yayau karaṃ punaḥ sarasaḥ kokanadabhramādiva ॥ 2.6 ॥ patagaścirakālalālanādativiśrambhamavāpito nu saḥ । atulaṃ vidadhe kutūhalaṃ bhujametasya bhajanmahībhujaḥ ॥ 2.7 ॥ nṛpamānasamiṣṭamānasaḥ sa nimajjatkutukāmṛtormiṣu । avalambitakarṇaśaṣkulīkalasīkaṃ racayannavocata ॥ 2.8 ॥ mṛgayā na vigīyate nṛpairapi dharmāgamamarmapāragaiḥ । smarasundara māṃ yadatyajastava dharmaḥ sadayodayojjvalaḥ ॥ 2.9 ॥ abalasvakulāśino jhaṣānnijanīḍadrumapīḍinaḥ khagān । anavadyatṛṇārdino mṛgānmṛgayāghāya na bhūbhujāṃ ghnatām ॥ 2.1 ॥ yadavādiṣamapriyaṃ tava priyamādhāya nunutsurasmi tat । kṛtamātapasaṃjvaraṃ tarorabhivṛṣyāmṛtamaṃśumāniva ॥ 2.11 ॥ upanamramayācitaṃ hitaṃ pratihartuṃ na tavāpi sāṃpratam । karakalpajanāntarādvidheḥ śucitaḥ prāpi sa hi pratigrahaḥ ॥ 2.12 ॥ patagena mayā jagatpaterupakṛtyai tava kiṃ prabhūyate । iti vedmi na tu tyajanti māṃ tadapi pratyupakartumartayaḥ ॥ 2.13 ॥ acirādupakarturācaredathavātmaupayikīmupakriyām । pṛthuritthamathāṇurastu sā na viśeṣe viduṣāmiha grahaḥ ॥ 2.14 ॥ bhavitā na vicāracāru cettadapi śravyamidaṃ madīritam । khagavāgiyamityato'pi kiṃ na mudaṃ dhāsyati kīragīriva ॥ 2.15 ॥ sa jayatyarisārthasārthakīkṛtanāmā kila bhīmabhūpatiḥ । yamavāpya vidarbhabhūḥ prabhuṃ hasati dyāmapi śakrabhartṛkām ॥ 2.16 ॥ damanādamanākpraseduṣāstanayāṃ tathyagirastapodhanāt । varamāpa sa diṣṭaviṣṭapatritayānanyasadṛgguṇodayām ॥ 2.17 ॥ bhuvanatrayasubhruvāmasau damayantī kamanīyatāmadam । udiyāya yatastanuśriyā damayantīti tato'bhidhāṃ dadhau ॥ 2.18 ॥ śriyameva paraṃ dharādhipādguṇasindhoruditāmavehi tām । vyavadhāvapi vā vidhoḥ kalāṃ mṛḍacūḍānilayāṃ na veda kaḥ ॥ 2.19 ॥ cikuraprakarā jayanti te viduṣī mūrdhani sā bibharti yān । paśunāpyapuraskṛtena tattulanāmicchatu cāmareṇa kaḥ ॥ 2.2 ॥ svadṛśorjanayanti sāntvanāṃ khurakaṇḍūyanakaitavānmṛgāḥ । jitayorudayatpramīlayostadakharvekṣaṇaśobhayā bhayā ॥ 2.21 ॥ api lokayugaṃ dṛśāvapi śrutadṛṣṭā ramaṇīguṇā api । śṛutigāmitayā damasvasurvyatibhāte sutarāṃ dharāpate ॥ 2.22 ॥ nalinaṃ malinaṃ vivṛṇvatī pṛṣatīmaspṛśatī tadīkṣaṇe । api khañjanamajñanāñcite vidadhāte rucigarvadurvidham ॥ 2.23 ॥ adharaṃ kila bimbanāmakaṃ phalamasmāditi bhavyamanvayam । labhate'dharabimbamityadaḥ padamasyā radanacchadaṃ vadat ॥ 2.24 ॥ hatasāramivendumaṇḍalaṃ damayantīvadanāya vedhasā । kṛtamadhyabilaṃ vilokyate dhṛtagambhīrakhanīkhanīlima ॥ 2.25 ॥ dhṛtalāñchanagomayāñcanaṃ vidhumālepanapāṇḍuraṃ vidhiḥ । bhramayatyucitaṃ vidarbhajānananīrājanavardhamānakam ॥ 2.26 ॥ suṣamāviṣaye parīkṣaṇe nikhilaṃ padmamabhāji tanmukhāt । adhunāpi na bhaṅgalakṣaṇaṃ salilonmajjanamujjhati sphuṭam ॥ 2.27 ॥ dhanuṣī ratipañcabāṇayorudite viśvajayāya tadbhruvau । nailikena taduccanāsike tvayi nālīkavimuktikāmayoḥ ॥ 2.28 ॥ sadṛśī tava śūra sā paraṃ jaladurgasthamṛṇālajidbhujā । api mittrajuṣāṃ saroruhāṃ gṛhayāluḥ karalīlayā śriyaḥ ॥ 2.29 ॥ vayasī śiśutātaduttare sudṛśi svābhividhiṃ vidhitsunī । vidhināpi na romarekhayā kṛtasīmnī pravibhajya rajyataḥ ॥ 2.3 ॥ ayi tadvapuṣi prasarpatorgamite kāntijharairagādhatām । smarayauvanayoḥ khalu dvayoḥ plavakumbhau bhavataḥ kucāvubhau ॥ 2.31 ॥ kalase nijahetudaṇḍajaḥ kimu cakrabhramakāritāguṇaḥ । sa taduñcakucau bhavanprabhājharacakrabhramamātanoti yat ॥ 2.32 ॥ bhajate khalu ṣaṇmukhaṃ śikhī cikurairnirmitabarhagarhaṇaḥ । api jambharipuṃ damasvasurjitakumbhaḥ kucaśobhayebharāṭ ॥ 2.33 ॥ udaraṃ natamadhyapṛṣṭatāsphuṭadaṅguṣṭhapadena muṣṭinā । caturaṅgulamadhyanirgatatrivalibhrāji kṛtaṃ damasvasuḥ ॥ 2.34 ॥ udaraṃ parimāti muṣṭṣinā kutukī ko'pi damasvasuḥ kimu । dhṛtataccaturaṅgulīva yadvalibhirbhāti sahemakāñcibhiḥ ॥ 2.35 ॥ pṛthuvartulatannitambakṛnmihirasyandanaśilpaśikṣayā । vidhirekakacakracāriṇaṃ kimu nirmitsati mānmathaṃ ratham ॥ 2.36 ॥ tarumūruyugena sundarī kimu rambhāṃ pariṇāhinā param । taruṇīmapi juṣṇureva tāṃ dhanadāpatyatapaḥ phalastanīm ॥ 2.37 ॥ jalaje ravisevayeva ye padametatpadatāmavāpatuḥ । dhruvametya rutaḥ sahaṃsakīkurutaste vidhipattradaṃpatī ॥ 2.38 ॥ śritapuṇyasaraḥ saritkathaṃ na samādhikṣapitākhilakṣapam । jalajaṃ gatimetu mañjulāṃ damayantīpadanāmni janmani ॥ 2.39 ॥ sarasīḥ pariśīlituṃ mayā gamikarmīkṛtanaikanīvṛtā । atithitvamanāyi sā dṛśoḥ sadasatsaṃśayagocarodarī ॥ 2.4 ॥ avadhṛtya divo'pi yauvatairna sahādhītavatīmimāmaham । katamastu vidhāturāśaye patirasyā vasatītyacintayam ॥ 2.41 ॥ anurūpamimaṃ nirūpayannatha sarveṣvapi pūrvapakṣatām । yuvasu vyapanetumakṣamastvayi siddhāntadhiyaṃ nyaveśayam ॥ 2.42 ॥ anayā tava rūpasīmayā kṛtasaṃskāravibodhanasya me । ciramapyavalokitādya sā smṛtimārūḍhavatī śucismitā ॥ 2.43 ॥ tvayi vīra virājate paraṃ damayantīkilakiñcitaṃ kila । taruṇīstana eva dīpyate maṇihārāvalirāmaṇīyakam ॥ 2.44 ॥ tava rūpamidaṃ tayā vinā viphalaṃ puṣpamivāvakeśinaḥ । iyamṛddhadhanā vṛthāvanī svavanī saṃpravadatpikāpi ॥ 2.45 ॥ anayā surakāmyamānayā saha yogaḥ sulabhastu na tvayā । ghanasaṃvṛtayāmbudāgame kumudeneva niśākaratviṣā ॥ 2.46 ॥ tadahaṃ vidadhe tathātathā damayantyāḥ savidhe tava stavam । hṛdaye nihitastayā bhavānapi nendreṇa yathāpanīyate ॥ 2.47 ॥ tava saṃmitimeva kevalāmidhagantuṃ dhigidaṃ niveditam । bruvate hi phalena sādhavo na tu kaṇṭhena nijopayogitām ॥ 2.48 ॥ tadidaṃ viśadaṃ vacomṛtaṃ paripīyābhyuditaṃ dvijādhipāt । atitṛptatayā vinirmame sa tadudgāramiva smitaṃ sitam ॥ 2.49 ॥ parimṛjya bhujāgrajanmanā patagaṃ kokanadena naiṣadhaḥ । mṛdu tasya mude'kiradgiraḥ priyavādāmṛtakūpakaṇṭhajāḥ ॥ 2.5 ॥ na tulāviṣaye tavākṛtirna vacovartmani te suśīlatā । tvadudāharaṇākṛtau guṇā iti sāmudrakasāramudraṇā ॥ 2.51 ॥ na suvarṇamayī tanuḥ paraṃ nanu kiṃ vāgapi tāvakī tathā । na paraṃ pathi pakṣapātitānavalambe kimu mādṛśe'pi sā ॥ 2.52 ॥ bhṛśatāpabhṛtā mayā bhavānmarudāsādi tuṣārasāravān । dhanināmitaraḥ satāṃ punarguṇavatsaṃnidhireva sannidhiḥ ॥ 2.53 ॥ śataśaḥ śṛutimāgataiva sā trijaganmohamahauṣadhirmama । amunā tava śaṃsitena tu svadṛśaivādhigatāmavaimi tām ॥ 2.54 ॥ akhilaṃ viduṣāmanāvilaṃ suhṛdā ca svahṛdā ca paśyatām । savidhe'pi nasūkṣmasākṣiṇīvadanālaṃkṛtimātramakṣiṇī ॥ 2.55 ॥ amitaṃ madhu tatkathā mama śravaṇaprāghuṇakīkṛtā janaiḥ । madanānalabodhane bhavetkhaga dhāyyā dhigadhairyadhāriṇaḥ ॥ 2.56 ॥ viṣamo malayāhimaṇḍalīviṣaphūtkāramayo mayohitaḥ । khaga kālakalatradigbhavaḥ pavanastadvirahānalaidhasā ॥ 2.57 ॥ pratimāsamasau niśāpatiḥ khaga saṃgacchati yaddinādhipam । kimu tīvrataraistataḥ karairmama dāhāya sa dhairyataskaraiḥ ॥ 2.58 ॥ kusumāni yadi smareṣavo na tu vajraṃ viṣavallijāni tat । hṛdayaṃ yadamūmuhannamūrmama yaccātitarāmatītapan ॥ 2.59 ॥ tadihānavadhau nimajjato mama kaṃdarpaśarādhinīradhau । bhava pota ivāvalambanaṃ vidhinākasmikasṛṣṭasaṃnidhiḥ ॥ 2.6 ॥ athavā bhavataḥ pravartanā na kathaṃ piṣṭamiyaṃ pinaṣṭi naḥ । svata eva satāṃ parārthatā grahaṇānāṃ hi yathā yathāṛthatā ॥ 2.61 ॥ tava vartmani vartatāṃ śivaṃ punarastu tvaritaṃ samāgamaḥ । ayi sādhaya sādhayepsitaṃ smaraṇīyāḥ samaye vayaṃ vayaḥ ॥ 2.62 ॥ iti taṃ sa visṛjya dhairyavānnṛpatiḥ sūnṛtavāgbṛhaspatiḥ । aviśadvanaveśma vismitaḥ smṛtilagnaiḥ kalahaṃsaśaṃsitaiḥ ॥ 2.63 ॥ atha bhīmasutāvalokanaiḥ saphalaṃ kartumahastadeva saḥ । kṣitimaṇḍalamaṇḍanāyitaṃ nagaraṃ kuṇḍinamaṇḍajo yayau ॥ 2.64 ॥ prathamaṃ pathi locanātirthi pathikāprārthitasiddhiśaṃsinam । kalasaṃ jalasaṃbhṛtaṃ puraḥ kalahaṃsaḥ kalayāṃbabhūva saḥ ॥ 2.65 ॥ avalambya didṛkṣayāmbare kṣaṇamāścaryarasālasaṃ gatam । sa vilāsavane'vanībhṛtaḥ phalamaikṣiṣṭa rasālasaṃgatam ॥ 2.66 ॥ nabhasaḥ kalabhairupāsitaṃ jaladairbhūritarakṣupaṃ nagam । sa dadarśa pataṅgapuṃgavo viṭapacchannatarakṣupannagam ॥ 2.67 ॥ sa yayau dhutapakṣatiḥ kṣaṇaṃ kṣaṇamūrdhvāyanadurvibhāvanaḥ । vitatīkṛtaniścalacchadaḥ kṣaṇamālokakadattakautukaḥ ॥ 2.68 ॥ tadūdīdhitidhārayā rayādgatayā lokavilokanāmasau । chadahema kaṣannivālasatkaṣapāṣāṇanibhe nabhastale ॥ 2.69 ॥ vinamadbhiradhaḥ sthitaiḥ khagairjhaṭiti śyenanipātaśaṅkibhiḥ । sa niraikṣi dṛśaikayopari syadajhāṃkāritapatrapaddhatiḥ ॥ 2.7 ॥ dadṛśe na janena yannasau bhuvi tacchāyamavekṣya tatkṣaṇāt । divi dikṣu vitīrṇacakṣuṣā pṛthuvegadrutamuktadṛkpathaḥ ॥ 2.71 ॥ na vanaṃ pathi śiśriye'munā kvacidapyuccataradrucā rutam ॥ na sagotrajamanvavādi vā gativegaprasaradrucā rutam ॥ 2.72 ॥ atha bhīmabhujena pālitā nagarī mañcurasau dharājitā । patagasya jagāma dṛkpathaṃ haraśailopamasaudharājitā ॥ 2.73 ॥ dayitaṃ prati yatra saṃtatā ratihāsā iva rejire bhuvaḥ । sphaṭikopalavigrahā gṛhāḥ śaśabhṛdbhittaniraṅkabhittayaḥ ॥ 2.74 ॥ nṛpanīlamaṇīgṛhatviṣāmupadheryatra bhayena bhāsvataḥ । śaraṇārthamuvāsa vāsare'pyasadāvṛttyudayattamaṃ tamaḥ ॥ 2.75 ॥ sitadīpramaṇiprakalpite yadgāre hasadaṅkarodasi । nikhilānniśi pūrṇimā tithīnupatasthe'tithirekikā tithiḥ ॥ 2.76 ॥ sudatījanamajjanārpitairghusṛṇairyatra kaṣāyitāśayā । na niśākhilayāpi vāpikā prasasāda grahileva māninī ॥ 2.77 ॥ kṣaṇanīravayā yayā niśi śritavaprāvaliyogapaṭṭayā । maṇiveśmamayaṃ sma nirmalaṃ kimapi jyotirabāhyamijyate ॥ 2.78 ॥ vilalāsa jalāśayodare kvacana dyauranuvimbiteva yā । parikhākapaṭasphuṭasphuratpratibimbānavalambitāmbuni ॥ 2.79 ॥ vrajate divi yadgṛhāvalīcalacelāñcaladaṇḍatāḍanāḥ । vyatarannaruṇāya viśramaṃ sṛjate helihayālikālanām ॥ 2.8 ॥ kṣitigarbhadharāmbarālayaistalamadhyoparipūriṇāṃ pṛthak । jagatāṃ kila yākhilādbhutājani sārairnijacihnadhāribhiḥ ॥ 2.81 ॥ dadhadambudanīlakaṇṭhatāṃ vahadatyacchasudhojjvalaṃ vapuḥ । kathamṛcchatu yatra nāma na kṣitibhṛnmandiramindumaulitām ॥ 2.82 ॥ bahurūpakaśālabhañjikāmukhacandreṣu kalaṅkaraṅkavaḥ । yadanekakasaudhakaṃdharāharibhiḥ kukṣigatīkṛtā iva ॥ 2.83 ॥ balisadmadivaṃ sa tathyavāgupari smāha divo'pi nāradaḥ । adharātha kṛtā yayeva sā viparītājani bhūvibhūṣayā ॥ 2.84 ॥ pratihaṭṭapathe gharaṭṭajātpathikāhvānadasaktusaurabhaiḥ । kalahānna ghanānyadutthitādadhunāpyujjhati ghargharasvaraḥ ॥ 2.85 ॥ varaṇaḥ kanakasya māninīṃ divamaṅkādamarādrirāgatām । ghanaratnakapāṭapakṣatiḥ parirabhyānunayannuvāsa yām ॥ 2.86 ॥ analaiḥ pariveṣametya yā jvaladarkopalavaprajanmabhiḥ । udayaṃ layamantarā raveravahadbāṇapurīparārdhyatām ॥ 2.87 ॥ bahukambumaṇirvarāṭikāgaṇanāṭatkarakarkaṭotkaraḥ । himavālukayācchavālukaḥ paṭu dadhvāna yadāpaṇārṇavaḥ ॥ 2.88 ॥ yadagāraghaṭāṭṭakuṭṭimasravadindūpalatundilāpayā । mumuce na pativrataucitī praticandrodayamabhragaṅgayā ॥ 2.89 ॥ rucayostamitasya bhāsvataḥ skhalitā yatra nirālayāḥ kila । anusāyamabhurvilepanā paṇakaśmīrajapaṇyavīthayaḥ ॥ 2.9 ॥ vitataṃ vaṇijāpaṇe'khilaṃ paṇituṃ yatra janena vīkṣyate । munineva mṛkaṇḍusūnunā jagatīvastu purodare hareḥ ॥ 2.91 ॥ samameṇamadairyadāpaṇe tulayansaurabhalobhaniścalam । paṇitā na janāravairavaidapi guñjantamaliṃ malīmasam ॥ 2.92 ॥ ravikāntamayena setunā sakalāhaṃ jvalanāhitoṣmaṇā । śiśire niśigacchatāṃ purā caraṇau yatra dunoti no himaṃ ॥ 2.93 ॥ vidhudīdhitijena yatpathaṃ payasā naiṣadhaśīlaśītalam । śaśikāntamayaṃ tapāgame kalitīvrastapati sma nātapaḥ ॥ 2.94 ॥ parikhāvalayacchalena yā na pareṣāṃ grahaṇasya gocaraḥ । phaṇibhāṣitabhāṣyaphakkikāviṣamā kuṇḍalanāmavāpitā ॥ 2.95 ॥ mukhapāṇipadākṣṇī paṅkajai racitāṅgeṣvapareṣu campakaiḥ । svayamādita yatra bhīmajā smarapūjākusumasrajaḥ śriyam ॥ 2.96 ॥ jaghanastanabhāragauravādviyadālambya vihartumakṣamāḥ । dhruvamapsaraso'vatīrya yāṃ śatamadhyāsata tatsakhījanaḥ ॥ 2.97 ॥ sthitiśālisamastavarṇatāṃ na kathaṃ citramayī bibhartu yā । svarabhedamupaitu yā kathaṃ kalitānalpamukhāravā na vā ॥ 2.98 ॥ svarucāruṇayā patākayā dinamarkeṇa samīyuṣottṛṣaḥ । lilihurbahudhā sudhākaraṃ niśi māṇikyamayā yadālayāḥ ॥ 2.99 ॥ lilihe svarucā patākayā niśi jihvānibhayā sudhākaram । śritamarkakaraiḥ pitāsu yannṛpasadmāmalapadmarāgajam ॥ 2.1 ॥ amṛtadyutilakṣma pītayā militaṃ yadvalabhīpatākayā । valayāyitaśeṣaśāyinaḥ sakhitāmādita pītavāsasaḥ ॥ 2.101 ॥ aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavājihmabrahmamukhaughavighnitanavasvargakriyākelinā । pūrvaṃ gādhisutena sāmighaṭitā muktā nu mandākinī yatprāsādadukūlavalliranilāndolairakheladdivi ॥ 2.102 ॥ yadativimalanīlaveśmaraśmibhramaritabhāḥ śucisaudhavastravalliḥ । alabhata śamansvasuḥ śiśutvaṃ divasakarāṅkatale calā luṭhanti ॥ 2.103 ॥ svaprāṇeśvaranarmaharmyakaṭakātithyagrahāyotsukaṃ pāthodaṃ nijakelisaudhaśikharādāruhya yatkāminī । sākṣādapsaraso vimānakalitavyomāna evābhavadyanna prāpa nimeṣamabhratarasā yāntī rasādadhvani ॥ 2.104 ॥ vaidarbhīkeliśaile marakataśikharādutthitairaṃśudarbhairbrahmāṇḍāghātabhagnasyadajamadatayā hrīdhṛtāvāṅmukhatvaiḥ । kasyā nottānagāyā divi surasurabherāsyadeśaṃ gatāgrairyadgogrāsapradānavratasukṛtamaviśrāntamujjṛmbhate sma ॥ 2.105 ॥ vidhukaraparirambhādātmaniṣyandapūrṇaiḥ śaśidṛṣadupakḷptairālavālaistarūṇām । viphalitajalasekaprakriyāgauraveṇa vyaraci sa hṛtacittastatra bhaimīvanena ॥ 2.106 ॥ atha kanakapatattrastatra tāṃ rājaputrīṃ sadasi sadṛśabhāsāṃ visphurantīṃ sakhīnām । uḍupariṣādi madhyasthāyiśītāṃśulekhānukaraṇapaṭulakṣmīmakṣilakṣīcakāra ॥ 2.107 ॥ bhramaṇarayavikīrṇasvarṇabhāsā khagena kvacana patanayogyaṃ deśamanviṣyatādhaḥ । mukhavidhumadasīyaṃ sevituṃ lambamānaḥ śaśiparidhirivordhvaṃ maṇḍalastena tene ॥ 2.108 ॥ anubhavati śacītthaṃ sā ghṛtācīmukhābhirna saha sahacarībhirnandanānandamuccaiḥ । iti matirudayāsītpakṣiṇaḥ prekṣya bhaimīṃ vipinabhuvi sakhībhiḥ sārdhamābaddhakelim ॥ 2.109 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । dvaitīyīkatayā mito'yamagamattasya prabandhe mahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ ॥ 2.11 ॥ ākuñcitābhyāmatha pakṣatibhyāṃ nabhovibhāgāttarasāvatīrya । niveśadeśātatadhūtapakṣaḥ papāta bhūmāvupabhaimi haṃsaḥ ॥ 3.1 ॥ ākasmikaḥ pakṣapuṭāhatāyāḥ kṣitestadā yaḥ svana uccacāra । drāganyavinyastadṛśaḥ sa tasyāḥ saṃbhrāntamantaḥ karaṇaṃ cakāra ॥ 3.2 ॥ netrāṇi vaidarbhasutāsakhīnāṃ vimuktatattadviṣāyagrahāṇi । prāpustamekaṃ nirupākhyarūpaṃ brahmeva cetāṃsi yatavratānām ॥ 3.3 ॥ haṃsaṃ tanau sannihitaṃ carantaṃ munermanovṛttiriva svikāyām । grahītukāmādariṇā śayena yatnādasau niścalatāṃ jagāhe ॥ 3.4 ॥ tāmiṅgitairapyanumāya māyāmayaṃ na bhaimyā viyadutpapāta । tatpāṇimātmoparipātukaṃ tu moghaṃ vitene plutilāghavena ॥ 3.5 ॥ vyarth(kṛtaṃ patrarathena tena tathā'vasāya vyavasāyamasyāḥ । parasparāmarpitahastatālaṃ tatkālamālībhirahasyatālam ॥ 3.6 ॥ uccāṭanīyaḥ karatālikānāṃ dānādidānīṃ bhavatībhireṣaḥ । yānveti māṃ druhyati mahyameva sātretyupālambhi tayālivargaḥ ॥ 3.7 ॥ dhṛtālpakopā hasite sakhīnāṃ chāyeva bhāsvantamabhiprayātuḥ । śyāmātha haṃsasya karānavāptermandākṣalaksyā lagati sma paścāt ॥ 3.8 ॥ śastā na haṃsābhimukhī punaste yātreti tābhiśchalahasyamānā । sāha sma naivāśakunībhavenme bhāvipriyāvedaka eṣa haṃsaḥ ॥ 3.9 ॥ haṃso'pyasau haṃsagateḥ sudatyāḥ puraḥ puraścāru calanbabhāse । vailakṣyahetorgatimetadīyāmagre'nukṛtyopahasannivoccaiḥ ॥ 3.1 ॥ pade pade bhāVini bhāvinī taṃ yathā karaprāpyamavaiti nūnam । tathā sakhelaṃ calatā latāsu pratārya tenācakṛṣe kṛśāṅgī ॥ 3.11 ॥ ruṣā niṣiddhālijanāṃ yadaināṃ chāyādvitīyāṃ kalayāṃcakāra । tadā śramāmbhaḥ kaṇabhūṣitāṅgīṃ sa kīravanmānuṣavāgavādīt ॥ 3.12 ॥ aye kiyadyāvadupaiṣi dūraṃ vyarthaṃ pariśrāmyasi vā kimittham । udeti te bhīrapi kiṃ nu bāle vilokayantyā na ghanā vanālīḥ ॥ 3.13 ॥ vṛthārpayantīmapathe padaṃ tvāṃ marullalatpallavapāṇikampaiḥ । ālīva paśya pratiṣedhatīyaṃ kapotahuṃkāragirā vanālī ॥ 3.14 ॥ dhāryaḥ kathaṃkāramahaṃ bhavatyā viyadvihārī vasudhaikagatyā । aho śiśutvaṃ tava khaṇḍitaṃ na smarasya sakhyā vayasāpyanena ॥ 3.15 ॥ sahasrapattrāsanapattrahaṃsa vaṃśasya pattrāṇi patatriṇaḥ smaḥ । asmādṛśāṃ cāṭurasāmṛtāni svarlokaloketaradurlabhāni ॥ 3.16 ॥ svargāpagāhemamṛṇālinīnāṃ nālāmṛṇālāgrabhujo bhajāmaḥ । annānurūpāṃ tanurūpaṛddhiṃ kāryaṃ nidānāddhi guṇānadhīte ॥ 3.17 ॥ dhāturniyogādiha naiṣaghīyaṃ līlāsaraḥ sevitumāgateṣu । haimeṣu haṃseṣvahameka eva bhramāmi bhūlokavilokanotkaḥ ॥ 3.18 ॥ vidheḥ kadācidbhramaṇīvilāse śramāturebhyaḥ svamahattarebhyaḥ । skandhasya viśrāntimadāṃ tadādi śramyāmi nāviśramaviśvago'pi ॥ 3.19 ॥ bandhāya divye na tiraści kaścitpāśādirāsāditapauruṣaḥ syāt । ekaṃ vinā mādṛśi tannarasya svarbhogabhāgyaṃ viralodayasya ॥ 3.2 ॥ iṣṭena pūrtena nalasya vaśyāḥ svarbhogamatrāpi sṛjantyamartyāḥ । mahīruhā dohadasekaśakterākālikaṃ korakamudgiranti ॥ 3.21 ॥ suvarṇaśailādavatīrya tūṛṇaṃ svarvāhinīvārikaṇāvakīrṇaiḥ । taṃ vījayāmaḥ smarakelikāle pakṣairnṛpaṃ cāmarabaddhasakhyaḥ ॥ 3.22 ॥ kriyeta cetsādhuvibhakticintā vyaktistadā sā prathamābhidheyā । yā svaujasāṃ sādhayituṃ vilāsaistāvatkṣamānāmapadaṃ bahu syāt ॥ 3.23 ॥ rājā sa yajvā vibudhavrajatrā kṛtvādhvarājyopamayaiva rājyam । bhuṅkte śritaśṛotriyasātkṛtaśrīḥ pūrvaṃ tvaho śeṣamaśeṣamantyam ॥ 3.24 ॥ dāridryadāridraviṇaughavarṣairamoghameghavratamarthisārthe । saṃtuṣṭamiṣṭāni tamiṣṭadevaṃ nāthanti ke nāma na lokanātham ॥ 3.25 ॥ asmatkila śrotrasudhāṃ vidhāya rambhā ciraṃ bhāmatulāṃ nalasya । tatrānuraktā tamanāpya bheje tannāmagandhānnalakūbaraṃ sā ॥ 3.26 ॥ svarlokamasmābhiritaḥ prayātaiḥ kelīṣu tadgānaguṇānnipīya । hā heti gāyanyadaśoci tena nāmnaiva hāhā harigāyano'bhūt ॥ 3.27 ॥ śṛṇvansadārastadudārabhāvaṃ hṛṣyanmuhurloma pulomajāyāḥ । puṇyena nālokata lokapālaḥ pramodabāṣpāvṛtanetramālaḥ ॥ 3.28 ॥ sāpīśvare śṛṇvati tadguṇaughānprasahya ceto harato'rdhaśaṃbhuḥ । abhūdaparṇāṅguliruddhakarṇā kadā na kaṇḍūyanakaitavena ॥ 3.29 ॥ alaṃ sajandharmavidhau vidhātā ruṇaddhi maunasya miṣeṇa vāṇīm । tatkaṇṭhamāliṅgya rasasya tṛptāṃ na veda tāṃ vedajaḍaḥ sa vakrām ॥ 3.3 ॥ śriyastadāliṅganabhūrna bhūtā vratakṣatiḥ kāpi pativratāyāḥ । samastabhūtātmatayā na bhūtaṃ tadbharturīrṣyākaluṣāṇunāpi ॥ 3.31 ॥ dhik taṃ vidheḥ pāṇimajātalajjaṃ nirmāti yaḥ parvaṇi pūrṇamindum । manye sa viśaḥ smṛtatanmukhaśrīḥ kṛtvārdhamaujjhaddharamūrdhni yastam ॥ 3.32 ॥ nilīyate hrīvidhuraḥ svajaitraṃ śṛutvā vidhustasya mukhaṃ mukhānnaḥ । sūre samudrasya kadāpi pūre kadācidabhrabhramadabhragarbhe ॥ 3.33 ॥ saṃjñāpya naḥ svadhvajabhṛtyavargāndaityāriratyabjunalāsyanutyai । tatsaṃkucannābhisarojapītāddhāturvilajjaṃ ramate ramāyām ॥ 3.34 ॥ rekhābhirāsye gaṇanādivāsya dvātriṃśatā dantamayībhirantaḥ । caturdaśāṣṭādaśa cātra vidyā dvedhāpi santīti śaśaṃsa vedhāḥ ॥ 3.35 ॥ śriyau narendrasya nirīkṣya tasya smarāmarendrāvapi na smarāmaḥ । vāsena tasminkṣamayośca samyagbuddhau na dadhmaḥ khalu śeṣabuddhau ॥ 3.36 ॥ vinā patatraṃ vinatātanūjaiḥ samīraṇairīkṣaṇalakṣaṇīyaiḥ । manobhirāsīdanaṇupramāṇairna laṅghitā dikkatamā tadaśvaiḥ ॥ 3.37 ॥ saṃgrāmabhūmīṣu bhavatyarīṇāmasrairnadīmātṛkatāṃ gatāsu । tadbāṇadhārāpavanāśanānāṃ rājavrajīyairasubhiḥ subhikṣam ॥ 3.38 ॥ yaśo yadsyājani saṃyugeṣu kaṇḍūlabhāvaṃ bhajatā bhujena । hetorguṇādeva digāpagālīkūlaṃkaṣatvavyasanaṃ tadīyam ॥ 3.39 ॥ yadi trilokī gaṇanāparā syāttasyāḥ samāptiryadi nāyuṣaḥ syāt । pāreparārdhaṃ gaṇitaṃ yadi syādgaṇeyaniḥ śeṣaguṇo'pi sa syāt ॥ 3.40 ॥ avāritadvāratayā tiraścāmantaḥ pure tasya niviśya rājñaḥ । gateṣu ramyeṣvadhikaṃ viśeṣamadhyāpayāmaḥ paramāṇumadhyāḥ ॥ 3.41 ॥ pīyūṣadhārānadharābhirantastāsāṃ rasodanvati majjayāmaḥ । rambhādisaubhāgyarahaḥ kathābhiḥ kāvyena kāvyaṃ sṛjatādṛtābhiḥ ॥ 3.42 ॥ kābhirna tatrābhinavasmarājñā viśvāsanikṣepavaṇik triye'ham । jihreti yannaiva kuto'pi tiryakkaścittiraścastrapate na tena ॥ 3.43 ॥ vārtāpi nāsatyapi sānyameti yogādarandhre hṛdi yaṃ nirundhe । virañcinānānanavādadhautasamādhiśāstraśrutipūrṇakarṇaḥ ॥ 3.44 ॥ nalāśrayeṇa tridivopabhogaṃ tavānavāpyaṃ labhate batānyā । kumudvatīvenduparigraheṇa jyotsnotsavaṃ durlabhamambujinyā ॥ 3.45 ॥ tannaiṣadhānūḍhatayā durāpaṃ śarma tvayāsmatkṛtacāṭujanma । rasālavanyā madhupānuviddhaṃ saubhāgyamaprāptavasantayeva ॥ 3.46 ॥ tasyaiva vā yāsyasi kiṃ na hastaṃ dṛṣṭaṃ manaḥ kena vidheḥ praviśya । ajātapāṇigrahaṇāsi tāvadrūpasvarūpātiśayāśrayaśca ॥ 3.47 ॥ niśā śaśāṅkaṃ śivayā girīśaṃ śṛiyā hariṃ yojayataḥ pratītaḥ । vidherapi svārasikaḥ prayāsaḥ parasparaṃ yogyasamāgamāya ॥ 3.48 ॥ velātigastraiṇaguṇābdhiveṇirna yogayogyāsi naletareṇa । saṃdarbhyate darbhaguṇena mallīmālā na mṛdvī bhṛśakarkaśena ॥ 3.49 ॥ vidhiṃ vadhūsṛṣṭimapṛcchameva tadyānayugyo nalakeliyogyām । tvannāmavarṇā iva karṇapītā mayāsya saṃkrīḍati cakricakre ॥ 3.5 ॥ anyena patyā tvayi yojitāyāṃ vijñatvakīrtyā gatajanmano vā । janāpavādārṇavamuttarītuṃ vidhā vidhātuḥ katamā tarīḥ syāt ॥ 3.51 ॥ āstāṃ tadaprastutacintayālaṃ mayāsi tanvi śramitātivelam । so'haṃ tadāgaḥ parimārṣṭukāmaḥ kimīpsitaṃ te vidadhe'bhidhehi ॥ 3.52 ॥ itīrayitvā virarāma pattrī sa rājaputrīhṛdayaṃ bubhutsuḥ । hrade gabhīre hṛdi cāvagāḍhe śaṃsanti kāryāvataraṃ hi santaḥ ॥ 3.53 ॥ kiṃcittiraścīnavilolamaulirvicintya vācyaṃ manasā muhūrtam । patatriṇaṃ sā pṛthivīndraputrī jagāda vaktreṇa tṛṇīkṛtenduḥ ॥ 3.54 ॥ dhikcāpale vatsimavatsalatvaṃ yatpreraṇāduttaralībhavantyā । samīrasaṅgādiva nīrabhaṅgyā mayā taṭasyastvamupadruto'si ॥ 3.55 ॥ ādarśatāṃ svacchatayā prayāsi satāṃ sa tāvatkhalu darśanīyaḥ । āgaḥ puraskurvati sāgasaṃ māṃ yasyātmanīdaṃ pratibimbitaṃ te ॥ 3.56 ॥ anāryamapyācaritaṃ kumāryā bhavānmama kṣāmyatu saumya tāvat । haṃso'pi devāṃśatayāsi vandyaḥ śrīvatsalakṣmeva hi matsyamūrtiḥ ॥ 3.57 ॥ matprītimādhitsasi kāṃ tvadīkṣā mudaṃ madakṣṇorapi yātiśetām । nijāmṛtairlocanasecanādvā pṛthakkiminduḥ sṛjati prajānām ॥ 3.58 ॥ manastu yaṃ nojjhati jātu yātu manorathaḥ kaṇṭhapathaṃ kathaṃ saḥ । kā nāma bālā dvijarājapāṇigrahābhilāṣaṃ kathayedalajjā ॥ 3.59 ॥ vācaṃ tadīyāṃ paripīya mṛdvīṃ mṛdvīkayā tulyarasāṃ sa haṃsaḥ । tatyāja toṣaṃ parapuṣṭaghuṣṭe ghṛṇāṃ ca vīṇākvaṇite vitene ॥ 3.6 ॥ mandākṣamandākṣaramudramuktvā tasyāṃ samākuñcitavāci haṃsaḥ । tacchaṃsite kiṃcana saṃśayālurgirā mukhāmbhojamayaṃ yuyoja ॥ 3.61 ॥ kareṇa vāñcheva vidhuṃ vidhartuṃ yamitthamātthādariṇī tamartham । pātuṃ śṛutibhyāmapi nādhikurve varṇaṃ śṛutervarṇa ivāntimaḥ kim ॥ 3.62 ॥ avāpyate vā kimiyadbhavatyā citaikapadyāmapi vidyate yaḥ । yatrāndhakāraḥ kila cetaso'pi jihmetarairbrahma tadapyavāpyam ॥ 3.63 ॥ īśāṇimaiśvarya vivartamadhye lokeśalokeśayalokamadhye । tiryañcamapyañca mṛṣānabhijñarasañjatopañjasamajñamajñam ॥ 3.64 ॥ madhye śrutīnāṃ prativeśinīnāṃ sarasvatī vāsavatī mukhe naḥ । hriyeva tābhyaścalatīyamaddhā pathānna satsaṅgaguṇena naddhā ॥ 3.65 ॥ paryaṅkatāpannasarasvadaṅkāṃ laṅkāṃ purīmapyabhilāṣi cittam । kutrāpi cedvastuni te prayāti tadapyavehi svaśaye śayālu ॥ 3.66 ॥ itīritā pattrarathena tena hrīṇā ca hṛṣṭā ca babhāṇa bhaimī । ceto nalaṅkāmayate madīyaṃ nānyatra kutrāpi ca sābhilāṣam ॥ 3.67 ॥ vicintya bālājanaśīlaśailaṃ lajjānadīmajjadanaṅganāgam । ācaṣṭa vispaṣṭamabhāṣamāṇāmenāṃ sa cakrāṅgapataṅgaśakraḥ ॥ 3.68 ॥ nṛpeṇa pāṇigrahaṇaspṛheti nalaṃ manaḥ kāmayate mameti । āśleṣi na śleṣakaverbhavatyāḥ ślokadvayārthaḥ sudhiyā mayā kim ॥ 3.69 ॥ tvaccetasaḥ sthairyaviparyayaṃ tu saṃbhāvya bhāvyasmi tamajña eva । lakṣye hi bālāhṛdi lolaśīle parāparāddheṣurapi smaraḥ syāt ॥ 3.7 ॥ mahīmahendraḥ khalu naiṣadhendustadbodhanīyaḥ kathamitthameva । prayojanaṃ sāṃśayikaṃ pratīdṛkpṛthagjaneneva sa madvidhena ॥ 3.71 ॥ pitarniyogena nijecchayā vā yuvānamanyaṃ yadi vā vṛṇīṣe । tvadarthamarthitvakṛti pratītiḥ kīdśṅmayi syānniṣadheśkrasya ॥ 3.72 ॥ tvayāpi kiṃ śaṅkitavikriye'sminnadhikriye vā viṣaye nidhātum । itaḥ pṛthakprārthayase tu yadyatkurve tadurvīpatiputri sarvam ॥ 3.73 ॥ śravaḥ praviṣṭā iva tadgirastā vidhūya vaimatyadhutena mūrdhnā । ūce hriyo'pi ślathitānurodhā punardharitrīpuruhūtaputrī ॥ 3.74 ॥ madanyadānaṃ prati kalpanā yā vedastvadīye hṛdi tāvadeṣā । niśo'pi sometarakāntaśaṅkāmoṃkāramagresaramasya kuryāḥ ॥ 3.75 ॥ sarojinīmānasarāgavṛtteranarkasaṃparkamatarkayitvā । madanyapāṇigrahaśaṅkiteyamaho mahīyastava sāhasikyam ॥ 3.76 ॥ sādhu tvayā tirkatametadeva svenānalaṃ yatkila saṃśrayiṣye । vināmunā svātmani tu prahartuṃ mṛṣāgiraṃ tvāṃ nṛpatau na kartum ॥ 3.77 ॥ madvipralabhyaṃ punarāha yastvāṃ tarkaḥ sa kiṃ tatphalavāci mūkaḥ । aśakyaśaṅkāvyabhicāraheturvāṇī na vedā yadi santu ke tu ॥ 3.78 ॥ anaiṣadhāyaiva juhoti tātaḥ kiṃ māṃ kṛśānau na śarīṛaśeṣām । īṣṭe tanūjanmatanoḥ sa nūnaṃ matprāṇanāthastu nalastathāpi ॥ 3.79 ॥ tadekadāsītvapadādudagre madīpsite sādhu vidhitsutā te । ahelinā kiṃ nalinī vidhatte sudhākareṇāpi sudhākareṇa ॥ 3.8 ॥ tadekalubdhe hṛdi me'sti labdhuṃ cintā na cintāmaṇimapyanarghyam । citte samaikaḥ sakalatrilokīsāro nidhiḥ padmamukhaṃ sa eva ॥ 3.81 ॥ śrutaḥ sa dṛṣṭaśca haritsu mohāddhyātaḥ sa nīrandhritabuddhidhāram । mamādya tatprāptirasuvyayo vā haste tavāste dvayamekaśeṣaḥ ॥ 3.82 ॥ saṃcīyatāmāśrutapālanotthaṃ matprāṇaviśrāṇanajaṃ ca puṇyam । nivāṛyatāmārya vṛthā viśaṅkā bhadre'pi mudreyamaye bhṛśaṃ kā ॥ 3.83 ॥ alaṃ vilaṅghya priyavijña yāCjāṃ kṛtvāpi vāmyaṃ vividhaṃ vidheye । yaśaḥ pathādāśravatāpadotthātkhalu skhalitvāstakhaloktikhelāt ॥ 3.84 ॥ svajīvamapyāṛtamude dadadbhyastava trapā nedṛśabaddhamuṣṭeḥ । mahyaṃ madīyānyadasūnaditsordharmaḥ karādbhraśyati kīrtidhautaḥ ॥ 3.85 ॥ datvātmajīvaṃ tvayi jīvade'pi śudhyāmi jīvādhikade tu kena । vidhehi tanmāṃ tvadṛṇānyaśoddhumamudradāridryasamudramagnām ॥ 3.86 ॥ krīṇīṣva majjīvitameva paṇyamanyannacedasti tadastu puṇyam । jīveśadātaryadi te na dātuṃ yaśo'pi tāvatprabhavāmi gātum ॥ 3.87 ॥ varāṭikopakriyayāpi labhyānnebhyāḥ kṛtajñānathavādriyante । prāṇaiḥ paṇaiḥ svaṃ nipuṇaṃ bhaṇantaḥ krīṇanti tāneva tu hanta santaḥ ॥ 3.88 ॥ sa bhūbhṛdaṣṭāvapi lokapālāstairme tadekāgradhiyaḥ prasede । na hītarasmāddhaṭate yadetya svayaṃ tadāptipratibhūrmamābhūḥ ॥ 3.89 ॥ akāṇḍamevātmabhuvārjitasya bhūtvā pi mūlaṃ mayi vīraṇasya । bhavānna me kiṃ naladatvametya kartā hṛdaścandanalepakṛtyam ॥ 3.9 ॥ alaṃ vilambya tvarituṃ hi velā kārye kila sthairyasahe vicāraḥ । gurūpadeśaṃ gratibheva tīkṣṇā pratiīkṣate jātu na kālamartiḥ ॥ 3.91 ॥ abhyarthanīyaḥ sa gatena rājā tvayā na śuddhāntagato madartham । priyāsyadākṣiṇyabalātkṛto hi tadodayedanyavadhūniṣedhaḥ ॥ 3.92 ॥ śuddhāntasaṃbhoganitāntatuṣṭe na naiṣadhe kāṛyamidaṃ nigādyam । apāṃ hi tṛptāya na vāridhārā svāduḥ sugandhiḥ svadate tuṣārā ॥ 3.93 ॥ tvayā nidheyā na giro madarthāḥ kudhā kaduṣṇe hṛdi naiṣadhasya । pittena dūne rasane sitāpi tiktāyate haṃsakulāvataṃsa ॥ 3.94 ॥ dharāturāṣāhi madarthayābjā kāṛyā na kāryāntaracumbicitte । tadārthitasyānavabodhanidrā bibhartyavajñācaraṇasya mudrām ॥ 3.95 ॥ vijñena vijñāpyamidaṃ narendre tasmāttvayāsminsamayaṃ samīkṣya । ātyantikāsiddhivilambisiddhyoḥ kāryasya kāryasya śubhā vibhāti ॥ 3.96 ॥ ityuktavatyā yadalopi lajjā sānaucitī cetasi naścakāstu । smarastu sākṣī tadadoṣatāyāmunmādya yastattadavīvadattām ॥ 3.97 ॥ unmattamāsādya haraḥ smaraśca dvāvapyasīmāṃ mudamudvahete । pūrvaḥ paraspardhitayā prasūnaṃ nūnaṃ dvitīyo virahādhidūnam ॥ 3.98 ॥ tathābhidhātrīmatha rājaputrīṃ nirṇīya tāṃ naiṣadhabaddharāgām । amoci cañcūpuṭa maunamudrā vihāyasā tena vihasya bhūyaḥ ॥ 3.99 ॥ idaṃ yadi kṣmāpatiputri tattvaṃ paśyāmi tanna svavidheyamasmin । tvāmuccakaistāpayatā nṛpaṃ ca pañceṣuṇaivājani yojaneyam ॥ 3.1 ॥ tvadabaddhabuddherbahirindriyāṇāṃ tasyopavāsavratināṃ tapobhiḥ । tvāmadya labdhvāmṛtatṛptibhājāṃ svadevabhūyaṃcaritārthamastu ॥ 3.101 ॥ tulyāvayormūrtirabhūnmadīyā dagdhā paraṃ sāsya na tāpyate'pi । ityabhyasūyanniva dehatāpaṃ tasyātanustvadvirahādvidhatte ॥ 3.102 ॥ lipiṃ dṛśā bhittivibhūṣaṇaṃ tvāṃ nṛpaḥ pibannādaranirnimeṣaḥ । cakṣurjharairarpitamātmacakṣū rāgaṃ sa dhatte racitaṃ tvayā nu ॥ 3.103 ॥ pāturdṛśālekhyamayīṃ nṛpasya tvāmādarādastanimīlayāste । mamedamityaśruṇi netravṛtteḥ prīternimeṣacchidayā vivādaḥ ॥ 3.104 ॥ tvaṃ hṛdgatā bhaimi bahirgatāpi prāṇāyitā nāsikayāsyagatyā । na citramākrāmati tatra citrametanmano yadbhavadekavṛtti ॥ 3.105 ॥ ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām । śvāsānsa varṣatyadhikaṃ punaryaddhyānāttava tvanmayatāṃ tadāpya ॥ 3.106 ॥ hṛtasya yanmantrayate rahastvāṃ tadvyaktamāmantrayate mukhaṃ yat । tadvairipuṣpāyudhamitracandra satyaucitī sā khalu tanmukhasya ॥ 3.107 ॥ sthitasya rātrāvadhiśayya śayyāṃ mohe manastasya nimajjayantī । āliṅgya yā cumbati locane sā nidrādhunā na tvadṛte'ṅganā vā ॥ 3.108 ॥ smareṇa nistakṣya vṛthaiva bāṇairlāvaṇyaśeṣāṃ kṛśatāmanāyi । anaṅgatāmapyayamāpyamānaḥ spardhāṃ na sārdhaṃ vijahāti tena ॥ 3.109 ॥ tvatprāpakāttrasyati nainaso'pi tvayyeṣa dāsye'pi na lajjate yat । smareṇa bāṇairatitakṣya tīkṣṇairlūnaḥ svabhāvo'pi kiyānkamasya ॥ 3.11 ॥ smāraṃ jvaraṃ ghoramapatrapiṣṇoḥ siddhāgadaṅkāracaye cikitsau । nidānamaunādaviśadviśālā sāṅkrāmikī tasya rujeva lajjā ॥ 3.111 ॥ bibheti ruṣṭāsi kiletyakasmātsa tvāṃ kilāpeti hasatyakāṇḍe । yāntīmiva tvāmanu yātyahetoruktastvayeva prativakti modham ॥ 3.112 ॥ bhavadviyogācchidurārtidhārā yamasvasurmajjati niḥśaraṇyaḥ । mūrcchāmayadvīpamahāndhyapaṅke hā hā mahībhṛdbhaṭakuñjaro'yam ॥ 3.113 ॥ savyāpasavyatyajanāddviruktaiḥ pañceṣubāṇaiḥ pṛthagarjitāsu । daśāsu śeṣā khalu taddaśā yā tayā nabhaḥ puṣpyatu korakeṇa ॥ 3.114 ॥ tvayi smarādheḥ satatāsmitena prasthāpito bhūmibhṛtāsmi tena । āgatya bhūtaḥ saphalo bhavatyā bhāvapratītyā guṇalobhavatyāḥ ॥ 3.115 ॥ dhanyāsi vaidarbhi guṇairudārairyayā samākṛṣyata naiṣadho'pi । itaḥ stutiḥ kā khalu candrikāyā yadabdhimapyuttaralīkaroti ॥ 3.116 ॥ nalena bhāyāḥ śaśinā niśeva tvayā sa bhāyānniśayā śaśīva । punaḥpunastadyugayugvidhātā yogyāmupāste nu yuvāṃ yuyukṣuḥ ॥ 3.117 ॥ stanadvaye tanvi paraṃ tavaiva pṛthau yadi prāpsyati naiṣadhasya । analpavaidagdhyavivardhinīnāṃ pattrāvalīnāṃ valanā samāptim ॥ 3.118 ॥ ekaḥ sudhāṃśurna kathaṃcana syāttṛptikṣamastvannayanadvayasya । tvallocanāsecanakastadastu nalāsyaśītadyutisadvitīyaḥ ॥ 3.119 ॥ aho tapaḥ kalpatarurnalīyastvatpāṇijāgrasphuradaṅkuraśrīḥ । tvadbhrūyugaṃ yasya khalu dvipatrī tavādharo rajyati yatkalambaḥ ॥ 3.12 ॥ yaste navaḥ pallavitaḥ karābhyāṃ smitena yaḥ korakitastavāste ॥ aṅgamradimnā tava puṣpito yaḥ stanaśriyā yaḥ phalitastavaiva ॥ 3.121 ॥ kāṃsīkṛtāsītkhalu maṇḍalīndoḥ saṃsaktaraśmiprakarā smareṇa । tulā ca nārācalatā nijaiva mithonurāgasya samīkṛtau vām ॥ 3.122 ॥ sattvasrutasvedamadhūtthasāndre tatpāṇipadme madanotsaveṣu । lagnotthitāstvatkucapattralekhāstannirgatāstaṃ praviśantu bhūyaḥ ॥ 3.123 ॥ bandhāḍhyanānāratamallayuddhapramoditaiḥ kelivane marudbhiḥ । prasūnavṛṣṭiṃ punaruktamuktāṃ pratīcchataṃ bhaimi yuvāṃ yuvānau ॥ 3.124 ॥ anyonyasaṃgamavaśādadhunā vibhātāṃ tasyāpi te'pi manasī vikasadvilāse । sraṣṭuṃ punarmanasijasya tanuṃ pravṛttamādāviva dvyaṇukakṛtparamāṇuyugmam ॥ 3.125 ॥ kāmaḥ kausumacāpadurjayamamuṃ jetuṃ nṛpaṃ tvāṃ dhanurvallīmavraṇavaṃśajāmadhiguṇāmāsādya mādyatyasau । grīvālaṃkṛtipaṭṭasūtralatayā pṛṣṭe kiyallambayā bhrājiṣṇuṃ kaṣarekhayeva nivasatsindūrasaundaryayā ॥ 3.126 ॥ tvadgucchāvalimauktikāni gulikāstaṃ rājahaṃsaṃ vibhorvedhyaṃ viddhi manobhuvaḥ svamapi tāṃ mañjuṃ dhanurmañjarīm । yannityāṅkanivāsalālitatamajyābhajyamānaṃ lasannābhīmadhyabilā vilāsamakhilaṃ romālirālambate ॥ 3.127 ॥ puṣpeṣuścikureṣu te śaracayaṃ tvadbhālamūle dhanū raudre cakṣuṣi tajjitastanumanubhrāṣṭraṃ ca yaścikṣipe । nirvidyāśrayadāśrayaṃ sa vitanustvāṃ tajjayāyādhunā patrālīstvadurojaśailanilayā tatparṇaśālāyate ॥ 3.128 ॥ ityālapatyatha patattriṇi tatra bhaimīṃ sakhyaścirāttadanusaṃdhiparāḥ parīyuḥ । śarmāstu te visṛja māmiti so'pyudīrya vegājjagāma niṣadhādhiparājadhānīm ॥ 3.129 ॥ cetojanmaśaraprasūnamadhubhirvyāmiśratāmāśrayatpreyodūtapataṅgapuṃgavagavīhaiyaṅgavīnaṃ rasāt । svādaṃsvādamasīmamiṣṭasurabhi prāptāpi tṛptiṃ na sā tāpaṃ prāpa nitāntamantaratulāmānarccha mūrcchāmapi ॥ 3.13 ॥ tasyā dṛśo nṛpatibandhumanuvrajantyāstaṃ vāṣpavāri nacirādavadhībabhūva । pārśve'pi vipracakṛṣe yadanena dṛṣṭerārādapi vyavadadhe na tu cittavṛtteḥ ॥ 3.131 ॥ astitvaṃ kāryasiddheḥ sphuṭamatha kathayanpakṣateḥ kampabhedairākhyātuṃ vṛttametanniṣadhanarapatau sarvamekaḥ pratasthe । kāntāre nirgatāsi priyasakhi padavī vismṛtā kiṃ nu mugdhe mārodīrehi yāmetyupahṛtavacaso ninyuranyāṃ vaṃyasyāḥ ॥ 3.132 ॥ sarasi nṛpamapaśyadyatra tattīrabhājaḥ smarataralamaśokānokahasyopamūlam । kisalayadalatalpamlāyinaṃ prāpa taṃ sa jvaladasamaśareṣuspardhipuṣparddhimauleḥ ॥ 3.133 ॥ paravati damayanti tvāṃ na kiṃcidvadāmi drutamupanama kiṃ māmāha sā śaṃsa haṃsa । iti vadati nale'sau tacchaśaṃsopanamraḥ priyamanu sukṛtāṃ hi svaspṛhāyā vilambaḥ ॥ 3.134 ॥ kathitamapi narendraḥ śaṃsayāmāsa haṃsaṃ kimiti kimiti pṛcchanbhāṣitaṃ sa priyāyāḥ । adhigatamatha sāndrānandamādhvīkamattaḥ svayamapi śatakṛtvastattathānvācacakṣe ॥ 3.135 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । tārtīyīkatayā mito'yamagamattasya prabandhe mahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ ॥ 3.136 ॥ atha nalasya guṇaṃ guṇamātmabhūḥ surabhi tasya yaśaḥkusumaṃ dhanuḥ । śrutipathoparataṃ sumanastayā tamiṣumāśu vidhāya jigāya tān ॥ 4.1 ॥ yadatanujvarabhāktanute sma sā priyakathāsarasīrasamañjanam । sapadi tasya cirāntaratāpinī pariṇatirviṣamā samapadyata ॥ 4.2 ॥ dhruvamadhītavatīyamadhīratāṃ dayitadūtapatadgatavegataḥ । sthitivirodhakarīṃ dvyaṇukodarī taduditaḥ sa hi yo yadanantaraḥ ॥ 4.3 ॥ atitamāṃ samapādi jaḍāśayaṃ smitalavasmaraṇe'pi tadānanam । ajani paṅgurapāṅganijāṅgaṇabhramikaṇe'pi tadīkṣaṇakhañjanaḥ ॥ 4.4 ॥ kimu tadantarubhau bhiṣajau divaḥ smaranalau viśataḥ sma vigāhitum । tadabhikena cikitsatumāśu tāṃ makhabhujāmadhipena niyojitau ॥ 4.5 ॥ kusumacāpajatāpasamākulaṃ kamalakomalamaikṣyata tanmukham । aharaharvahadabhyadhikādhikā raviruciglapitasya vidhorvidhām ॥ 4.6 ॥ taruṇatātaraṇidyutinirmitadraḍhima tatkucakumbhayugaṃ tadā । analasaṃgatitāpamupaitu no kusumacāpakulāalavilāsajam ॥ 4.7 ॥ adhṛta thadvirahoṣmaṇi majjitaṃ manasijena tadūruyugaṃ tadā । spṛśati tatkadaṃ kadalītaruryadi marujvaladūṣaradūṣitaḥ ॥ 4.8 ॥ smaraśarāhatinirmitasaṃjvaraṃ karayugaṃ hasati sma damasvasuḥ । anapidhānapatattapanātapaṃ tapanipītasaraḥ sarasīruham ॥ 4.9 ॥ madanatāpabhareṇa vidīrya no yadudapāti hṛdā damanasvasuḥ । nibiḍapīnakucadvayayantraṇā tamaparādhamadhātpratibadhnatī ॥ 4.1 ॥ niviśate yadi śūkaśikhā pade sṛjati sā kiyatīmiva na vyathām । mṛdutanorvitanotu kathaṃ na tāmavanibhṛttu niviśya hṛdi sthitaḥ ॥ 4.11 ॥ manasi santamiva priyamīkṣituṃ nayanayoḥ spṛhayāntarupetayoḥ । grahaṇaśaktirabhūdidamīyayorapi na saṃmukhavāstuni vastuni ॥ 4.12 ॥ hṛdi damasvasuraśrujharaplute pratiphaladvirahāttamukhānateḥ । hṛdayabhājamarājata cumbituṃ nalamupetya kilāgami tanmukham ॥ 4.13 ॥ suhṛdamagnimudañcayituṃ smaraṃ manasi gandhavahena mṛgīdṛśaḥ । akali niḥśvasitena vinirgamānumitanihnutaveśanamāyitā ॥ 4.14 ॥ virahapāṇḍimarāgatamomaṣīśitimatannijapītimavarṇakaiḥ । daśa diśaḥ khalu tadṛgakalpayallipikarī nalarūpakacitritāḥ ॥ 4.15 ॥ smarakṛtāṃ hṛdayasya muhurdaśāṃ bahu vayanniva niḥśvasitānilaḥ । vyadhita vāsasi kampamadaḥ śrite trasati kaḥ sati nāśrayabādhane ॥ 4.16 ॥ karapadānanalocananāmabhiḥ śatadalaiḥ sutanorvirahajvare । ravimaho bahupītacaraṃ cirādaniśatāpamiṣādudasṛjyata ॥ 4.17 ॥ udayati sma tadadbhutamālibhirdharaṇibhṛdbhuvi tatra vimṛśya yat । anumito'pi ca bāṣpanirīkṣaṇādvyabhicacāra na tāpakaro nalaḥ ॥ 4.18 ॥ hṛdi vidarbhabhuvaḥ praharañśarai ratipatirniṣadhādhipateḥ kṛte । kṛtatadantaragasvadṛḍhavyadhaḥ phaladanīritamūrcchadalaṃ khalu ॥ 4.19 ॥ vidhuramāni tayā yadi bhānumānkathamaho sa tu taddhṛdayaṃ tathā । api viyogabharāsphuṭanasphuṭīkṛtadṛṣattvamajijvaladaṃśubhiḥ ॥ 4.2 ॥ hṛdayadattasaroruhayā tayā kva sadṛgastu viyoganimagnayā । priyadhanuḥ parirabhya hṛdā ratiḥ kimanumartumaśeta citārciṣi ॥ 4.21 ॥ analabhāvamiyaṃ svanivāsino na virahasya rahasyamabudhyata । praśamanāya vidhāya tṛṇānyamūñjvalati tatra yadujjhitumaihata ॥ 4.22 ॥ prakṛtiretu guṇaḥ sa na yoṣitāṃ kathamimāṃ hṛdayaṃ mṛdu nāma yat । tadiṣubhiḥ kusumairapi dunvatā suvivṛtaṃ vibudhena manobhuvā ॥ 4.23 ॥ riputarā bhavanādaviniryatīṃ vidhurucirgṛhajālabilairnutām । itarathātmanivāraṇaśaṅkayā jvarayituṃ biśaveśadharāviśat ॥ 4.24 ॥ hṛdi vidarbhabhuvo'śrubhṛti sphuṭaṃ vinamadāsyatayā pratibimbitam । mukhadṛgoṣṭhamaropi manobhuvā tadupamākusumānyakhilāḥ śarāḥ ॥ 4.25 ॥ virahapāṇḍukapolatale vidhurvyadhita bhīmabhuvaḥ pratibimbitaḥ । anupalakṣyasitāṃśutayā mukhaṃ nijasakhaṃ sukhamaṅkamṛgārpaṇāt ॥ 4.26 ॥ virahatāpini candanapāṃśubhirvapuṣi sārpitapāṇḍimamaṇḍanā । viṣadharābhabisābharaṇā dadhe ratipatiṃ prati śaṃbhuvibhīṣikām ॥ 4.27 ॥ vinihitaṃ paritāpini candanaṃ hṛdi tayā dhṛtabudbudamābabhau । upanamansuhṛdaṃ hṛdayeśayaṃ vidhurivāṅkagatoḍuparigrahaḥ ॥ 4.28 ॥ smarahutāśanadīpitayā tayā bahu muhuḥ sarasaṃ sarasīruham । śrayitumardhapathe kṛtamantarā śvasitanirmitamarmaramujjhitam ॥ 4.29 ॥ priyakaragrahamevamavāpsyati stanayugaṃ tava tāmyati kiṃ nviti । jagadaturnihite hṛdi nīraje davathukuḍmalanena pṛthustanīm ॥ 4.3 ॥ tvaditaro'pi hṛdā na mayā dhṛtaḥ patiritīva nalaṃ hṛdayeśayam । smarahavirbhuji bodhayati sma sā virahapāṇḍutayā nijaśuddhatām ॥ 4.31 ॥ virahataptatadaṅganiveśitā kamalinī nimiṣaddalamuṣṭibhiḥ । kimapanetumaceṣṭata kiṃ parābhavitumaihata taddavathuṃ pṛthum ॥ 4.32 ॥ iyamanaṅgaśarāvalipannagakṣatavisāriviyogaviṣāvaśā । śaśikaleva kharāṃśukarārditā karuṇanīranidhau nidadhau na kam ॥ 4.33 ॥ jvalati manmathavedanayā nije hṛdi tayārdramṛṇālalatārpitā । svajayinostrapayā savidhasthayormalinatāmabhajadbhujayorbhṛśam ॥ 4.34 ॥ pikarutiśrutikampini śaivalaṃ hṛdi tayā nihitaṃ vicaladbabhau । satatadgatahṛcchayaketunā hṛtamiva svatanūdhanagharṣiṇā ॥ 4.35 ॥ na khalu mohabaśena tadānanaṃ nalamanaḥ śaśikāntamabodhi tat । itarathā śaśinobhyudaye tataḥ kathamasusruvadasrumayaṃ payaḥ ॥ 4.36 ॥ ratipatervijayāstramiṣuryathā jayati bhīmasutāpi tathaiva sā । svaviśikhāniva pañcatayā tato niyatamaihata yojayituṃ sa tām ॥ 4.37 ॥ śaśimayaṃ dahanāsramuditvaraṃ manasijasya vimṛśya viyoginī । jhaṭiti vāruṇamaśrumiṣādasau taducitaṃ pratiśastramupādade ॥ 4.38 ॥ atanunā navamambudamāmbudaṃ sutanurastramudastamavekṣya sā । ucitamāyataniḥśvasitacchalācchvasanaśastramamuñcadamuṃ prati ॥ 4.39 ॥ ratipatiprahitānilahetitāṃ pratiyatī sudatī malayānile । tadurutāpabhayāttamṛṇālikāmayamiyaṃ bhujagāstramivādita ॥ 4.4 ॥ nyadhita taddhṛdi śalyamiva dvayaṃ virahitāṃ ca tathāpi ca jīvitam । kimatha tatra nihatya nikhātavānratipatiḥ stanabilvayugenaṃ tat ॥ 4.41 ॥ atiśaravyayatā madanena tāṃ nikhilapuṣpamayasvaśaravyayāt । sphuṭamakāri phalānyapi muñcatā tadurasi stanatālayugārpaṇam ॥ 4.42 ॥ atha muhurbahuninditacandrayā stutavidhuṃ tudayā ca tayā muhuḥ । patitayā smaratāpamaye gade nijagade'śruvimiśramukhī sakhī ॥ 4.43 ॥ narasurābjabhuvāmiva yāvatā bhavati yasya yugaṃ yadanehasā । virahiṇāmapi tadratavadyuvakṣaṇamitaṃ na kathaṃ gaṇitāgame ॥ 4.44 ॥ januradhatta satī smaratāpitā himavato na tu tanmahimādṛtā । jvalati bhālatale likhitaḥ satīviraha eva harasya na locanam ॥ 4.45 ॥ dahanajā na pṛthurdavathuvyathā virahajaiva pṛthuryadi nedṛśam । dahanamāśu viśanti kathaṃ striyaḥ priyamapāsumupāsitumuddhurāḥ ॥ 4.46 ॥ hṛdi luṭhanti kalā nitarāmamūrvirahiṇīvadhapaṅkakalaṅkitā । kumudasakhyakṛtastu bahiṣkṛtāḥ sakhi vilokaya durvinayaṃ vidhoḥ ॥ 4.47 ॥ ayi vidhuṃ paripṛccha guroḥ kutaḥ sphuṭamaśikṣyata dāhavadānyatā । glapitaśaṃbhugalādgaralāttvayā kimudadhau jaḍa vā vaḍavānalāt ॥ 4.48 ॥ ayamayogivadhūvadhapātabairbhramimavāpya divaḥ khalu pātyate । śitiniśādṛṣadi sphuṭadutpatatkaṇagaṇādhikatārakitāmbaraḥ ॥ 4.49 ॥ tvamabhidhehi vidhuṃ sakhi madgirā kimidamīdṛgadhikriyate tvayā । na gaṇitaṃ yadi janma payonidhau haraśiraḥ sthitibhūrapi vismṛtā ॥ 4.5 ॥ nipatatāpi na mandarabhūbhṛtā tvamudadhau śaśalāñchana cūrṇitaḥ । api munerjaṭharārciṣi jīrṇatāṃ bata gato'si na pītapayonidheḥ ॥ 4.51 ॥ kimasubhirglapitairjaḍa manyase mayi nimajjatu bhīmasutāmanaḥ । mama kila śrutimāha tadarthikāṃ nalamukhenduparāṃ vibudhaḥ smaraḥ ॥ 4.52 ॥ mukharaya svayaśonavaḍiṇḍimaṃ jalanidheḥ kulamujjvalayādhunā । api gṛhāṇa vadhūvadhapauruṣaṃ hariṇalāñchana muñca kadarthanām ॥ 4.53 ॥ niśi śaśinbhaja kaitavabhānutāmasati bhāsvati tāpaya pāpa mām । mahamahanyavalokayitāsmi te punaraharpatinihnutadarpatām ॥ 4.54 ॥ śaśakalaṅka bhayaṃkara mādṛśāṃ jvalasi yanniśi bhūtapatiṃ śritaḥ । tadamṛtasya tavedṛśabhūtatādbhutakarī paramūrdhavidhūnanī ॥ 4.55 ॥ śravaṇapūratamāladalāṅkuraṃ śaśikuraṅgamukhe sakhi nikṣipa । kimapi tundilitaḥ sthagayatyamuṃ sapadi tena taducchvasimi kṣaṇam ॥ 4.56 ॥ asamaye matirunmiṣati dhruvaṃ karagataiva gatā yadiyaṃ kuhūḥ । punarupaiti nirudhya nivāsyate sakhi mukhaṃ na vidhoḥ punarīkṣyate ॥ 4.57 ॥ ayi mamaiṣa cakoraśiśurmunervrajati sindhupibasya na śiṣyatām । aśitumabdhimadhītavato'sya ca śaśikarāḥ pibataḥ kati śīkarāḥ ॥ 4.58 ॥ kuru kare gurumekamayoghanaṃ bahirato mukuraṃ ca kuruṣva me । viśati tatra yadaiva vidhustadā sakhi sukhādahitaṃ jahi taṃ drutam ॥ 4.59 ॥ udara eva dhṛtaḥ kimudanvatā na viṣamo vaḍavānalavadvidhuḥ । viṣavadujjhitamapyamunā na sa smaraharaḥ kimamuṃ bubhuje vibhuḥ ॥ 4.6 ॥ asitamekasurāśitamapyabhūnna punareṣa vidhurviśadaṃ viṣam । api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam ॥ 4.61 ॥ virahivargavadhavyasanākulaṃ kalaya pāpamaśeṣakalaṃ vidhum । suranipītasudhākamapāpakaṃ grahavido viparītakathāḥ katham ॥ 4.62 ॥ virahibhirbahu mānamavāpi yaḥ sa bahulaḥ khalu pakṣa ihājani । tadamitiḥ sakalairapi yatra tairvyaraci sā ca tithiḥ kimamīkṛtā ॥ 4.63 ॥ svariputīkṣṇasudarśanavibhramātkimu vidhuṃ grasate sa vidhuṃtudaḥ । nipatitaṃ vadane kathamanyathā balikarambhanibhaṃ nijamujjhati ॥ 4.64 ॥ vadanagarbhagataṃ na nijecchayā śaśinamujjhati rāhurasaṃśayam । aśita eva galatyayamatyayaṃ sakhi vinā galanālabilādhvanā ॥ 4.65 ॥ ṛjudṛśaḥ kathayanti purāvido madhubhidaṃ khalu rāhuśiraśchidam । virahimūrdhabhidaṃ nigadanti na kva na śaśī yadi tajjaṭharānalaḥ ॥ 4.66 ॥ smarasakhau rucibhiḥ smaravairiṇā makhamṛgasya yathā dalitaṃ śiraḥ । sapadi saṃdadhaturbhiṣajau divaḥ sakhi tathā tamaso'pi karotu kaḥ ॥ 4.67 ॥ nalavimastakitasya raṇe ripurmilati kiṃ na kabandhagalena vā । mṛtibhiyā bhṛśamutpatatastamograhaśirastadasṛgdṛḍhabandhanam ॥ 4.68 ॥ sakhi jarāṃ paripṛccha tamaḥ śiraḥ samamasau dadhatāpi kabandhatām । magadharājavapurdalayugmavatkimiti na vyatisīvyati ketunā ॥ 4.69 ॥ vada vidhuṃtudamāli madīritaistyajasi kiṃ dvijarājadhiyā ripum । kimu divaṃ punareti yadīdṛśaḥ patita eṣa niṣevya hi vāruṇīm ॥ 4.7 ॥ dahati kaṇṭhamayaṃ khalu tena kiṃ garuḍavaddvijavāsanayojjhitaḥ । prakṛtirasya vidhuṃtuda dāhikā mayi nirāgasi kā vada vipratā ॥ 4.71 ॥ sakalayā kalayā kila daṃṣṭrayā samavadhāya yamāya vinirmitaḥ । virahiṇīgaṇacarvaṇasādhanaṃ vidhurato dvijarāja iti śrutiḥ ॥ 4.72 ॥ smaramukhaṃ haranetrahutāśanājjvaladidaṃ cakṛṣe vidhinā vidhuḥ । bahuvidhena viyogivadhainasā śaśamiṣādatha kālikayāṅkitaḥ ॥ 4.73 ॥ dvijapatigrasanāhitapātakaprabhavakuṣṭhasitīkṛtavigrahaḥ । virahiṇīvadanendujighatsayā sphurati rāhurayaṃ na niśākaraḥ ॥ 4.74 ॥ iti vidhorvividhoktivigarhaṇaṃ vyavahitasya vṛtheti vimṛśya sā । atitarāṃ dadhatī virahajvaraṃ hṛdayabhājamupālabhata smaram ॥ 4.75 ॥ hṛdayamāśrayase yadi māmakaṃ jvalayasītthamanaṅga tadaiva kim । svayamapi kṣaṇadagdhanijendhanaḥ kva bhavitāsi hatāśa hutāśavat ॥ 4.76 ॥ purabhidā gamitastvamadṛśyatāṃ trinayanatvapariplutiśaṅkayā । smara niraiṣyata kasyacanāpi na tvayi kimakṣigate nayanaistribhiḥ ॥ 4.77 ॥ sahacaro'si rate riti viśrutistvayi vasatyapi me na ratiḥ kutaḥ । atha na saṃprati saṃgatirasti vāmanumṛtā na bhavantamiyaṃ kila ॥ 4.78 ॥ rativiyuktamanātmaparajña kiṃ svamiva māmapi tāpitavānasi । kathamatāpabhṛtastava saṃgamāditarathā hṛdayaṃ mama dahyate ॥ 4.79 ॥ anumamāra na māra kathaṃ nu sā ratiratiprathitāpi pativratā । iyadanāthavadhūvadhapātakī dayitayāpi tayāsi kimujjhitaḥ ॥ 4.8 ॥ sugata eva vijitya jitendriyastvadurukīrtitanuṃ yadanāśayat । tava tanūmavaśiṣṭavatīṃ tataḥ samiti bhūtamayīmaharaddharaḥ ॥ 4.81 ॥ phalamalabhyata yatkusumaistvayā viṣamanetramanaṅga vigṛhṇatā । ahaha nītiravāptabhayā tato na kusumairapi vigrahamicchati ॥ 4.82 ॥ api dhayannitarāmaravatsudhāṃ trinayanātkathamāpitha tāṃ daśām । bhaṇa rateradharasya rasādarādamṛtamāptaghṛṇaḥ khalu nāpibaḥ ॥ 4.83 ॥ bhuvanamohanajena kimenasā tava babhūva pareta piśācatā । yadadhunā virahādhimalīmasāmabhibhavanbhramasi smara madvidhām ॥ 4.84 ॥ vata dadāsi na mṛtyumapi smara skhalati te kṛpayā na dhanuḥ karāt । atha mṛto'si mṛtena ca mucyate na khalu muṣṭirurīkṛtabandhanaḥ ॥ 4.85 ॥ dṛgupahatyapamṛtyuvirūpatāḥ śamayate'paranirjarasevitā । atiśayāndhyavapuḥ kṣatipāṇḍutāḥ smara bhavanti bhavantamupāsituḥ ॥ 4.86 ॥ smara nṛśaṃsatamastvamato vidhiḥ sumanasaḥ kṛtavānbhavadāyudham । yadi dhanurdṛḍhamāśugamāyasaṃ tava sṛjettrijagatpralayaṃ vrajet ॥ 4.87 ॥ smarariporiva ropaśikhī purāṃ dahatu te jagatāmapi mā trayam । iti vidhistvadiṣūnkusumāni kiṃ madhubhirantarasiñcadanirvṛtaḥ ॥ 4.88 ॥ nidhiranaṃśamabhedyamavekṣya te janamanaḥ khalu lakṣamakalpayat । api sa vajramadāsyata cettadā tvadiṣubhirvyadaliṣyadasāvapi ॥ 4.89 ॥ api vidhiḥ kusumāni tavāśugān smara vidhāya na nirvṛtimāptavān । adita pañca hi te sa niyamya tāṃstadapi tairbata jarjaritaṃ jagat ॥ 4.9 ॥ upaharanti na kasya suparvaṇaḥ sunamasaḥ kati pañca suradrumāḥ । tava tu hīnatayā pṛthagekikāṃ dhigiyatāpi na te'ṅga vigarhaṇā ॥ 4.91 ॥ kusumamapyatidurṇayakāri te kimu vitīrya dhanurvidhiragrahīt । kimakṛtaiṣa tavaikatadāspade dvayamabhūdadhunā hi nalabhuvau ॥ 4.92 ॥ ṣaḍṭatavaḥ kṛpayā svakamekakaṃ kusumamakramananditanandanāḥ । dadati yadbhavate kurute bhavāndhanurivaikamiṣūniva pañca taiḥ ॥ 4.93 ॥ yadatanustvamidaṃ jagate hitaṃ kva sa munistava yaḥ sahate hatīḥ । viśikhamāśravaṇaṃ paripūrya cedavicaladbhujamujjhitumīśiṣe ॥ 4.94 ॥ saha tayā smara bhasma jhaṭityabhūḥ paśupatiṃ prati yāmiṣumagrahīḥ । dhruvamabhūdadhunā vitanoḥ śarastava pikasvara eva sa pañcamaḥ ॥ 4.95 ॥ smara sa madduritairaphalīkṛto bhagavato'pi bhavaddahanaśramaḥ । surahitāya hutātmatanuḥ punarnanu janurdivi tatkṣaṇamāpitha ॥ 4.96 ॥ virahiṇo vimukhasya vidhūdaye śamanadikpavanaḥ sa na dakṣiṇaḥ । sumanaso namayannaṭanau dhanustava tu bāhurasau yadi dakṣiṇaḥ ॥ 4.97 ॥ kimu bhavantamumāpatirekakaṃ madamudāndhamayogijanāntakam । yadajayattata eva na gīyate sa bhagavānmadanāndhakamṛtyujit ॥ 4.98 ॥ tvamiva ko'pi parāpakṛtau kṛtī na dadṛśe na ca manmatha śuśruve । svamadaho dahanājjvalatātmanā jvalayituṃ parirabhya jaganti yaḥ ॥ 4.99 ॥ tvamucitaṃ nayanārciṣi śaṃbhunā bhuvanaśāntikahomahaviḥ kṛtaḥ । tava vayasyamapāsya madhuṃ madhuṃ hatavatā hariṇā bata kiṃ kṛtam ॥ 4.1 ॥ iti kiyadvacasaiva bhṛśaṃ priyādharapipāsu tadānanamāśu tat । ajani pāṃśulamapriyavāgjvalanmadanaśoṣaṇabāṇahateriva ॥ 4.101 ॥ priyasakhīnivahena sahātha sā vyaracayadgiramardhasamasyayā । hṛdayamarmaṇi manmathasāyakaiḥ kṣatatamā bahu bhāṣitumakṣamā ॥ 4.102 ॥ akaruṇādava sūnaśarādasūnsahajayāpadi dhīratayātmanaḥ । asava eva mamādya virodhinaḥ kathamarīnsakhi rakṣitumāttha mām ॥ 4.103 ॥ hitagiraṃ na śṛṇoṣi kimāśrave prasabhamapyava jīvitamātmanaḥ । sakhi hitā yadi me bhavasīdṛśī madarimicchasi yā mama jīvitam ॥ 4.104 ॥ amṛtadīdhitireṣa vidarbhaje bhajasi tāpamamuṣya kimaṃśubhiḥ । yadi bhavanti mṛtāḥ sakhi candrikāḥ śaśabhṛtaḥ kva tadā ॥ 4.105 ॥ paritapyate vraja dhṛtiṃ tyaja bhītimahetukāmayamacaṇḍamarīcirudañcati । jvalayati sphuṭamātapamurmurairanubhavaṃ vacasā sakhi lumpasi ॥ 4.106 ॥ ayi śape hṛdayāya avaiva tadyadi vidhorna rucerasi gocaraḥ । ruciphalaṃ sakhi dṛśyata eva tajjvalayati tvacamullalayatyasūn ॥ 4.107 ॥ vidhuvirodhititherabhidhāyinīṃ nanu na kiṃ punaricchasi kokilām । sakhi kimarthagaveṣaṇayā giraṃ kirati seyamanarthamayīṃ mayi ॥ 4.108 ॥ hṛdaya eva tavāsti sa vallabhastadapi kiṃ damayanti viṣīdasi । hṛdi paraṃ na bahiḥ khalu vartate sakhi yatastata eva viṣadyate ॥ 4.109 ॥ sphuṭati hāramaṇau madanoṣmaṇā hṛdayamapyanalaṃkṛtamadya te । sakhi hatāsmi tadā yadi hṛdyapi priyatamaḥ sa mama vyavadhāpitaḥ ॥ 4.11 ॥ idamudīrya tadaiva mumūrccha sā manasi mūrcchitamanmathapāvakā । kva sahatāmavalambalavacchidāmanupapattimatīmatiduḥkhitā ॥ 4.111 ॥ adhita kāpi mukhe salilaṃ sakhī pyadhita kāpi sarojadalaiḥ stanau । vyadhita kāpi hṛdi vyajanānilaṃ vyadhita kāpi himaṃ sutanostanau ॥ 4.112 ॥ upacacāra ciraṃ mṛduśītalairjalajanālamṛṇālajalādibhiḥ । priyasakhīnivahaḥ sa tathā kramādiyamavāpa yathā laghu cetanam ॥ 4.113 ॥ atha kale kalaya śvasiti sphuṭaṃ calati pakṣma cale paribhāvaya । adharakampanamunnaya menake kimayi jalpati kalpalate śṛṇu ॥ 4.114 ॥ racaya cārumate stanayorvṛtiṃ kalaya keśini kaiśyamasaṃyatam । avagṛhāṇa taraṅgiṇi netrayorjalajharāviti śuśruvire giraḥ ॥ 4.115 ॥ kalakalaḥ sa tadālijanānanādudalasadvipulastvariteritaiḥ । yamadhigamya sutālayamīyvāndhṛtadaraḥ sa vidarbhapuraṃdaraḥ ॥ 4.116 ॥ kanyāntaḥ purabādhanāya yadadhīkārānna doṣā nṛpaṃ dvau mantripravaraśca tulyamagadaṃkāraśca tāvūcatuḥ । devākarṇaya suśrutena carakasyoktena jāne'khilaṃ syādasyā naladaṃ vinā na dalane tāpasya ko'pi kṣamaḥ ॥ 4.117 ॥ tābhyāmabhūdyugapadapyabhidhīyamānaṃ bhedavyapākṛti mithaḥ pratighātameva । śrotre tu tasya pavaturnṛpaterna kiṃcidbhaimyāmaniṣṭaśataśaṅkitayākulasya ॥ 4.118 ॥ drutavigamitaviprayogacihnāmapi tanayāṃ nṛpatiḥ padapraṇamrām । akalayadasamāśugādhimagnāṃ jhaṭiti parāśayavedino hi vijñāḥ ॥ 4.119 ॥ vyataradatha pitāśiṣaṃ sutāyai nataśirase sahasonnamayya maulim । dayitamabhimataṃ svayaṃvare tvaṃ guṇamayamāpnuhi vāsaraiḥ kiyadbhiḥ ॥ 4.12 ॥ tadanu sa tanujāsakhīravādīttuhinaṛtau gata eva hīdṛśīnām । kusumamapi śarāyate śarīre taducitamācaratopacāramasyāḥ ॥ 4.121 ॥ katipayadivasairvayasyayā vaḥ svayamabhilaṣya variṣyate varīyān । ṛśimaśamanayānayā tadāptuṃ rucirucitātha bhavidvidhāvidhābhiḥ ॥ 4.122 ॥ evaṃ yadvadatā nṛpeṇa tanayā nāpṛcchi lajjāspadaṃ yanmohaḥ smarabhūrakalpi vapuṣaḥ pāṇḍutvatāpādibhiḥ । yaccāśīḥ kapaṭādavādi sadṛśī syāttatra yā sāntvanā tanmatvālijano manobdhimatanodānandamandākṣayoḥ ॥ 4.123 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣube jitendriyacayaṃ māmalladevī ca yam । turyaḥ sthairyavicāraṇaprakaraṇabhrātaryayaṃ tanmahākāvye'tra vyagalannalasya carite sargo nisargojjvalaḥ ॥ 4.124 ॥ yāvadāgamayate'tha narendrānsa svayaṃvaramahāya mahīndraḥ । tāvadeva ṛṣirindradidṛkṣurnāradastridaśadhāma jagāma ॥ 5.1 ॥ nātra citramanu taṃ prayayau yatparvataḥ sa khalu tasya sapakṣaḥ । nāradastu jagato gururuccairvismayāya gaganaṃ vilalaṅghe ॥ 5.2 ॥ gacchatā pathi vinaiva vimānaṃ vyoma tena muninā vijagāhe । sādhane hi niyamo'nyajanānāṃ yogināṃ tu tapasākhilasiddhiḥ ॥ 5.3 ॥ khaṇḍitendrabhavanādyabhimānāllaṅghate sma munireṣa vimānān । arthito'pyatithitāmanumene naiva tatpatibhiraṅghrivinamraiḥ ॥ 5.4 ॥ tasya tāpanabhiyā tapanaḥ svaṃ tāvadeva samakocayadarciḥ । yāvadeva divasena śaśīva drāgatapyata na tanmahasaiva ॥ 5.5 ॥ paryabhūddinamaṇirdvijarājaṃ yatkarairahaha tena tadā tam । paryabhūtkhalu karairdvijarājaḥ karma kaḥ svakṛtamatra na bhuṅkte ॥ 5.6 ॥ viṣṭaraṃ taṭakuśālibhiradbhiḥ pādyamardhyamatha kaccharuhābhiḥ । padmavṛndamadhubhirmadhuparkaṃ svargasindhuraditātithaye'smai ॥ 5.7 ॥ sa vyatītya viyadantaragādhaṃ nākanāyakaniketanamāpa । saṃpratīrya bhavasindhumanādiṃ brahma śarmabharacāru yatīva ॥ 5.8 ॥ arcanābhirucitoccatarābhiścāru taṃ sadakṛtātithimindraḥ । yāvadarhakaraṇaṃ kila sādhoḥ pratyavāyadhutaye na guṇāya ॥ 5.9 ॥ nāmadheyasamatāsakhamadreradribhinmunimathādriyata drāk । parvato'pi labhatāṃ kathamarcāṃ na dvijaḥ savibudhaprabhulambhī ॥ 5.1 ॥ tadbhujādativitīrṇasaparyāddyudrumānapi viveda munīndraḥ । svaḥsahasthitisuśikṣitayā tāndānapāramitayaiva vadānyāt ॥ 5.11 ॥ mudritānyajanasaṃkathanaḥ sannāradaṃ balaripuḥ samavādīt । ākaraḥ svaparabhūrikathānāṃ prāyaśo hi suhṛdoḥ sahavāsaḥ ॥ 5.12 ॥ taṃ kathānukathanaprasṛtāyāṃ dūramālapanakautukitāyām । bhūbhṛtāṃ ciramanāgatihetuṃ jñātumicchuravadacchatamanyuḥ ॥ 5.13 ॥ prāgiva prasuvate nṛpavaṃśāḥ kiṃ nu saṃprati na vīrakarīrān । ye parapraharaṇaiḥ pariṇāme vikṣatāḥ kṣititale nipatanti ॥ 5.14 ॥ pārthivaṃ hi nijamājiṣu vīrā dūramūrdhvagamanasya virodhi । gauravādvapurapāsya bhajante matkṛtāmatithigauravaṛddhim ॥ 5.15 ॥ sābhiśāpamiva nātithayaste māṃ yadadya bhagavannupayanti । tena na śriyamimāṃ bahu manye svodaraikabhṛtikāṛyakadaryām ॥ 5.16 ॥ pūrvapuṇyavibhavavyayalabdhāḥ śrībharā vipada eva vimṛṣṭāḥ । pātrapāṇikamalārpaṇamāsāṃ tāsu śāntikavidhirvidhidṛṣṭaḥ ॥ 5.17 ॥ tadvimṛjya mama saṃśayaśilpi sphītamatra viṣāye sahasāgham । bhūyatāṃ bhagavataḥ śrutisārairadyavāgbhiraghamarṣaṇaṛgbhiḥ ॥ 5.18 ॥ ityudīrya maghavā vinayardhiṃ vardhayannavahitatvabhareṇa । cakṣuṣāṃ daśaśatīmanimeṣāṃ tasthivānmunimukhe praṇidhāya ॥ 5.19 ॥ vīkṣya tasya vinaye paripākaṃ pākaśāsanapadaṃ spṛśato'pi । nāradaḥ pramadagadgadayoktyā vismitaḥ smitapuraḥsaramūce ॥ 5.2 ॥ bhikṣitā śatamakhī sukṛtaṃ yattatpariśramavidaḥ svavibhūtau । tatphale yadi paraṃ tava helā kleśalabdhamadhikādaradaṃ tu ॥ 5.21 ॥ saṃpadastavagirāmapi dūrā yanna nāma vinayaṃ vinayante । śraddadhāti ka iveha na sākṣādāha cedanubhavaḥ paramāptaḥ ॥ 5.22 ॥ śrībharānatithisātkaravāṇi svopabhogaparatā na hiteti । paśyato bahirivāntarapīyaṃ dṛṣṭisṛṣṭiradhikā tava kāpi ॥ 5.23 ॥ āḥ svabhāvamadhurairanubhāvaistāvakairatitarāṃ taralāḥ smaḥ । dyāṃ praśādhi galitāvadhikālaṃ sādhu sādhu vijayasva biḍāujaḥ ॥ 5.24 ॥ saṃkhyavikṣatatanusravadasrukṣālitākhilanijāghalaghūnām । yattvihānupagamaḥ śṛṇu rājñāṃ tajjagadyuvamudaṃ tamudantam ॥ 5.25 ॥ sā bhuvaḥ kimapi ratnamanarghaṃ bhūṣaṇaṃ jayati tatra kumārī । bhīmabhūpatanayā damayantī nāma yā madanaśastramamogham ॥ 5.26 ॥ saṃprati pratimuhūrtamapūrvā kāpi yauvanajavena bhavantī । āśikhaṃ sukṛtasārabhṛte sā kvāpi yūni bhajate kila bhāvam ॥ 5.27 ॥ kathyate na katamaḥ sa iti tvaṃ māṃ vivakṣurasi kiṃ caladoṣṭhaḥ । ardhavartmani ruṇatsi na pṛcchāṃ nirgameṇa na pariśramayainām ॥ 5.28 ॥ yatpathāvadhiraṇuḥ paramaḥ sā yogidhīrapi na paśyati yasmāt । bālayā nijamanaḥparamāṇau hrīdarīśayaharīkṛtamenam ॥ 5.29 ॥ sā śarasya kusumasya śaravyaṃ sūcitā virahavācibhiraṅgaiḥ । tātacittamapi dhāturadhatta svasvayaṃvaramahāya sahāyam ॥ 5.3 ॥ manmathāya yadathādita rājñāṃ hūtidūtyavidhaye vidhirājñām । tena tatparavaśāḥ pṛthivīśaḥ saṃgaraṃ garamivākalayanti ॥ 5.31 ॥ yeṣu yeṣu sarasā damayantī bhūṣaṇeṣu yadivāpi guṇeṣu । tatra tatra kalayāpi viśeṣo yaḥ sa hi kṣitibhṛtāṃ puruṣārthaḥ ॥ 5.32 ॥ śaiśavavyayadināvadhi tasyā yauvanodayini rājasamāje । ādarādaharahaḥ kusumeṣorullalāsa mṛgayābhiniveśaḥ ॥ 5.33 ॥ ityamī vasumatīṃ kamitāraḥ sādarastvadatithībhavituṃ na । bhīmabhūsurabhuvorabhilāṣe dūramantaramaho nṛpatīnām ॥ 5.34 ॥ tena jāgradadhṛtirdivamāgāṃ saṃkhyasaukhyamanusartumanu tvām । yanmṛdhaṃ kṣitibhṛtāṃ na viloke tannimagnamanasāṃ bhuvi loke ॥ 5.35 ॥ veda yadyapi na ko'pi bhavantaṃ hanta hantrakaruṇaṃ viruṇaddhi । pṛcchyase tadapi yena vivekaproñchanāya viṣaye rasasekaḥ ॥ 5.36 ॥ evamuktavati devaṛṣīndre drāgabhedi maghavānanamudrā । uttarottaraśubho hi vibhūnāṃ ko'pi mañjulatamaḥ kramavādaḥ ॥ 5.37 ॥ kānuje mama nije danujārau jāṅrati svaśaraṇe raṇacarcā । yadbhujāṅkamupadhāya jayāṅkaṃ śarmaṇā svapimi vītaviśaṅkaḥ ॥ 5.38 ॥ viśvarūpakalanādupapannaṃ tasya jaiminimunitvamudīye । vigrahaṃ makhabhujāmasahiṣṇurvyarthatāṃ madaśaniṃ sa nināya ॥ 5.39 ॥ īdṛśāni munaye vinayābdhistasthivānsa vacanānyupahṛtya । prāṃśuniḥśvasitapṛṣṭhacarī vāgnāradasya niriyāya nirojāḥ ॥ 5.4 ॥ svārasātalabhavāhavaśaṅkī nirvṛṇomi na vasanvasumatyām । dyāṃ gatasya hṛdi me durudarkaḥ kṣmātaladvayabhaṭājivitarkaḥ ॥ 5.41 ॥ vīkṣitastvamasi māmatha gantuṃ tanmanuṣyajagate'numanuṣva । kiṃ bhuvaḥ parivṛḍhā na vivoḍhuṃ tatra tāmupagatā vivadante ॥ 5.42 ॥ ityudīrya sa yayau munirurvīṃ svarpatiṃ pratinivartya balena । vārito'pyanujagāma sayatnaṃ taṃ kiyantyapi padānyaparāṇi ॥ 5.43 ॥ parvatena paripīya gabhīraṃ nāradīyamuditaṃ pratinede । svasya kaścidapi parvatapakṣacchedini svayamadarśi na pakṣaḥ ॥ 5.44 ॥ pāṇaye balariporatha bhaimīśītakomalakaragrahamarham । bheṣajaṃ ciracitāśanivāsavyāpadāmupadideśa ratīśaḥ ॥ 5.45 ॥ nākalokabhiṣājoḥ suṣamā yā puṣpacāpamapi cumbati saiva । vedmi tādṛgabhiṣajyadasau taddvārasaṃkramitavaidyakavidyaḥ ॥ 5.46 ॥ mānuṣīmanusaratyatha patyau kharvabhāvamavalambya maghonī । khaṇḍitaṃ nijamasūcayaduccairmānamānanasaroruhanatyā ॥ 5.47 ॥ yo maghoni divamuccaramāṇe rambhayā malinimālamalambhi । varṇa eva sa khalūjjvalamasyāḥ śāntamāntaramabhāṣata bhaṅgyā ॥ 5.48 ॥ jīvitena kṛtamapsarasāṃ tatprāṇamuktiriha yuktimatī naḥ । ityanakṣaramavāci ghṛtācyā dīrghaniḥśvasitanirgamitena ॥ 5.49 ॥ sādhu naḥ patanamevamitaḥ syādityabhaṇyata tilottamayāpi । cāmarasya patanena karāgjāttadvilolanacaladbhujanālāt ॥ 5.5 ॥ menakā manasi tāpamudītaṃ yatpidhitsurakarodavahitthām । tatsphuṭaṃ nijahṛdaḥ puṭapāke paṅkaliptimasṛjadbahirutthām ॥ 5.51 ॥ urvaśī guṇavaśīkṛtaviśvā tatkṣaṇastimitabhāvanibhena । śakrasauhṛdasamāpanasīmastambhakāryamapuṣadvapuṣaiva ॥ 5.52 ॥ kāpi kāmapi babhāṇa bubhutsuṃ śṛṇvati tridaśabhartari kiṃcit । eṣa kaśyapasutāmabhigantā paśya kaśyapasutaḥ śatamanyuḥ ॥ 5.53 ॥ ālimātmasubhagatvasagarvā kāpi śṛṇvati maghoni babhāṣe । vīkṣaṇe'pi saghṛṇāsi nṛṇāṃ kiṃ yāsi na tvamapi sāṛthaguṇena ॥ 5.54 ॥ anvayurdyutipayaḥ pitṛnāthāstaṃ mudātha haritāṃ kamitāraḥ । vartma karṣatu puraḥ paramekastadgatānugatiko na mahārghaḥ ॥ 5.55 ॥ preṣitāḥ pṛthagatho damayantyai cittacauryacaturā nijadūtyaḥ । tadguruṃ prati ca tairupahārāḥ saṃkhyasaukhyakapaṭena nigūḍhāḥ ॥ 5.56 ॥ citramatra vibudhairapi yattaiḥ svarvihāya bata bhūranusasre । dyaurna kācidathavāsti nirūḍhā saiva sā calati yatra hi cittam ॥ 5.57 ॥ śīghralaṅghitapathairatha vāhairlambhitā bhuvamamī surasārāḥ । vakritonnamitakaṃdharabandhāḥ śuśruvurdhvanitamadhvani dūram ॥ 5.58 ॥ kiṃ ghanasya jaladherathavaivaṃ naiva saṃśayitumapyalabhanta । syandanaṃ paramadūramapaśyanniḥsvanaśrutisahopanataṃ te ॥ 5.59 ॥ sūtaviśṛamadakautukibhāvaṃ bhāvabodhacaturaṃ turagāṇām । tatra netrajanuṣaḥ phalamete naiṣadhaṃ bubudhire vibudhendrāḥ ॥ 5.6 ॥ vīkṣya tasya varuṇastaruṇatvaṃ yadbabhāra nibiḍaṃ jaḍabhūyam । naucitī jalapateḥ kimu sāsya prājyavismayarasastimitasya ॥ 5.61 ॥ rūpamasya vinirūpya tathātimlānimāpa ravivaṃśavataṃsaḥ । kīrtyate yadadhunāpi sa devaḥ kāla eva sakalena janena ॥ 5.62 ॥ yaṃ babhāra dahanaḥ khalu tāpaṃ rūpadheyabharamasya vimṛśya । tatra bhūdanalatā janikartrī mā tadapyanalataiva tu hetuḥ ॥ 5.63 ॥ kāmanīyakamadhaḥ kṛtakāmaṃ kāmamakṣibhiravekṣya tadīyam । kauśikaḥ svamakhilaṃ paripaśyanmanyate sma khalu kauśikameva ॥ 5.64 ॥ rāmaṇīyakaguṇādvayavādaṃ mūrtamutthitamamuṃ paribhāvya । vismayāya hṛdayāni viterustena teṣu na surāḥ prababhūvaḥ ॥ 5.65 ॥ praiyarūpakaviśeṣaniveśaiḥ saṃvadadbhiramarāḥ śrutapūrvaiḥ । eṣa eva sa nalaḥ kimitīdaṃ mandamandamitaretaramūcuḥ ॥ 5.66 ॥ teṣu tadvidhavadhūvaraṇārhaṃ bhūṣaṇaṃ sa samayaḥ sa rathādhvā । tasya kuṇḍinapuraṃ pratisarpanbhūpatervyavasitāni śaśaṃsuḥ ॥ 5.67 ॥ dharmarājasalileśahutāśaiḥ prāṇatāṃ śritamamuṃ jagatastaiḥ । prāpya hṛṣṭacalavistṛtatāpaiścetasā nibhṛtametadacinti ॥ 5.68 ॥ naiva naḥ priyatamobhayathāsau yadyamuṃ na vṛṇute vṛṇute vā । ekato hi dhigamūmaguṇajñāmanyataḥ kathamadaḥpratilambhaḥ ॥ 5.69 ॥ māṃ variṣyati tadā yadi matto veda neyamiyadasya mahattvam । īdṛśī ca kathamākalayitrī madviśeṣamaparānnṛpaputrī ॥ 5.7 ॥ naiṣadhe bata vṛte damayantyā vrīḍito nahi bahirbhavitāsmi । svāṃ gṛhe'pi vanitāṃ kathamāsyaṃ hrīnimīli khalu darśayitāhe ॥ 5.71 ॥ ityavetya manasātmavidheyaṃ kiṃcana trivibudhī bubudhe na । nākanāyakamapāsya tamekaṃ sā sma paśyati parasparamāsyam ॥ 5.72 ॥ kiṃ vidheyamadhuneti vimugdhaṃ svānugānanamavekṣya ṛbhukṣāḥ । śaṃsati sma kapaṭe paṭuruccairvañcanaṃ samabhilaṣya nalasya ॥ 5.73 ॥ sarvataḥ kuśalavānasi kaccittvaṃ sa naiṣadha iti pratibhā naḥ । svāsanārdhasuhṛdastvayi rekhāṃ vīrasenanṛpateriva vidmaḥ ॥ 5.74 ॥ kva prayāsyasi naletyalamuktvā yātrayātra śubhayājani yannaḥ । tattayaiva phalasatvarayā tvaṃ nādhvano'rdhano'rdhamidamāgamitaḥ kim ॥ 5.75 ॥ eṣa naiṣādha sa daṇḍabhṛdeṣa jvālajālajaṭilaḥ sa hutāśaḥ । yādasāṃ sa patireṣa ca śeṣaṃ śāsitāramadhigaccha surāṇām ॥ 5.76 ॥ arthino vayamamī samupemastvāṃ naleti phalitārthamavehi । adhvanaḥ kṣaṇamapāsya ca khedaṃ kurmahe bhavati kāryanivedam ॥ 5.77 ॥ īdṛśīṃ giramudīrya biḍaujā joṣamāsa na viśiṣya babhāṣe । nātra citramabhidhākuśalatve śaiśavāvadhigururgururasya ॥ 5.78 ॥ arthināmahṛṣitākhilalomā svaṃ nṛpaḥ sphuṭakadambakadambam । arcanārthamiva taccaraṇānāṃ sa praṇāmakaraṇādupaninye ॥ 5.79 ॥ durlabhaṃ digadhipaiḥ kimamībhistādṛśaṃ kathamaho madadhīnam । īdṛśaṃ manasikṛtya virodhaṃ naiṣadhena samaśāyi cirāya ॥ 5.8 ॥ jīvitāvadhi vanīyakamātrairyācyamānamakhilaiḥ sulabhaṃ yat । arthine parivṛḍhāya surāṇāṃ kiṃ vitīrya parituṣyatu cetaḥ ॥ 5.81 ॥ bhīmajā ca hṛdi me paramāste jīvitādapi dhanādapi gurvī । na svameva mama sāṛhati yasyāḥ ṣoḍaśīmapi kalāṃ kila norvī ॥ 5.82 ॥ mīyatāṃ kathamabhīpsitameṣāṃ dīyatāṃ kathamayācitameva । taṃ dhigastu kalayannapi vāñchāmarthivāgavasaraṃ sahate yaḥ ॥ 5.83 ॥ prāpitena caṭukākuviḍambaṃ lambhitena bahuyācanalajjām । arthinā yadaghamarjati dātā tanna lumpati vilambya dadānaḥ ॥ 5.84 ॥ yatpradeyamupanīya vadānyairdīyate salilamarthijanāya । sārthanoktiviphalatvaviśaṅkātrāsamūrcchadapamṛtyucikitsā ॥ 5.85 ॥ arthine na tṛṇavaddhanamātraṃ kiṃ tu jīvanamapi pratipādyam । evamāha kuśavajjaladāpī dravyadānavidhiruktividagdhaḥ ॥ 5.86 ॥ paṅkasaṃkaravigarhitamarhaṃ na śriyaḥ kamalamāśrayaṇāya । arthipāṇikamalaṃ vimalaṃ tadvāsaveśma vidadhīta sudhīstat ॥ 5.87 ॥ yācamānajanamānasavṛtteḥ pūraṇāya bata janma na yasya । tena bhūmiratibhāravatīyaṃ na drumairna giribhirna samudraiḥ ॥ 5.88 ॥ mā dhanāni kṛpaṇaḥ khalu jīvaṃstṛṣṇayārpayatu jātu parasmai । tatra caiṣa kurute mama citraṃyattu nārpayati tāni mṛto'pi ॥ 5.89 ॥ māmamībhiriha yācitavadbhirdātṛjātamavamatya jagatyām । yadyaśo mayi niveśitametanniṣkrayo'stu katamastu tadīyaḥ ॥ 5.9 ॥ loka eṣa paralokamupetā hā vihāya nidhane dhanamekaḥ । ityamuṃ khalu tadasya ninīṣatyarthibandhurudayaddayacittaḥ ॥ 5.91 ॥ dānapātramadhamarṇamihaikagrāhi koṭiguṇitaṃ divi dāyi । sādhureti sukṛtairyadi kartuṃ pāralaukikakusīdamasīdat ॥ 5.92 ॥ evamādi sa vicintya muhūrtaṃ tānavocata patirniṣadhānām । arthidurlabhamavāpya saharṣānyācyamānamukhamullasitaśri ॥ 5.93 ॥ nāsti janyajanakavyatibhedaḥ satyamannajanito janadehaḥ । vīkṣya vaḥ khalu tanūmamṛtādaṃ dṛṅnimajjanamupaiti sudhāyām ॥ 5.94 ॥ mattapaḥ kva na tanu kva phalaṃ vā yūyamīkṣaṇapathaṃ vrajatheti । īdṛśaṃ pariṇamanti punarnaḥ pūrvapūruṣatapāṃsi jayanti ॥ 5.95 ॥ pratyatiṣṭhipadimāṃ khalu devīṃ karma sarvasahanavratajanma । yūyamapyahaha pūjanamasyā yannijaiḥ sṛjatha pādapayojaiḥ ॥ 5.96 ॥ jīvitāvadhi kimapyadhikaṃ vā yanmanīṣitamito naraḍimbhāt । tena vaścaraṇamarcatu so'yaṃ brūta vastu punarastu kimīdṛk ॥ 5.97 ॥ evamuktavati vītaviśaṅke vīrasenatanaye vinayena । vakrabhāvaviṣamāmatha śakraḥ kāryakaitavagururgiramūce ॥ 5.98 ॥ pāṇipīḍanamahaṃ damayantyāḥ kāmayemahi mahīmihikāṃśo । dūtyamatra kuru naḥ smarabhītiṃ nirjitasmara cirasya nirasya ॥ 5.99 ॥ āsate śatamadhikṣiti bhūpāstoyarāśirasi te khalu kūpāḥ । kiṃ grahā divi na jāṅrati te te bhāskarasya katamastulayāste ॥ 5.1 ॥ viśvadṛśvanayanā vayameva tvadguṇāmbudhimagādhamavemaḥ । tvāmihaivamaniveśya rahasye nirvṛtiṃ nahi labhemahi sarve ॥ 5.101 ॥ śuddhavaṃśajanito'pi guṇasya sthānatāmanubhavannapi śakraḥ । kṣiprarenamṛjumāśu sapakṣaṃ sāyakaṃ dhanurivājani vakraḥ ॥ 5.102 ॥ tena tena vacasaiva maghonaḥ sa sma veda kapaṭaṃ paṭuruccaiḥ । ācarattaducitāmatha vāṇīmārjavaṃ hi kuṭileṣu na nītiḥ ॥ 5.103 ॥ seyamuccataratā duritānāmanyajanmani mayaiva kṛtānām । yuṣmadīyamapi yā mahimānaṃ jetumicchati kathāpathapāram ॥ 5.104 ॥ vittha cittamakhilasya na kuryāṃ dhuryakāryaparipanthi tu maunam । hrīrgirāstu varamastu punarmā svīkṛtaiva paravāgaparāstā ॥ 5.105 ॥ yanmatau vimaladarpaṇikāyāṃ saṃmukhasthamakhilaṃ khalu tattvam । te'pi kiṃ vitarathedṛśamājñāṃ yā na yasya sadṛśī vitarītum ॥ 5.106 ॥ yāmi yāmiha varītumaho taddūtatāṃ nu karavāṇi kathaṃ vaḥ । īdṛśāṃ na mahatāṃ bata jātā vañcane mama tṛṇasya ghṛṇāpi ॥ 5.107 ॥ udbhramāmi virahātkhalu yasyā mohamemi ca muhūrtamahaṃ yaḥ । brūta vaḥ prabhavitāsmi rahasyaṃ rakṣituṃ sa kathamīdṛgavasthaḥ ॥ 5.108 ॥ yāṃ manorathamayīṃ hṛdi kṛtvā yaḥ śvasimyatha kathaṃ sa tadagre । bhāvaguptimavilambitumīśe durjayā hi viṣayā viduṣāpi ॥ 5.109 ॥ yāmikānanupamṛdya ca mādṛk tāṃ nirīkṣitumapi kṣamate kaḥ । rakṣilakṣajayacaṇḍacaritre puṃsi viśvasiti kutra kumārī ॥ 5.11 ॥ ādadhīci kila dātṛkṛtārghaṃ prāṇamātrapaṇasīma yaśo yat । ādade kathamahaṃ priyayā tat prāṇataḥ śataguṇena paṇena ॥ 5.111 ॥ arthanā mayi bhavadbhirivāsye kartumarhati mayāpi bhavatsu । bhīmajāṛthaparayācanacāṭau yūyameva guravaḥ karaṇīyāḥ ॥ 5.112 ॥ arthitāḥ prathamato damayantīṃ yūyamanvahamupāsya mayā yat । hrīrna cedvyatiyatāmapi tadvaḥ sā mamāpi sutarāṃ na tadastu ॥ 5.113 ॥ kuṇḍinendrasutayā kila pūrvaṃ māṃ varītumurarīkṛtamāste । vrīḍameṣyati paraṃ mayi dṛṣṭe svīkariṣyati na sā khalu yuṣmān ॥ 5.114 ॥ tatprasīdata nidhatta na khedaṃ dūtyamatyasadṛśaṃ hi mamedam । hāsyataiva sulabhā na tu sādhyaṃ tadvidhitsubhiranaupayikena ॥ 5.115 ॥ īdṛśāni gaditāni tadānīmākalayya sa nalasya balāriḥ । śaṃsati sma kimapi smayamānaḥ svānugānanavilokanalolaḥ ॥ 5.116 ॥ nābhyadhāyi nṛpate bhavatedaṃ rohiṇīramaṇavaṃśabhuvaiva । lajjate na rasanā tava vāmyādarthiṣu svayamurīkṛtakāmyā ॥ 5.117 ॥ bhaṅguraṃ na vitathaṃ na kathaṃ vā jīvalokamavalokayasīmam । yena dharmayaśasī parihātuṃ dhīraho calati dhīra tavāpi ॥ 5.118 ॥ kaḥ kule'jani jaganmukuṭe vaḥ prārthakepsitamapūri na yena । indurādirajaniṣṭa kalaṅkī kaṣṭamatra sa bhavānapi mā bhūt ॥ 5.119 ॥ yāpadṛṣṭirapi yā mukhamudrā yācamānamanu yā ca na tuṣṭiḥ । tvādṛśasya sakalaḥ sa kalaṅkaḥ śītabhāsi śaśakaḥ paramaṅkaḥ ॥ 5.12 ॥ nākṣarāṇi paṭhatā kimapāṭhi prasmṛtaḥ kimathavā paṭhito'pi । itthamarthicayasaṃśayadolākhelanaṃ khalu cakāra nakāraḥ ॥ 5.121 ॥ abravīttamanalaḥ kva naledaṃ labdhamujjhasi yaśaḥ śaśikalpam । kalpavṛkṣapatimarthinamitthaṃ nāpa ko'pi śatamanyumihānyaḥ ॥ 5.122 ॥ na vyahanyata kadāpi mudaṃ yaḥ svaḥsadāmupanayannabhilāṣaḥ । tatpade tvadabhiṣekakṛtāṃ naḥ sa tyajatvasamatāmadamadya ॥ 5.123 ॥ abravīdatha yamastamahṛṣṭaṃ vīrasenakuladīpa tamastvām । yatkimapyabhibubhūṣati tatkiṃ candravaṃśavasateḥ sadṛśaṃ te ॥ 5.124 ॥ rohaṇaḥ kimapi yaḥ kaṭhinānāṃ kāmadhenurapi yā paśureva । nainayorapi vṛthābhavadarthī hā vidhitsurasi vatsa kimetat ॥ 5.125 ॥ yācitaścirayati kva nu dhīraḥ prāṇane kṣaṇamapi pratibhūḥ kaḥ । śaṃsati dvinayanī dṛḍhanidrāṃ drāṅnimeṣamiṣaghūrṇanapūrṇā ॥ 5.126 ॥ abhrapuṣpamapi ditsati śītaṃ sāṛthinā vimukhatā yadabhāji । stokakasya khalu cañcupuṭena mlānirullasati taddhanasaṅghe ॥ 5.127 ॥ ūcivānucitamakṣaramenaṃ pāśapāṇirapi pāṇimudasya । kīrtireva bhavatāṃ priyadārā dānanīrajharamauktikahārā ॥ 5.128 ॥ carma varma kila yasya na bhedyaṃ yasya vajramayamasthi ca tau cet । sthāyināviha na karṇadadhīcī tanna dharmamavadhīraya dhīra ॥ 5.129 ॥ adyayāvadapi yena nibaddhau na prabhū vicalituṃ balivindhyau । āsthitāvitathatāguṇapāśastvādṛśā sa viduṣā durapāsaḥ ॥ 5.13 ॥ preyasī jitasudhāṃśumukhaśrīryā na muñcati digantagatāpi । bhaṅgisaṅgamakuraṅgadṛgarthe kaḥ kadarthayati tāmapi kīrtim ॥ 5.131 ॥ yānvaraṃ prati pare'rthayitāraste'pi yaṃ vayamaho sa punastvam । naiva naḥ khalu manorathamātraṃ śura pūraya diśo'pi yaśobhiḥ ॥ 5.132 ॥ arthināṃ tvayi gateṣu sureṣu mlānadānajanijoruyaśaḥśrīḥ । adya pāṇḍu gaganaṃ suraśākhī kevalena kusumena vidhattām ॥ 5.133 ॥ pravasate bharatārjunavainyavatsmṛtidhṛto'pi nala tvamabhīṣṭadaḥ । svagamanāphalatāṃ yadi śaṅkase tadaphalaṃ nikhilaṃ khalu maṅgalam ॥ 5.134 ॥ iṣṭaṃ na prati te pratiśrutirabhūdyādya svarāhlādinī dharmārthā sṛja tāṃ śrutipratibhaṭīkṛtyānvitākhyāpadām । tvatkīrtiḥ punatī punastribhuvanaṃ śubhrādvayādeśanāddravyāṇāṃ śitipītalohitaharinnāmānvayaṃ lumpatu ॥ 5.135 ॥ yaṃ prāsūta sahasrapādudabhavatpādena khajaḥ kathaṃ sa cchāyātanayaḥ sutaḥ kila pituḥ sādṛśyamanvicchati । etasyottaramadya naḥ samajani tvattejasāṃ laṅghane sāhasrairapi paṅguraṅghribhirabhivyaktībhavanbhānumān ॥ 5.136 ॥ ityākarṇya kṣitīśastridaśapariṣadastā giraścāṭugarbhā vaidarbhīkāmuko'pi prasabhavinihitaṃ dūtyabhāraṃ babhāra । aṅgīkāraṃ gate'sminnamaraparivṛḍhaḥ saṃbhṛtānandamūce bhūyādantardhisiddheranuvihitabhavaccittatā yatra tatra ॥ 5.137 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । tasya śrīvijayapraśastiracanātātasya navye mahākāvye cāruṇi naiṣadhīyacarite sargo'gamatpañcamaḥ ॥ 5.138 ॥ dūtyāya daityāripateḥ pravṛtto dviṣāṃ niṣeddhā niṣādhapradhānam । sa bhīmabhūmīpatirājadhānīṃ lakṣīcakārātha rathasya tasya ॥ 6.1 ॥ bhaimyā samaṃ nājagaṇadviyogaṃ sa dūtadharme sthiradhīradhīśaḥ । payodhipāne munirantarāyaṃ durvāramapyaurvamivaurvaśeyaḥ ॥ 6.2 ॥ nalapraṇālīmiladambujākṣīsaṃvādapīyūṣapipāsavaste । tadadhvavīkṣārthamivānimeṣā deśasya tasyābharaṇībabhūvuḥ ॥ 6.3 ॥ tāṃ kuṇḍinākhyāpadamātraguptāmindrasya bhūmeramarāvatīṃ saḥ । manorathaḥ siddhimiva kṣaṇena rathastadīyaḥ puramāsasāda ॥ 6.4 ॥ bhaimīpadasparśakṛtārtharathyā seyaṃ purītyutkalikākulastām । nṛpo nipīya kṣaṇamīkṣaṇābhyāṃ bhṛśaṃ niśaśvāsa suraiḥ kṣatāśaḥ ॥ 6.5 ॥ svidyatpramodāśrulavena vāmaṃ romāñcabhṛtpakṣmabhirasya cakṣuḥ । anyatpunaḥ kampramapi sphurattvāttasyāḥ puraḥ prāpa navopabhogam ॥ 6.6 ॥ rathādasau sārathinā sanāthādrājāvatīryātha puraṃ viveśa । nirgatya bimbādiva bhānavīyātsaudhākaraṃ maṇḍalamaṃśusaṅghaḥ ॥ 6.7 ॥ citraṃ tadā kuṇḍinaveśinaḥ ṣā nalasya mūrtirvavṛte na dṛśyā । babhūva tañcitrataraṃ tathāpi viśvaikadṛśyaiva yadasya mūrtiḥ ॥ 6.8 ॥ janairvidagdhairbhavanaiśca mugdhaiḥ pade pade vismayakalpavallīm । tāṃ gāhamānāsya ciraṃ nalasya dṛṣṭiryayau rājakulātithitvam ॥ 6.9 ॥ helāṃ dadhau rakṣijane'strisajje līnaścarāmīti hṛdā lalajje । drakṣyāmi bhaimīmiti saṃtutoṣa dūtaṃ vicintya svamasau śuśoca ॥ 6.1 ॥ athopakāryāmamarendrakāryātkakṣāsu rakṣādhikṛtairadṛṣṭaḥ । bhaimīṃ didṛkṣurbahudikṣu cakṣurdiśannasau tāmaviśadviśaṅkaḥ ॥ 6.11 ॥ ayaṃ ka ityanyanivārakāṇāṃ girā vibhurdvāri vibhujya kaṇṭham । dṛśaṃ dadau vismayanistaraṅgāṃ sa laṅghitāyāmapi rājasiṃhaḥ ॥ 6.12 ॥ antaḥpurāntaḥ sa vilokya bālāṃ kāṃcitsamālabdhumasaṃvṛtorum । nimīlitākṣaḥ parayā bhramantyā saṃghaṭṭamāsādya camaccakāra ॥ 6.13 ॥ anādisargasraji vānubhūtā citreṣu vā bhīmasutā nalena । jāteva yadvā jitaśambarasya sā śāmbarīśilpamalakṣi dikṣu ॥ 6.14 ॥ alīkabhaimīsahadarśanānna tasyānyakanyāpsaraso rasāya । bhaimībhramasyaiva tataḥ prasādādbhaimībhramastena na tāsvalambhi ॥ 6.15 ॥ bhaimīnirāśe hṛdi manmathena dattasvahastādvirahādvihastaḥ । sa tāmalīkāmavalokya tatra kṣaṇādapaśyanvyaṣadadvibuddhaḥ ॥ 6.16 ॥ priyāṃ vikalpopahṛtāṃ sa yāvaddigīśasaṃdeśamajalpadalpam । adṛśyavāgbhīṣitabhūribhīrurbhavo ravastāvadacetayattam ॥ 6.17 ॥ paśyansa tasminmarutādi tanvyāḥ stanau parispraṣṭumivāstavastrau । akṣāntapakṣāntamṛgāṅkamāsyaṃ dadhāra tiryanvalitaṃ vilakṣaḥ ॥ 6.18 ॥ antaḥpure vistṛtavāguro'pi bālāvalīnāṃ valitairguṇaughaiḥ । na kālasāraṃ hariṇaṃ tadakṣidvayaṃ prabhurbanddhumabhūnmanobhūḥ ॥ 6.19 ॥ dormūlamālokya kacaṃ rurutsostataḥ kucau tāvanulepayantyāḥ । nābhīmathaiṣa ślathavāsaso'nu mimīla dikṣu kramakṛṣṭacakṣuḥ ॥ 6.2 ॥ mīlanna śeke'bhimukhāgatābhāṃ dhartuṃ nipīḍya stanasāntarābhyām । svāṅgānyapeto vijagau sa paścātpumaṅgasaṅgotpulake punaste ॥ 6.21 ॥ nimīlanaspaṣṭavilokanābhyāṃ kadarthitastāḥ kalayankaṭākṣaiḥ । sa rāgadarśīva bhṛśaṃ lalajje svataḥ satāṃ hrīḥ parato'tigurvī ॥ 6.22 ॥ romāñcitāṅgīmanu tatkaṭākṣairbhrāntena kāntena raternidiṣṭaḥ । moghaḥ śaraughaḥ kusumāni nābhūttaddhairyapūjāṃ prati paryavasyan ॥ 6.23 ॥ hitvaiva vartmaikamiha bhramantyāḥ sparśaḥ striyāḥ sutyaja ityavetya । catuṣpathasyābharaṇaṃ babhūva lokāvalokāya satāṃ sa dīpaḥ ॥ 6.24 ॥ udvartayantyā hṛdaye nipatya nṛpasya dṛṣṭirnyavṛtaddrutaiva । viyogivairātkucayornakhāṅkairardhendulīlairgalahastiteva ॥ 6.25 ॥ tanvīmukhaṃ drāgadhigatya candraṃ viyoginastasya nimīlitābhyām । dvayaṃ draḍhīyaḥ kṛtamīkṣaṇābhyāṃ tadindutā ca svasarojatā ca ॥ 6.26 ॥ catuṣpathe taṃ vinimīlitākṣaṃ caturdigetāḥ sukhamagrahīṣyan । saṃghaṭṭya tasminbhṛśabhīnivṛttāstā eva tadvatrma na cedadāsyan ॥ 6.27 ॥ saṃghaṭṭayantyāstarasātmabhūṣāhīrāṅkuraprotadukūlahārī । diśā nitambaṃ paridhāpya tanvyāstatpāpasaṃtāpamavāpa bhūpaḥ ॥ 6.28 ॥ hataḥ kayācitpathi kandukena saṃghaṭṭya bhinnaḥ karajaiḥ kayāpi । kayācanāktaḥ kucakuṅkumena saṃbhuktakalpaḥ sa babhūva tābhiḥ ॥ 6.29 ॥ chāyāmayaḥ praikṣi kayāpi hāre nije sa gacchannatha nekṣyamāṇaḥ । taccintayāntarniracāyi cāru svasyaiva tanvyā hṛdayaṃ praviṣṭaḥ ॥ 6.3 ॥ tacchāyasaundaryanipītadhairyāḥ pratyekamāliṅgadamū ratīśaḥ । ratipratidvandvitamāsu nūnaṃ nāmūṣu nirṇītaratiḥ kathaṃcit ॥ 6.31 ॥ tasmādadṛśyādapi nātibibhyustacchāyarūpāhitamohalolāḥ । manyanta evādṛtamanmathājñāḥ prāṇānapi svānsudṛśastṛṇāni ॥ 6.32 ॥ jāgarti tacchāyadṛśāṃ purā yaḥ spṛṣṭe ca tasminvisasarpa kampaḥ । drute drutaṃ tatpadaśabdabhītyā svahastitaścārudṛśāṃ paraṃ saḥ ॥ 6.33 ॥ ullāsyatāṃ spṛṣṭanalāṅgamaṅgaṃ tāsāṃ nalacchāyapibāpi dṛṣṭiḥ । aśmaiva ratyāstadanarti patyā chede'pyabodhaṃ yadaharṣi roma ॥ 6.34 ॥ yasminnalaspṛṣṭakametya hṛṣṭā bhūyo'pi taṃ deśamagānmṛgākṣī । nipatya tatrāsya dharārajaḥsthe pāde prasīdeti śanairavādīt ॥ 6.35 ॥ bhramannamuṣyāmupakārikāyāmāyasya bhaimīvirahātkraśīyān । asau muhuḥ saudhaparamparāṇāṃ vyadhatta viśrāntimadhityakāsu ॥ 6.36 ॥ ullikhya haṃsena dale nalinyāstasmai yathādarśi tathaiva bhaimī । tenābhilikhyopahṛtasvahārā kasyā na dṛṣṭājani vismayāya ॥ 6.37 ॥ kaumāragandhīni nivārayantī vṛttāni romāvalivetracihnā । sālikhya tenaikṣyata yauvanīyadvāḥsthāmavasthāṃ paricetukāmā ॥ 6.38 ॥ paśyāḥ puraṃdhrīḥ prati sāndracandrarajāḥkṛtakrīḍakumāracakre । citrāṇi cakre dhvani cakravarticihnaṃ tadaṅghripratimāsu cakram ॥ 6.39 ॥ tāruṇyapuṇyāmavalokayantyoranyonyameṇekṣaṇayorabhikhyām । madhye muhūrtaṃ sa babhūva gacchannākasmikācchādanavismayāya ॥ 6.4 ॥ puraḥsthitasya kvacidasya bhūpāratneṣu nāryaḥ pratibimbitāni । vyomanyadṛśyeṣu nijānyapaśyanvismitya vismitya sahasrakṛtvaḥ ॥ 6.41 ॥ tasminviṣajyāṛdhapathāttapātaṃ tadaṅgarāgacchuritaṃ nirīkṣya । vismeratāmāpuravismarantyaḥ kṣiptaṃ mithaḥ kandukamindumukhyaḥ ॥ 6.42 ॥ puṃsi svabhartṛvyatiriktabhūte bhūtvāpyanīkṣāniyamavratinyaḥ । chāyāsu rūpaṃ bhuvi vīkṣya tasya phalaṃ dṛśorānaśire mahiṣyaḥ ॥ 6.43 ॥ vilokya tacchāyamatarki tābhiḥ patiṃ prati svaṃ vasudhāpi dhatte । yathā vayaṃ kiṃ madanaṃ tathainaṃ trinetranetrānalakīlanīlam ॥ 6.44 ॥ rūpaṃ praticchāyikayopanītamāloki tābhiryadi nāma kāmam । tathāpi nāloki tadasya rūpaṃ hāridrabhaṅgāya vitīrṇabhaṅgam ॥ 6.45 ॥ bhavannadṛśyaḥ pratibimbadehavyūhaṃ vitanvanmaṇikuṭṭimeṣu । puraṃ parasya praviśanviyogī yogīva citraṃ sa rarāja rājā ॥ 6.46 ॥ pumānivāsparśi mayā vrajantyā chāyā mayā puṃsaḥ iva vyaloki । bruvannivātarki mayāpi kaściditi sma sa straiṇagiraḥ śṛṇoti ॥ 6.47 ॥ ambāṃ praṇatyopanatā natāṅgī nalena bhaimī pathi yogamāpa । sa bhrāntibhaimīṣu na tāṃ vyavikta sā taṃ ca nādṛśyatayā dadarśa ॥ 6.48 ॥ prasūprasādādhigatā prasūnamālā nalasyodbhramavīkṣitasya । kṣiptāpi kaṇṭhāya tayopakaṇṭhaṃ sthitaṃ tamālambata satyameva ॥ 6.49 ॥ sragvāsanādṛṣṭajanaprasādaḥ satyeyamityadbhutamāpa bhūpaḥ । kṣiptāmadṛśyatvamitāṃ ca mālāmālokya tāṃ vismayate sma bālā ॥ 6.5 ॥ anyonyamanyatravadīkṣamāṇo paraspareṇādhyuṣite'pi deśe । aliṅgitālīkaparasparāntastathyaṃ mithastau pariṣasvajāte ॥ 6.51 ॥ sparśaṃ tamasyādhigatāpi bhaimī mene punarbhrāntimadarśanena । nṛpaḥ sa paśyannapi tāmudītaḥ stambho na dhartuṃ sahasā śaśāka ॥ 6.52 ॥ sparśāṭiharṣādṛtasatyamatyā pravṛtya mithyāpratilabdhabādhau । punarmithastathyamapi spṛśantau na śraddadhāte pathi tau vimugdhau ॥ 6.53 ॥ sarvatra saṃvādyamabādhamānau rūpaśriyātithyakaraṃ paraṃ tau । na śekatuḥ kelirasādvirantumalīkamālokya parasparaṃ tu ॥ 6.54 ॥ parasparasparśarasormisekāttayoḥ kṣaṇaṃ cetasi vipralambhaḥ । snehātidānādiva dīpikārcirnimiṣya kiṃcidviguṇaṃ didīpe ॥ 6.55 ॥ veśmāpa sā dhairyaviyogayogādbodhaṃ ca mohaṃ ca muhurdadhānā । punaḥpunastatra puraḥ sa paśyanbabhrāma tāṃ subhruvamudbhrameṇa ॥ 6.56 ॥ padmyāṃ nṛpaḥ saṃcaramāṇa eṣa ciraṃ paribhramya kathaṃkathaṃcit । vidarbharājaprabhavābhirāmaṃ prāsādamabhraṃkaṣamāsasāda ॥ 6.57 ॥ sakhīśatānāṃ sarasairvilāsaiḥ smarāvarodhabhramamāvahantīm । vilokayāmāsa sabhāṃ sa bhaimyāstasya pratolīmaṇivedikāyām ॥ 6.58 ॥ kaṇṭhaḥ kimasyāḥ pikaveṇuvīṇāstisro jitāḥ sūcayati trirekhaḥ । ityantarastūyata yatra kāpi nalena bālā kalamālapantī ॥ 6.59 ॥ etaṃ nalaṃ taṃ damayanti paśya tyajārtimityā likulaprabodhān । śrutvā sa nārīkaravartisārīmukhātsvamāśaṅkata yatra dṛṣṭam ॥ 6.6 ॥ yatraikayālīkanalīkṛtālīkaṇṭhe mṛṣābhīmabhavībhavantyā । taddṛkpathe dauhadikopanītā śālīnamādhāyi madhūkamālā ॥ 6.61 ॥ candrābhamābhraṃ tilakaṃ dadhānā tadvannijāsyendukṛtānubimbam । sakhīmukhe candrasame sasarja candranavasthāmiva kāpi yatra ॥ 6.62 ॥ dalodare kāñcanaketakasya kṣaṇānmasībhāvukavarṇalekham । tasyaiva yatra svamanaṅgalekhaṃ lilekha bhaimī nakhalekhinībhiḥ ॥ 6.63 ॥ vilekhituṃ bhīmabhuvo lipīṣu sakhyā'tivikhyātibhṛtāpi yatra । aśāki līlākamalaṃ na pāṇirapāri karṇotpalamakṣi naiva ॥ 6.64 ॥ bhaimīmupāvīṇayadetya yatra kalipriyasya priyaśiṣyavargaḥ । gandharvavadhvaḥ svaramadhvarīṇatatkaṇṭhanālaikadhurīṇavīṇaḥ ॥ 6.65 ॥ nāvā smaraḥ kiṃ harabhītigupte payodhare khelati kumbha eva । ityardhacandrābhanakhāṅkacumbikucā sakhī yatra sakhībhirūce ॥ 6.66 ॥ smarāśugībhūya vidarbhasubhrūvakṣo yadakṣobhi khalu prasūnaiḥ । srajaṃ sṛjantyā tadaśodhi teṣu yatraikayā sūciśikhāṃ nikhāya ॥ 6.67 ॥ yatrāvadattāmatibhīya bhaimī tyaja tyajedaṃ sakhi sāhasikyam । tvameva kṛtvā madanāya datse bāṇānprasūnāni guṇena sajjān ॥ 6.68 ॥ ālikhya sakhyāḥ kucapattrabhaṅgīmadhye sumadhyā makarīṃ kareṇa । yatrālapattāmidamāli yānaṃ manye tvadekāvalinākanadyāḥ ॥ 6.69 ॥ tāmeva sā yatra yagāda bhūyaḥ payodhiyādaḥ kucakumbhayoste । seyaṃ sthitā tāvakahṛcchayāṅkapriyāstu vistārayaśaḥpraśastiḥ ॥ 6.7 ॥ śārīṃ carantīm sakhi mārayaitāmityakṣadāye kathite kayāpi । yatra svaghātabhramabhīruśārīkākūtthasākūtahasaḥ sa jajñe ॥ 6.71 ॥ bhaimīsamīpe sa nirīkṣya yatra tāmbūlajāmbūnadahaṃsalakṣmīm । kṛtapriyādūtyamahopakāramarālamohadraḍhimānamūhe ॥ 6.72 ॥ tasminniyaṃ seti sakhīsamāje nalasya saṃdehamatha vyudasyan । apṛṣṭa eva sphuṭamācacakṣe sa ko'pi rūpātiśayaḥ svayaṃ tām ॥ 6.73 ॥ bhaimīvinodāya mudā sakhībhistadākṛtīnāṃ bhuvi kalpitānām । nātarki madhye sphuṭamapyudītaṃ tasyānubimbaṃ maṇivedikāyām ॥ 6.74 ॥ hutāśakīnāśajaleśadūtīrnirākariṣṇoḥ kṛtakākuyāñcāḥ । bhaimyā vacobhiḥ sa nijāṃ tadāśāṃ nyavartayaddūramapi prayātām ॥ 6.75 ॥ vijñaptimantaḥsabhayaḥ sa bhaimyā madhyesabhaṃ vāsavasambhalīyām । saṃbhālayāmāsa bhṛśaṃ kṛśāśastadālivṛndairabhinandyamānām ॥ 6.76 ॥ lipirna daivī supaṭhā bhuvīti tubhyaṃ mayi preritavācikasya । indrasya dūtyāṃ racaya prasādaṃ vijñāpayantyāmavadhānadānaiḥ ॥ 6.77 ॥ salīlamāliṅganayopapīḍamanāmayaṃ pṛcchati vāsavastvām । śeṣastvadāśleṣakathāpanidraistadromabhiḥ saṃdidiśe bhavatyai ॥ 6.78 ॥ yaḥ preryamāṇo'pi hṛdā maghonastvadarthanāyāṃ hriyamāpadāgaḥ । svayaṃvarasthānajuṣastvamasya badhāna kaṇṭhaṃ varaṇasrajāśu ॥ 6.79 ॥ nainaṃ tyaja kṣīradhimanthanādyairasyānujāyodgamitāmaraiḥ śrīḥ । asmai vimathyekṣurasodamanyāṃ śrāmyantu notthāpayituṃ śriyaṃ te ॥ 6.8 ॥ lokasraji dyaurdivi cāditeyā apyāditeyeṣu mahānmahendraḥ । kiṃkartumarthī yadi so'pi rāgājjāgarti kakṣā kimataḥ parāpi ॥ 6.81 ॥ padaṃ śatenāpa makhairyadindrastasmai sa te yācanacāṭukāraḥ । kuru prasādaṃ tadalaṃkuruṣva svīkārakṛdbhrūnaṭanaśṛameṇa ॥ 6.82 ॥ mandākinīnandanayorvihāre deve dhave devari mādhave vā । śreyaḥ śriyāṃ yātari yacca sakhyāṃ taccetasā bhāvini bhāvayasva ॥ 6.83 ॥ rajyasva rājye jagatāmitīndrādyācñāpratiṣṭhāṃ labhase tvameva । laghūkṛtasvaṃ baliyācanena tatprāptaye vāmanamāmananti ॥ 6.84 ॥ yāneva devānnamasi trikālaṃ na tatkṛtaghnīkṛtiraucitī te । prasīda tānapyanṛṇānvidhātuṃ patiṣyatastvatpadayostrisaṃdhyam ॥ 6.85 ॥ ityuktavatyā nihitādareṇa bhaimyā gṛhītā maghavatprasādaḥ । srakpārijātasya ṛte nalāśāṃ vāsairaśeṣāmapupūradāśām ॥ 6.86 ॥ ārye vicāryālamiheti kāpi yogyaṃ sakhi syāditi kācanāyi । oṃkāra evottaramastu vastu maṅgalyamatreti ca kāpyavocat ॥ 6.87 ॥ anāśravā vaḥ kimahaṃ kadāpi vaktuṃ viśeṣaḥ paramasti śeṣaḥ । ītīrite bhīmajayā na dūtīmāliṅgadālīśca mudāmiyattā ॥ 6.88 ॥ bhaimīṃ ca dūtyaṃ ca na kiṃcidāpamiti svayaṃ bhāvayato nalasya । ālokamātrādyadi tanmukhendorabhūnna bhinnaṃ hṛdayāravindam ॥ 6.89 ॥ īṣatsmitakṣālitasṛkvabhāgā dṛksaṃjñayā vāritatattadāliḥ । srajā namaskṛtya tayaiva śakraṃ tāṃ bhīmabhūruttarayāṃcakāra ॥ 6.9 ॥ stutau maghonastyaja sāhasikyaṃ vaktuṃ kiyattaṃ yadi veda vedaḥ । mṛṣottaraṃ sākṣiṇi hṛtsu nṝpāmajñātṛvijñāpi mamāpi tasmin ॥ 6.91 ॥ ājñāṃ tadīyāmanu kasya nāma nakārapāruṣyamupaitu jihvā । prahvā tu tāṃ mūrdhni vidhāya mālāṃ bālāparādhyāmi viśeṣavāgbhiḥ ॥ 6.92 ॥ tapaḥphalatvena hareḥ kṛpeyamimaṃ tapasyeva janaṃ niyuṅkte । bhavatyupāyaṃ prati hi pravṛttāvupeyamādhuryamadhairyasarji ॥ 6.93 ॥ śuśrūṣitāhe tadahaṃ tameva patiṃ mude'pi vratasaṃpade'pi । viśeṣaleśoya'madevadehamaṃśāgataṃ tu kṣitibhṛttayeha ॥ 6.94 ॥ aśrauṣamindrādariṇīrgiraste satīvratātipratilomatīvrāḥ । svaṃ prāgahaṃ prādiṣi nāmarāya kiṃnāma tasmai manasā narāya ॥ 6.95 ॥ tasminvimṛśyaiva vṛte hṛdaiṣā maindrī dayā māmanutāpikābhūt । nirvātukāmaṃ bhavasaṃbhavānāṃ dhīraṃ sukhānāmavadhīraṇeva ॥ 6.96 ॥ varṣeṣu yadbhāratamāryudhuryāḥ stuvanti gārhasthyamivāśrameṣu । tatrāsmi patyurvarivasyayeha śarmormikirmīritadharmalipsuḥ ॥ 6.97 ॥ svarge satāṃ śarma paraṃ na dharmā bhavanti bhūmāviha tacca te ca । śakyā makhenāpi mudo'marāṇāṃ kathaṃ vihāya trayamekamīhe ॥ 6.98 ॥ sādhorapi svaḥ khalu gāmitādho gamī sa tu svargamitaḥ prayāṇe । ityāyatī cintayato hṛdi dve dvayorudarkaḥ kimu śarkare na ॥ 6.99 ॥ prakṣīṇa evāyuṣi karmakṛṣṭe narānna tiṣṭhatyupatiṣṭhate yaḥ । bubhukṣate nākamapathyakalpaṃ dhīrastamāpātasukhonmukhaṃ kaḥ ॥ 6.1 ॥ itīndradūtyāḥ prativācamardhe pratyuhya saiṣābhidadhe vayasyāḥ । kiṃcidvivakṣollasadoṣṭhalakṣmījitāpanidraddalapaṅkajāsyāḥ ॥ 6.101 ॥ anādidhāvisvaparamparāyā hetusrajaḥ srotasi veśvare vā । āyattadhīreṣa janastadāryāḥ kimīdṛśaḥ paryanuyogayogyaḥ ॥ 6.102 ॥ nityaṃ niyatyā paravatyaśeṣe kaḥ saṃvidāno'pyanuyogayogyaḥ । acetanā sā ca na vācamarhedvaktā tu vaktraśramakarma bhuṅkte ॥ 6.103 ॥ kramelakaṃ nindati komalecchuḥ kramelakaḥ kaṇṭakalampaṭastam । prītau tayoriṣṭabhujoḥ samāyāṃ madhyasthatā naikataropahāsaḥ ॥ 6.104 ॥ guṇā haranto'pi harernaraṃ me na rocamānaṃ parihāpayanti । na lokamālokayathāpavargāttrivargamarvāñcamamuñcamānam ॥ 6.105 ॥ ākīṭamākaiṭabhavairi tulyaḥ svābhīṣṭalābhātkṛtakṛtyabhāvaḥ । bhinnaspṛhāṇāṃ prati cārthamarthaṃ dviṣṭatvamiṣṭatvamapavyavastham ॥ 6.106 ॥ adhvāgrajāgrannibhṛtāpadandhurbandhuryadi syātpratibandhumarhaḥ । joṣaṃ janaḥ kāryavidastu vastu pracchayā nijecchā padavīṃ mudastu ॥ 6.107 ॥ itthaṃ pratīpoktimatiṃ sakhīnāṃ vilupya pāṇḍityabalena bālā । api śrutasvarpatimantrisūktiṃ dūtīṃ babhāṣe'dbhutalolamaulim ॥ 6.108 ॥ paretabharturmanaseva dūtīṃ nabhasvatevānilasakhyabhājaḥ । trisrotasevāmbupatestadāśu sthirāsthamāyātavatīṃ nirāstham ॥ 6.109 ॥ bhūyo'rthamenaṃ yadi māṃ tvamāttha tadā padāvālabhase maghonaḥ । satīvrataistīvramimaṃ tu mantumantarvaraṃ vajriṇi mārjitāsmi ॥ 6.11 ॥ itthaṃ punarvāgavakāśanāśānmahendradūtyāmapayātavatyām । viveśa lolaṃ hṛdayaṃ nalasya jīvaḥ punaḥ kṣībamiva prabodhaḥ ॥ 6.111 ॥ śravaṇapuṭayugena svena sādhūpanītaṃ digadhipakṛpayāptādīdṛśaḥ saṃvidhān alabhata madhu bālā rāgavāgutthamitthaṃ niṣadhajanapadendraḥ pātumānandasāndram ॥ 6.112 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śṛīhīraḥ suṣuve jitendriyacayaṃ mamalladevī ca yam । ṣaṣṭhaḥ khaṇḍanakhaṇḍato'pi sahajātkṣodakṣame tanmahākāvye'yaṃ vyagalannalasya carite sargo nisargojjvalaḥ ॥ 6.113 ॥ atha priyāsādanaśīlanādau manorathaḥ pallavitaḥ purā yaḥ । vilokanenaiva sa rājaputryāḥ patyā bhuvaḥ purṇavadabhyamāni ॥ 7.1 ॥ pratipratīkaṃ prathamaṃ priyāyāmathāntarānandasudhāsamudre । tataḥ pramodāśruparamparāyāṃ mamajjatustasya dṛśau nṛpasya ॥ 7.2 ॥ brahmādvayasyānvabhavatpramodaṃ romāgra evāgranirīkṣite'syāḥ । yathaucitītthaṃ tadaśeṣadṛṣṭāvatha smarādvaitamudaṃ tathāsau ॥ 7.3 ॥ velāmatikramya pṛthuṃ mukhendorālokapīyūṣarasena tasyāḥ । nalasya rāgāmbunidhau vivṛddhe tuṅgau kucāvāśrayataḥ sma dṛṣṭī ॥ 7.4 ॥ magnā sudhāyāṃ kimu tanmukhendorlagnā sthitā tatkucayoḥ kimantaḥ । cireṇa tanmadhyamamuñcatāsya dṛṣṭiḥ ṛśīya skhalanādbhiyā nu ॥ 7.5 ॥ priyāṅgapānthā kucayornivṛttya nivṛttya lolā naladṛgbhramantī । babhautamāṃ tanmṛganābhilepatamaḥsamāsāditadigbhrameva ॥ 7.6 ॥ vibhramya taccārunitambacakre dūtasya dṛktasya khalu skhalantī । sthirā cirādāsta tadūrurambhāstambhāvupāśliṣya kareṇa gāḍham ॥ 7.7 ॥ vāsaḥ paraṃ netramahaṃ na netraṃ kimu tvamāliṅgaya tanmayāpi । uronitamboru kuru prasādamitīva sā tatpadayoḥ papāta ॥ 7.8 ॥ dṛśoryathākāmamathopahṛtya sa preyasīmālikulaṃ ca tasyāḥ । idaṃ pramodādbhutasaṃbhṛtena mahīmahendro manasā jagāda ॥ 7.9 ॥ pade vidhāturyadi manmatho vā mamābhiṣicyeta manoratho vā । tadā ghaṭetāpi na vā tadetatpratipratīkādbhutarūpaśilpam ॥ 7.1 ॥ taraṅgiṇī bhūmibhṛtaḥ prabhūtā jānāmi śṛṅgārarasasya seyam । lāvaṇyapūro'jani yauvanena yasyāṃ tathoccaistanatā ghanena ॥ 7.11 ॥ asyāṃ vapurvyūhavidhānavidyāṃ kiṃ dyotayāmāsa navāṃ sa kāmaḥ । pratyaṅgasaṅgasphuṭalabdhabhūmā lāvaṇyasīmā yadimāmupāste ॥ 7.12 ॥ jambālajālātkimakarṣi jambūnadyā na hāridranibhaprabheyam । apyaṅgayugmasya na saṅgacihnamunnīyate danturatā yadatra ॥ 7.13 ॥ satyeva sāmye sadṛśādaśeṣādguṇāntareṇoccakṛṣe yadaṅgaiḥ ॥ asyāstataḥ syāttulanāpi nāma vastu tvamīṣāmupamāpamānaḥ ॥ 7.14 ॥ purākṛtiḥ straiṇamimāṃ vidhātumabhūdvidhātuḥ khalu hastalekhaḥ । yeyaṃ bhavadbhāvipuraṃdhrisṛṣṭiḥ sāsyai yaśastajjayajaṃ pradātum ॥ 7.15 ॥ bhavyāni hānīraguretadaṅgādyathā yathānarti tathā tathā taiḥ । asyādhikasyopamayopamātā dātā pratiṣṭhāṃ khalu tebhya eva ॥ 7.16 ॥ nāsparśi dṛṣṭāpi vimohikeyaṃ doṣairaśeṣaiḥ svabhiyeti manye । anyeṣu tairākulitastadasyāṃ vasatyasāpatnyasukhī guṇaughaḥ ॥ 7.17 ॥ aujjhi priyāṅgairghṛṇayaiva rūkṣā na vāridurgāttu varāṭakasya । na kaṇṭakairāvaraṇācca kāntirdhūlībhṛtā kāñcanaketakasya ॥ 7.18 ॥ pratyaṅgamasyāmabhikena rakṣāṃ kartuṃ maghoneva nijāstramasti । vajraṃ ca bhūṣāmaṇimūrtidhāri niyojitaṃ taddyutikārmukaṃ ca ॥ 7.19 ॥ asyāḥ sapakṣaikavidhoḥ kacaughaḥ sthāne mukhasyopari vāsamāpa । pakṣasthatāvadbahucandrako'pi kalāpināṃ yena jitaḥ kalāpaḥ ॥ 7.2 ॥ asyā yadāsyena purastiraśca tiraskṛtaṃ śītarucāndhakāram । sphuṭasphuradbhaṅgikacacchalena tadeva paścādidamasti baddham ॥ 7.21 ॥ asyāḥ kacānāṃ śikhinaśca kiṃnu vidhiṃ kalāpau vimateragātām । tenāyamebhiḥ kimapūji puṣpairabhartsi dattvā sa kimardhacandram ॥ 7.22 ॥ keśāndhakārādatha dṛśyabhālasthalārdhacandrā sphuṭamaṣṭamīyam । enāṃ yadāsādya jagajjayāya manobhuvā siddhirasādhi sādhu ॥ 7.23 ॥ pauṣpaṃ dhanuḥ kiṃ madanasya dāhe śyāmībhavatkesaraśeṣamāsīt । vyadhāddvidheśastadapi krudhā kiṃ bhaimībhruvau yena vidhirvyadhatta ॥ 7.24 ॥ bhrūbhyāṃ priyāyā bhavatā manobhūcāpena cāpe ghanasārabhāvaḥ । nijāṃ yadaploṣadaśāmapekṣya saṃpratyanenādhikavīryatārji ॥ 7.25 ॥ smāraṃ dhanuryadvidhunojjhitāsyā yāsyena bhūtena ca lakṣmalekhā । etadbhruvau janma tadāpa yugmaṃ līlācalatvocitabālabhāvam ॥ 7.26 ॥ eṣutrayeṇaiva jagattrayasya vinirjayātpuṣpamayāśugena । śeṣā dvibāṇī saphalīkṛteyaṃ priyādṛgambhojapade'bhiṣicya ॥ 7.27 ॥ seyaṃ mṛduḥ kausumacāpayaṣṭiḥ smarasya muṣṭigrahaṇārhamadhyā । tanoti naḥ śrīmadapāṅgamuktāṃ mohāya yā dṛṣṭiśaraughavṛṣṭim ॥ 7.28 ॥ āghūrṇitaṃ pakṣmalamakṣipadmaṃ prāntadyutiśvaityajitāmṛtāṃśu । asyā ivāsyāścaladindranīlagolāmalaśyāmalatāratāram ॥ 7.29 ॥ karṇotpalenāpi mukhaṃ sanāthaṃ labheta netradyutinirjitena । yadyetadīyena tataḥ kṛtārthā svacakṣuṣī kiṃ kurute kuraṅgī ॥ 7.3 ॥ tvacaḥ samuttārya dalāni rītyā mocātvacaḥ pañcaṣapāṭanāyām । saurairgṛhītairvidhirutpalaughādasyāmabhūdīkṣaṇarūpaśilpī ॥ 7.31 ॥ cakoranetraiṇadṛgutpalānāṃ nimeṣayantreṇa kimeṣa kṛṣṭaḥ । sāraḥ sudhodgāramayaḥ prayatnairvidhātumetannayane vidhātuḥ ॥ 7.32 ॥ ṛṇīkṛtā kiṃ harinībhirāsīdasyāḥ sakāśānnayanadvayaśrīḥ । bhūyoguṇeyaṃ sakalā balādyattābhyo'nayā'labhyata bibhyatībhyaḥ ॥ 7.33 ॥ dṛśau kimasyāścapalasvabhāve na dūramākramya mitho miletām । na cetkṛtaḥ syādanayoḥ prayāṇe vighnaḥ śravaḥkūpanipātabhītyā ॥ 7.34 ॥ kedārabhājā śiśirapraveśātpuṇyāya manye mṛtamutpalinyā । jātā yatastatkusumekṣaṇeyaṃ yātaśca tatkorakadṛkcakoraḥ ॥ 7.35 ॥ nāsādasīyā tilapuṣpatūṇaṃ jagattrayavyastaśaratrayasya । śvāsānilāmodabharānumeyāṃ dadhaddvibāṇīṃ kusumāyudhasya ॥ 7.36 ॥ bandhūkabandhūbhavadetadasyā mukhendunānena sahojjihānā । rāgaśriyā śaiśavayauvanīyāṃ svamāha saṃdhyāmadharoṣṭhalekhā ॥ 7.37 ॥ asyā mukhendāvadharaḥ sudhābhūbimbasya yuktaḥ pratibimba eṣaḥ । tasyāthavā śrīrdrumabhāji deśe saṃbhāvyamānasya tu vidrume sā ॥ 7.38 ॥ jāne'tirāgādidameva bimbaṃ bimbasya ca vyaktamito'dharatvam । dvayorviśeṣāvagamākṣamāṇāṃ nāmni bhramo'bhūdanayorjanānām ॥ 7.39 ॥ madhyopakaṇṭhāvadharoṣṭhabhāgau bhātaḥ kimapyucchvasitau yadasyāḥ । tatsvapnasaṃbhogavitīrṇadantadaṃśena kiṃ vā na mayāparāddham ॥ 7.4 ॥ vidyā vidarbhendrasutādharoṣṭhe nṛtyanti katyantarabhedabhājaḥ । itīva rekhābhirapaśramastāḥ saṃkhyātavānkautukavānvidhātā ॥ 7.41 ॥ saṃbhujyamānādya mayā niśānte svapne'nubhūtā madhurādhareyam । asīmalāvaṇyaradacchadetthaṃ kathaṃ mayaiva pratipadyate vā ॥ 7.42 ॥ yadi prasādīkurute sudhāṃśereṣā sahasrāṃśamapi smitasya । tatkaumudīnāṃ kurute tameva nimicchaya devaḥ saphalaṃ sa janma ॥ 7.43 ॥ candrādhikaitanmukhacandrikāṇāṃ darāyataṃ tatkiraṇāddhanānām । puraḥsarasrastapṛṣaddvitīyaṃ radāvalidvandvati binduvṛndam ॥ 7.44 ॥ seyaṃ mamaitadvirahārtimūrcchātamīvibhātasya vibhāti saṃdhyā । mahendrakāṣṭhāgatarāgakartrī dvijairamībhiḥ samupāsyamānā ॥ 7.45 ॥ rājau dvijānāmiha rājadantāḥ saṃbibhrati śrotriyavibhramaṃ yat । udvegarāgādimṛjāvadātāścatvāra ete tadavaimi muktāḥ ॥ 7.46 ॥ śirīṣakoṣādapi komalāyā vedhā vidhāyāṅgamaśeṣamasyāḥ । prāptaprakarṣaḥ sukumārasarge samāpayadvāci mṛdutvamudrām ॥ 7.47 ॥ prasūnabāṇādvayavādinī sā kāciddvijenopaniṣatpikena । asyāḥ kimāsyadvijarājato vā nādhīyate bhaikṣabhujā tarubhyaḥ ॥ 7.48 ॥ padmāṅkasadmānamavekṣya lakṣmīmekasya viṣṇoḥ śrayaṇātsapatnīm । āsyendumasyā bhajate jitābjaṃ sarasvatī tadvijigīṣayā kim ॥ 7.49 ॥ kaṇṭhe vasantī caturā yadasyāḥ sarasvatī vādayate vipañcīm । tadeva vāgbhūya mukhe mṛgākṣyāḥ śrotuḥ śrutau yāti sudhārasavam ॥ 7.5 ॥ vilokitāsyā mukhamunnamayya kiṃ vedhaseyaṃ suṣamāsamāptau । dhṛtyudbhavā yaccibuke cakāsti nimne manāgaṅguliyantraṇeva ॥ 7.51 ॥ priyāmukhībhūya sukhī sudhāṃśurjayatyayaṃ rāhubhayavyayena । imāṃ dadhārādharabimbalīlāṃ tasyaiva vālaṃ karacakravālam ॥ 7.52 ॥ asyā mukhasyāstu na purṇamāsyaṃ pūrṇasya jitvā mahimā himāṃśum । bhūlakṣma khaṇḍaṃ dadhadardhamindurbhālastṛtīyaḥ khalu yasya bhāgaḥ ॥ 7.53 ॥ vyadhatta dhātā vadanābjamasyāḥ samrājamambhojakule'khile'pi । sarojarājau sṛjato'dasīyāṃ netrābhidheyāvata eva sevām ॥ 7.54 ॥ divārajanyo ravisomabhīte candrāmbuje nikṣipataḥ svalakṣmīm । āsye yadāsyā na tadā tayoḥ śṛīrekaśriyedaṃ tu kadā na kāntam ॥ 7.55 ॥ asyā mukhaśrīprativimbameva jalācca tātānmukurācca mittrāt । abhyarthya dhattaḥ khalu padmacandrau vibhūṣaṇaṃ yācitakaṃ kadācit ॥ 7.56 ॥ arkāya patye khalu tiṣṭhamānā bhṛṅgairmitāmakṣibhirambukelau । bhaimīmukhasya śriyamambujinyo yācanti vistāritapadmahastāḥ ॥ 7.57 ॥ asyā mukhenaiva vijitya nityaspardhī milatkuṅkumaroṣābhāsā । prasahya candraḥ khalu nahyamānaḥ syādeva tiṣṭhatpariveṣapāśaḥ ॥ 7.58 ॥ vidhorvidhirbimbaśatāni lopaṃlopaṃ kuhūrātriṣu māsimāsi । abhaṅguraśrīkamamuṃ kimasyā mukhendumasthāpayadekaśeṣam ॥ 7.59 ॥ kapolapattrānmakarātsaketubhūbhyāṃ jigīṣurdhanuṣā jaganti । ihāvalambyāsti ratiṃ manobhū rajyadvayasyo madhunādhareṇa ॥ 7.6 ॥ viyogabāṣpāñcitanetrapadmacchadmārpitotsargapayaḥprasūnau । karṇau kimasyā ratitatpatibhyāṃ nivedyapūpau vidhiśilpamīdṛk ॥ 7.61 ॥ ihāviśedyena pathātivakraḥ śāstraughaniṣyandasudhāpravāhaḥ । so'syāḥ śravaḥpattrayuge praṇālīrekhaiva dhāvatyabhikarṇakūpam ॥ 7.62 ॥ asyā yadaṣṭādaśa saṃvibhajya vidyāḥ śrutī dadhraturardhamardham । karṇāntarutkīrṇagabhīrarekhaḥ kiṃ tasya saṃkhyaiva navānavāṅkaḥ ॥ 7.63 ॥ manye'munā karṇalatāmayena pāśadvayena cchiduretareṇa । ekākipāśaṃ varuṇaṃ vijigye'naṅgīkṛtāyāsatatī ratīśaḥ ॥ 7.64 ॥ ātmaiva tātasya caturbhujasya jātaścaturdorucitaḥ smaro'pi । taccāpayoḥ karṇalate bhruvorjye vaṃśatvagaṃśau cipiṭe kimasyāḥ ॥ 7.65 ॥ grīvādbhutaivāvaṭuśobhitāpi prasādhitā māṇavakena seyam । āliṅgyatāmapyavalambamānā surūpatābhāgakhilordhvakāyā ॥ 7.66 ॥ kavitvagānapriyavādasatyānyasyā vidhātā vyadhitādhikaṇṭham । rekhātrayanyāsamiṣādamīṣāṃ vāsāya so'yaṃ vibabhāja sīmāḥ ॥ 7.67 ॥ bāhū priyāyā jayatāṃ mṛṇālaṃ dvandve jayo nāma na vismayo'smin । uccaistu taccitramamuṣya bhagnasyālokyate nirvyathanaṃ yadantaḥ ॥ 7.68 ॥ ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām । niḥsūtramāṣte ghanapaṅkamṛtsu mūrtāsu nākīrtiṣu tannimagnam ॥ 7.69 ॥ rajyannakhasyāṅgulipañcakasya miṣādasau haiṅgulapadmatūṇe । haimaikapuṅkhyāsti viśuddhaparvā priyākare pañcaśarī smarasya ॥ 7.7 ॥ asyāḥ karaspardhanagardhanarddhirbālatvamāpatkhalu pallavo yaḥ । bhūyo'pi nāmādharasāmyagarvaṃ kurvankathaṃ vāstu na sa pravālaḥ ॥ 7.71 ॥ asyaiva sargāya bhavatkarasya sarojasṛṣṭirmama hastalekhaḥ । ityāha dhātā hariṇekṣaṇāyāṃ kiṃ hastalekhīkṛtayā tayāsyām ॥ 7.72 ॥ kiṃ narmadāyā mama seyamasyā dṛśyābhito bāhulatāmṛṇālī । kucau kimuttasthaturantarīpe smaroṣmaśuṣyattarabālyavāraḥ ॥ 7.73 ॥ tālaṃ prabhu syāḍanukartumetāvutthānasusthau patitaṃ na tāvat । paraṃ ca nāśritya taruṃ mahāntaṃ kucau kṛśāṅghyāḥ svata eva tuṅgau ॥ 7.74 ॥ etatkucaspardhitayā ghaṭasya khyātasya śāstreṣu nidarśanatvam । tasmācca śilpānmaṇikādikārī prasiddhanāmājani kumbhakāraḥ ॥ 7.75 ॥ gucchālayasvacchatamodabinduvṛndābhamuktāphalaphenilāṅke । māṇikyahārasya vidarbhasubhūpayodhare rohati rohitaśrīḥ ॥ 7.76 ॥ niḥśaṅkasaṃkocitapaṅkajo'yamasyāmudīto mukhamindubimbaḥ । citraṃ tathāpi stanakokayugmaṃ na stokamapyañcati viprayogam ॥ 7.77 ॥ ābhyāṃ kucābhyāmibhakumbhayoḥ śrīrādīyate'sāvanayorna tābhyām । bhayena gopāyitamauktikau tau pravyaktamuktābharaṇāvimau yat ॥ 7.78 ॥ karāgrajāgracchatakoṭirarthī yayorimau tau tulayetkucau cet । sarvaṃ tadā śrīphalamunmadiṣṇu jātaṃ vaṭīmapyadhunā na labdhum ॥ 7.79 ॥ stanāvaṭe candanapaṅkile'syā jātasya yāvadyuvamānasānām । hārāvalīratnamayūkhadhārākārāḥ sphuranti skhalanasya rekhāḥ ॥ 7.8 ॥ kṣīṇena madhye'pi satodareṇa yatprāpyate nākramaṇaṃ valibhyaḥ । sarvāṅgaśuddhau tadanaṅgarājyavijṛmbhitaṃ bhīmabhuvīha citram ॥ 7.81 ॥ madhyaṃ tanūkṛtya yadīdamīyaṃ vedhā na dadhyātkamanīyamaṃśam । kena stanau saṃprati yauvane'syāḥ sṛjedananyapratimāṅgayaṣṭeḥ ॥ 7.82 ॥ gaurīva patyā subhagā kadācitkarteyamapyardhatanūsamasyām । itīva madhye vidadhe vidhātā romāvalīmecakasūtramasyāḥ ॥ 7.83 ॥ romāvalīrajjumurojakumbhau gambhīramāsādya ca nābhikūpam । maddṛṣṭitṛṣṇā viramedyadi syānnaiṣāṃ bataiṣāsicayena guptiḥ ॥ 7.84 ॥ unmūlitālānabilābhanābhiśchinnaskhalacchṛṅkhalaromarājiḥ । mattasya seyaṃ madanadvipasya prasvāpavaproccakucāstu vāstu ॥ 7.85 ॥ romāvalibhrūkusumaiḥ svamaurvīcāpeṣubhirmadhyalalāṭamūrdhni । vyastairapi sthāsnubhiretadīyairjaitraḥ sa citraṃ ratijānivīraḥ ॥ 7.86 ॥ puṣpāṇi bāṇāḥ kucamaṇḍanāni bhruvau dhanurbhālamalaṃkariṣṇu । romāvalī madhyavibhūṣaṇaṃ jyā tathāpi jetā ratijāniretaiḥ ॥ 7.87 ॥ asyāḥ khalu granthinibaddhakeśamallīkadambapratibimbaveṣāt । smarapraśastī rajatākṣareyaṃ pṛṣṭhasthalīhāṭakapaṭtikāyām ॥ 7.88 ॥ cakreṇa viśVaṃ yudhi matsyaketuḥ piturjitaṃ vīkṣya sudarśanena । jagajjigīṣatyamunā nitambamayena kiṃ durlabhadarśanena ॥ 7.89 ॥ romāvalīdaṇḍanitambacaker guṇaṃ ca lāvaṇyajalaṃ ca bālā । tāruṇyamūrteḥ kucakumbhakarturbibharti śaṅke sahakāricakram ॥ 7.9 ॥ aṅgena kenāpi vijetumasyā gaveṣyate kiṃ calapattrapattram । na cedviśeṣāditaracchadebhyastasyāstu kampastu kuto bhayena ॥ 7.91 ॥ bhrūścitralekhā ca tilottamāsyā nāsā ca rambhā ca yadūrusṛṣṭiḥ । dṛṣṭā tataḥ pūrayatīyamekānekāpsaraḥprekṣaṇakautukāni ॥ 7.92 ॥ rambhāpi kiṃ cahnayati prakāṇḍaṃ na cātmanaḥ svena na caitadūrū । svasyaiva yenopari sā dadānā pattrāṇi jāgartyanayorbhrameṇa ॥ 7.93 ॥ vidhāya mūrdhānamadhaścaraṃ cenmuñcettapobhiḥ svamasārabhāvam । jāḍyaṃ ca nāñcetkadalī balīyastadā yadi syādidamūrucāruḥ ॥ 7.94 ॥ ūruprakāṇḍadvitayena tanvyāḥ karaḥ parājīyata vāraṇīyaḥ । yuktaṃ hriyā kuṇḍalanacchalena gopāyati svaṃ mukhapuṣkaraṃ saḥ ॥ 7.95 ॥ asyāṃ munīnāmapi mohamūhe bhṛgurmahānyatkucaśailaśīlī । nānāradāhlādi mukhaṃ śriyorurvyāso mahābhāratasargayogyaḥ ॥ 7.96 ॥ kramodgatā pīvaratādhijaṅghaṃ vṛkṣādhirūḍhaṃ viduṣī kimasyāḥ । api bhramībhaṅgibhirāvṛtāṅgaṃ vāso latāveṣṭitakapravīṇam ॥ 7.97 ॥ arundhatīkāmapuraṃdhrilakṣmījambhadviṣaddāranavāmbikānām । caturdaśīyaṃ tadihocitaiva gulphadvayāptā yadadṛśyasiddhiḥ ॥ 7.98 ॥ asyāḥ padau cārutayā mahāntāvapekṣya saukṣmyāllavabhāvabhājaḥ । jātā pravālasya mahīruhāṇāṃ jānīmahe pallavaśabdalabdhiḥ ॥ 7.99 ॥ jagadvadhūmūrdhasu rūpadarpādyadenayādāyi padāravindam । tatsāndrasindūraparāgarāgairdvayaṃ pravālaprabalāruṇaṃ tat ॥ 7.1 ॥ ruṣāruṇā sarvaguṇairjayantyā bhaimyāḥ padaṃ śrīḥ sma vidhervṛṇīte । dhruvaṃ sa tāmacchalayadyataḥ sā bhṛśāruṇaitatpadabhāgvibhāti ॥ 7.101 ॥ yānena tanvyā jitadantināthau pādābjarājau pariśuddhapārṣṇī । jāne na śuśrūṣayituṃ svamicchū natena mūrdhnā katarasya rājñaḥ ॥ 7.102 ॥ karṇākṣidantacchadabāhupāṇipādādinaḥ svākhilatulyajetuḥ । udvegabhāgadvayatābhimānādihaiva vedhā vyadhita dvitīyaṃ ॥ 7.103 ॥ tuṣāraniḥśeṣitamabjasargaṃ vidhātukāmasya punarvidhātuḥ । pañcasvihāsyāṅghrikareṣvabhikhyābhikṣādhunā madhukarīsadṛkṣā ॥ 7.104 ॥ eṣyanti yāvadgaṇanāddigantānnṛpāḥ smarātāḥ śaraṇe praveṣṭum । ime padābje vidhināpi sṛṣṭāstāvatya evāṅgulayo'tra lekhāḥ ॥ 7.105 ॥ priyānakhībhūtavato mudedaṃ vyadhādvidhiḥ sādhudaśatvamindoḥ । etatpadacchadmasarāgapadmasaubhāgyabhāgyaṃ kathamanyathā syāt ॥ 7.106 ॥ yaśaḥ padāṅguṣṭhanakhau mukhaṃ ca bibharti pūrṇenducatuṣṭayaṃ yā । kalācatuḥṣaṣṭirupaitu vāsaṃ tasyāṃ kathaṃ subhruvi nāma nāsyām ॥ 7.107 ॥ sṛṣṭātiviśvā vidhinaiva tāvattasyāpi nītopari yauvanena । vaidagdhyamadhyāpya manobhuveyamavāpitā vākpatrapārameva ॥ 7.108 ॥ iti sa cikurādārabhyaināṃ nakhāvadhi varṇayanhariṇaramaṇīnetrāṃ citrāmbudhau taradantaraḥ । hṛdayabharaṇodvelānandaḥ sakhīvṛtabhīmajānayanaviṣayībhāve bhāvaṃ dadhāra dharādhipaḥ ॥ 7.109 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । gauḍarvīśakulapraśastibhaṇitibhrātaryayaṃ tanmahākāvye cāruṇi vairasenicarite sargo'gamatsaptamaḥ ॥ 7.11 ॥ athādbhutenāstanimeṣamudramunnidralomānamamuṃ yuvānam । dṛśā papustāḥ sudṛśaḥ samustāḥ sutā ca bhīmasya mahīmaghonaḥ ॥ 8.1 ॥ kiyacciraṃ daivatabhāṣitāni nihnotumenaṃ prabhavantu nāma । palālajālaiḥ pihitaḥ svayaṃ hi prakāśamāsādayatīkṣuḍimbhiḥ ॥ 8.2 ॥ apāṅgamapyāpa dṛśorna raśmirnalasya bhaimīmabhilaṣya yāvat । smarāśugaḥ subhruvi tāvadasyāṃ pratyaṅgamāpuṅkhaśikhaṃ mamajja ॥ 8.3 ॥ yadakramaṃ vikramaśaktisāmyādupācaraddvāvapi pañcabāṇaḥ । kathaṃ na vaimatyamamuṣya cakre śarairanardhārdhavibhāgabhāgbhiḥ ॥ 8.4 ॥ tasminnalo'sāviti sānvarajyatkṣaṇaṃ kṣaṇaṃ kveha sa ityudāsta । punaḥ sma tasyāṃ valate'sya cittaṃ dūtyādanenātha punarnyavarti ॥ 8.5 ॥ kayācidālokya nalaṃ lalajje kayāpi tadbhāsi hṛdā mamajje । taṃ kāpi mene smarameva kanyā bheje manobhūvaśabhūyamanyā ॥ 8.6 ॥ kastvaṃ kuto veti na jātu śekustaṃ praṣṭumapyapratibhātibhārāt । uttasthurabhyutthitivāñchayeva nijāsanānnekarasāḥ kṛśāṅgyaḥ ॥ 8.7 ॥ svācchandyamānandaparamparāṇāṃ bhaimī tamālokya kimapyavāpa । mahārayaṃ nirjhariṇīva vārāmāsādya dhārādharakelikālam ॥ 8.8 ॥ tatraiva magnā yadapaśyadagre nāsyādṛgasthāṅgamayāsyadanyat । nādāsyadasyai yadi buddhidhārāṃ vicchidya vicchidya cirānnimeṣa ॥ 8.9 ॥ dṛśāpi sāliṅgitamaṅgamasya jagrāha nāgrāvagatāṅgaharṣaiḥ । saṅgāntare'nantaramīkṣite tu nivṛtya sasmāra na pūrvadṛṣṭam ॥ 8.1 ॥ hitvaikamasyāpaghanaṃ viśantī taddṛṣṭiraṅgāntarabhuktisīmām । ciraṃ cakārobhayalābhalobhātsvabhāvalolā gatamāgataṃ ॥ 8.11 ॥ nirīkṣitaṃ cāṅgamavīkṣitaṃ ca dṛśā pibantī rabhasena tasya । samānamānandamiyaṃ dadhānā viveda bhedaṃ na vidarbhasubhruḥ ॥ 8.12 ॥ sūkṣme ghane naiṣadhakeśapāśe nipatya nispandatarībhavadbhyām । tasyānubandhaṃ na vimocya gantumapāri tallocanakhañjanābhyām ॥ 8.13 ॥ bhūlokabharturmukhapāṇipādapadmaiḥ parīrambhamavāpya tasya । damasvasurdṛṣṭisarojarājiściraṃ na tatyāja sabandhubandham ॥ 8.14 ॥ tatkālamānandamayībhavantī bhavattarānirvacanīyamohā । sā muktasaṃsāridaśārasābhyāṃ dvisvādamullāsamabhuṅkta miṣṭam ॥ 8.15 ॥ dūte nalaśrībhṛti bhāvibhāvā kalaṅkinīyaṃ jani meti nūnam । na saṃvyadhānnaiṣādhakāyamāyaṃ vidhiḥ svayaṃdūtamimāṃ pratīndram ॥ 8.16 ॥ puṇye manaḥ kasya munerapi syātpramāṇamāste yadaghe'pi dhāvat । taccinti cittaṃ parameśvarastu bhaktasya hṛṣyatkaruṇo ruṇiddhi ॥ 8.17 ॥ sālīkadṛṣṭe madanonmadiṣṇuryathāpa śālīnatamā na maunam । tathaiva tathye'pi nale na lebhe mugdheṣu kaḥ satyamṛṣāvivekaḥ ॥ 8.18 ॥ vyarthībhavadbhāvapidhānayatnā svareṇa sātha ślathagadgadena । sakhīcaye sādhvasabaddhavāci svayaṃ tamūce namadānanenduḥ ॥ 8.19 ॥ natvā śiroratnarucāpi pādyaṃ saṃpādyamācāravidātithibhyaḥ । priyākṣarālīrasadhārayāpi vaidhī vidheyā madhuparkatṛptiḥ ॥ 8.2 ॥ svātmāpi śīlena tṛṇaṃ vidheyaṃ deyā vihāyāsanabhūrnijāpi । ānandabāṣpairapi kalpyamambhaḥ pṛcchā vidheyā madhubhirvacobhiḥ ॥ 8.21 ॥ padopahore'nupanamratāpi saṃbhāvyate'pāṃ tvarayāparādhaḥ । tatkartumarhāñjalisañjanena svasaṃbhṛtiḥ prāñjalatāpi tāvat ॥ 8.22 ॥ purā parityajya mayātyasarji svamāsanaṃ tatkimiti kṣaṇaṃ na । anarhamapyetadalaṃkriyeta prayātumīhā yadi cānyato'pi ॥ 8.23 ॥ nivedyatāṃ hanta samāpayantau śirīṣakoṣamradimābhimānam । pādau kiyaddūramimau prayāse nidhitsate tucchadayaṃ manaste ॥ 8.24 ॥ anāyi deśaḥ katamastvayādya vasantamuktasya daśāṃ vanasya । tvadāptasaṃketatayā kṛtārthā śravyāpi nānena janena saṃjñā ॥ 8.25 ॥ tīrṇaḥ kimarṇonidhireva naiṣa surakṣitebhūdiha yatpraveśaḥ । phalaṃ kimetasya tu sāhasasya na tāvadadyāpi viniścinomi ॥ 8.26 ॥ tava praveśe sukṛtāni heturmanye madakṣṇorapi tāvadatra । na lakṣito rakṣibhaṭairyadābhyāṃ pīto'si tanvā jitapuṣpadhanvā ॥ 8.27 ॥ yathā kṛtiḥ kācana te yathāvā dauvārikāndhaṃkaraṇī ca śaktiḥ । rucyo rucībhirjitakāñcanībhistathāsi pīyūṣabhujāṃ sanābhiḥ ॥ 8.28 ॥ na manmathastvaṃ sa hi nāstimūrtirna cāśvineyaḥ sa hi nādvitīyaḥ । cihnaiḥ kimanyairathavā taveyaṃ śrīreva tābhyāmadhiko viśeṣaḥ ॥ 8.29 ॥ ālokatṛptīkṛtaloka yastvāmasūta pīyūṣamayūkhamenam । kaḥ spardhituṃ dhāvati sādhu sārdhamudanvatā nanvayamanvavāyaḥ ॥ 8.3 ॥ bhūyo'pi bālā nalasundaraṃ taṃ matvāmaraṃ rakṣijanākṣibandhāt । ātithyacāṭūnyapadiśya tatsthāṃ śriyaṃ priyāsyāstutava stutaḥ sā ॥ 8.31 ॥ vāgjanmavaiphalyamasahyaśalyaṃ guṇādbhute vastuni maunitā cet । khalatvamalpīyasi jalpite tu tadastu bandibhramabhūmitaiva ॥ 8.32 ॥ kaṃdarpa evedamavindata tvāṃ puṇyena manye punaranyajanma । caṇḍīśacaṇḍākṣihutāśakuṇḍe juhāva yanmandiramindriyāṇām ॥ 8.33 ॥ śobhāyaśobhirjitaśaivaśailaṃ karoṣi lajjāgurumaulimailam । dasrau haṭhaśrīharaṇādudasrau kaṃdarpamapyujjhitarūpadarpam ॥ 8.34 ॥ avaimi haṃsāvalayo valakṣāstvatkāntikīrteścapalāḥ pulākāḥ । uḍḍīya yuktaṃ patitāḥ sravantīveśantapūraṃ paritaḥ plavante ॥ 8.35 ॥ bhavatpadāṅguṣṭhamapi śritā śrīrdhruvaṃ na labdhā kusumāyudhena । ratīśajetuḥ khalu cihnamasminnardhendurāste nakhaveṣadhārī ॥ 8.36 ॥ rājā dvijānāmanumāsabhinnaḥ pūrṇāṃ tanūkṛtya tanūṃ tapobhiḥ । kuhūṣu dṛśyetaratāṃ kimtya sāyujyamāpnoti bhavanmukhasya ॥ 8.37 ॥ kṛtvā dṛśau te bahuvarṇacitre kiṃ kṛṣṇasārasya tayormṛgasya । adūrajāgradvidarapraṇālīrekhāmayacchadvidhirardhacandram ॥ 8.38 ॥ mugdhaḥ sa mohātsubhagānna dehāddadbhavadbhrūracanāya cāpam । bhrūbhaṅgajeyastava yanmanobhūranena rūpeṇa yadātadābhūt ॥ 8.39 ॥ mṛgasya netradvitayaṃ tavāsye vidhau vidhutvānumitasya dṛśyam । tasyaiva cañcatkacapāśaveṣaḥ pucchaḥ sphuraccāmaraguccha eṣaḥ ॥ 8.4 ॥ āstāmanaṅgīkaraṇādbhavena dṛśyaḥ smaro neti purāṇavāṇī । tavaiva dehaṃ śritayā śriyeti navastu vastu pratibhātivādaḥ ॥ 8.41 ॥ tvayā jagatyuccitakāntisāre yadindunāśīli śiloñchavṛttiḥ । āropi tanmāṇavako'pi maulau sa yajvarājye'pi maheśvareṇa ॥ 8.42 ॥ ādehadāhaṃ kusumāyudhasya vidhāya saundaryakathādaridram । tvadaṅgaśilpātpunarīśvareṇa cireṇa jāne jagadanvakampi ॥ 8.43 ॥ mahī kṛtārthā yadi mānavo'si jitaṃ divā yadyamareṣu ko'pi । kulaṃ tvayālaṃkṛtamauragaṃ cennādho'pi kasyopari nāgalokaḥ ॥ 8.44 ॥ seyaṃ na dhatte'nupapattimuccairmaccittavṛttistvayi cintyamāne । mamau sa bhadraṃ culuke samudrastvayāttagāmbhīryamahattvamudraḥ ॥ 8.45 ॥ saṃsārasindhāvanubimbamatra jāgarti jāne tava vairaseniḥ । bimbānubimbau hi vihāya dhāturna jātu dṛṣṭātisarūpasṛṣṭiḥ ॥ 8.46 ॥ iyatkṛtaṃ kena mahījagatyāmaho mahīyaḥ sukṛtaṃ janena । pādau yamuddiśya tavāpi padyārajaḥsu padmasrajamārabhete ॥ 8.47 ॥ bravīti te kiṃ kimiyaṃ na jāne saṃdehadolāmavalambya saṃvit । kasyāpi dhanysya gṛhātithistvamalīkasaṃbhāvanayāthavālam ॥ 8.48 ॥ prāptaiva tāvattava rūpasṛṣtiṃ nipīya dṛṣṭirjanuṣaḥ phalaṃ me । api śrutī nāmṛtamādriyetāṃ tayoḥ prasādīkuruṣe giraṃ cet ॥ 8.49 ॥ itthaṃ madhūtthaṃ rasamudgirantī tadoṣṭhabandhūkadhanurvisṛṣṭā । karṇātprasūnāśugapañcabāṇī vāṇīmiṣeṇāsya mano viveśa ॥ 8.5 ॥ amujjadākaṇṭhamaṃsau sudhāsu priyaṃ priyāyā vacanaṃ nipīya । dviṣanmukhe'pi svadate stutiryā tanmi(nmṛ)ṣṭatā neṣṭamukhe tvameyā ॥ 8.51 ॥ paurastyaśailaṃ janatopanītāṃ gṛhṇanyathāhnaḥ patirarghyapūjām । tathātitheyīmatha saṃpratīcchanpriyārpitāmāsanamāsasāda ॥ 8.52 ॥ ayodhi taddhairyamanobhavābhyāṃ tāmeva bhaimīmavalambya bhūmim । āha sma yatra smaracāpamantaśchinnaṃ bhruvau tajjayabhaṅgavārtām ॥ 8.53 ॥ atha smarājñāmavadhīrya dhairyādūce sa tadvāgupavīṇito'pi । vivekadhārāśatadhautamantaḥ satāṃ na kāmaḥ kaluṣīkaroti ॥ 8.54 ॥ haritpatīnāṃ sadasaḥ pratīhi tvadīyamevātithimāgataṃ mām । vahantamantarguruṇādareṇa prāṇāniva svaḥprabhuvācikāni ॥ 8.55 ॥ viramyatāṃ bhūtavatī saparyā niviśyatāmāsanamujjhitaṃ kim । yā dūtatā naḥ phalinā vidheyā saivātitheyī pṛthurudbhavitrī ॥ 8.56 ॥ kalyāṇi kalyāni tavāṅgakāni kaccittamāṃ cittamanāvilaṃ te । alaṃ vilambena giraṃ madīyāmākarṇayākarṇataṭāyatākṣi ॥ 8.57 ॥ kaumāramārabhya gaṇā guṇānāṃ haranti te dikṣu dhṛtādhipatyān । surādhirājaṃ salilādhipaṃ ca hutāśanaṃ caryamanandanaṃ ca ॥ 8.58 ॥ caracciraṃ śaiśavayauvanīyadvairājyabhāji tvayi khedameti । teṣāṃ rucaścauratareṇa cittaṃ pañceṣuṇā luṇṭhitadhairyavittam ॥ 8.59 ॥ teṣāmidānīṃ kila kevalaṃ sā hṛdi tvadāśā vilasatyajasram । āśāstu nāsādya tanūrudārāḥ pūrvādayaḥ pūrvavadātmadārāḥ ॥ 8.6 ॥ anena sārdhaṃ tava yauvanena koṭiṃ parāmacchiduro'dhyarohat । premāpi tanvi tvayi vāsavasya guṇo'pi cāpe sumanaḥśarasya ॥ 8.61 ॥ prācīṃ prayāte virahādayaṃ te tāpācca rūpācca śaśāṅkaśaṅkī । parāparādhairnidadhāti bhānau ruṣāruṇaṃ locanavṛndamindraḥ ॥ 8.62 ॥ trinetramāṭreṇa ruṣā kṛtaṃ yattadeva yo'dyāpi na saṃvṛṇoti । na veda ruṣṭe'dya sahasranetre gantā sa kāmaḥ khalu kāmavasthām ॥ 8.63 ॥ pikasya vāṅmātrākṛtādvyalīkānna sa prabhurnandati nandane'pi । bālasya cūḍāśaśino'parādhānnārādhanaṃ śilati śūlino'pi ॥ 8.64 ॥ tamomayīkṛtya diśaḥ parāgaiḥ smareṣavaḥ śakradṛśāṃ diśanti । kuhūgiraścañcupuṭaṃ dvijasya rākārajanyāmapi satyavācam ॥ 8.65 ॥ śaraiḥ prasūnaistudataḥ smarasya smartuṃ sa kiṃ nāśaninā karoti । abhedyamasyāhaha varma na syādanaṅgatā cedgiriśaprasādaḥ ॥ 8.66 ॥ dhṛtādhṛtestasya bhavadviyogādanyānyaśayyāracanāya lūnaiḥ । apyanyadāridryaharāḥ pravālaijītā daridrāstaravo'marāṇām ॥ 8.67 ॥ ravairguṇāsphālabhavaiḥ smarasya svarṇāthakarṇau badhirāvabhūtām । guroḥ śṛṇotu smaramohanidrāprabodhadakṣāṇi kimakṣarāṇi ॥ 8.68 ॥ anaṅgatāpapraśamāya tasya kadarthyamānā muhurāmṛṇālam । madhaumadhau nākanadīnalinyo varaṃ vahantāṃ śiśire'nurāgam ॥ 8.69 ॥ damasvasaḥ seyamupaiti tṛṣṇā harerjagatyagrimalekhyalakṣmīm । dṛśāṃ yadabdhistava nāma dṛṣṭitribhāgalobhārtimasau bibharti ॥ 8.7 ॥ agnyāhitā nityamupāsate yāṃ dedīpyamānāṃ tanumaṣṭāmūrteḥ । āśāpatiste damayanti so'pi smareṇa dāsībhavituṃ nyadeśi ॥ 8.71 ॥ tvadgocarastaṃ khalu pañcabāṇaḥ karoti saṃtāpya tathā vinītam । svayaṃ yathā svāditataptabhūyaḥ paraṃ na saṃtāpayitā sa bhūyaḥ ॥ 8.72 ॥ adāhi yastena daśārdhabāṇaḥ purāpurārernayanālayena । na nirdahaṃstaṃ bhavadakṣivāsī na vairaśuddheradhunādhamarṇaḥ ॥ 8.73 ॥ somāya kupyanniva viprayuktaḥ sa somamācāmati dūyamānam । nāmāpi jāgarti hi yatra śatrostejasvinastaṃ katame sahante ॥ 8.74 ॥ śarairajasraṃ kusumāyudhasya kadarthyamānastaruṇi tvadarthe । abhyarcayadbhirvinivedyamānādapyeṣa manye kusumādbibheti ॥ 8.75 ॥ smarendhane vakṣasi tena dattā saṃvartikā śaivalavallicitrā । rarāja cetobhavapāvakasya dhūmāvilā kīlaparampareva ॥ 8.76 ॥ putrī suhṛdyena saroruhāṇāṃ yatpreyasī candanavāsitā dik । dhairyaṃ vibhuḥ so'pi tayaiva hetoḥ smarapratāpajvalane juhāva ॥ 8.77 ॥ taṃ dahyamānairapi manmathaidhaṃ hastairupāste malayaḥ pravālaiḥ । kṛcchre'pyasau nojjhati tasya sevāṃ sadā yadāśāmavalambate yaḥ ॥ 8.78 ॥ smarasya kīrtyeva sitīkṛtāni taddoḥpratāpairiva tāpitāni । aṅgāni dhatte sa bhavadviyogātpāṇḍūni caṇḍajvarajarjarāṇi ॥ 8.79 ॥ yastanvi bhartā ghusṛṇena sāyaṃ diśaḥ samālambhanakautukinyāḥ । tadā sa cetaḥ prajighāya tubhyaṃ yadā gato naiti nivṛtya pānthaḥ ॥ 8.8 ॥ tathā na tāpāya payonidhīnāmaśvāmukhotthaḥ kṣudhitaḥ śikhāvān । nijaḥ patiḥ saṃprati vāripopi yathā hṛdisthaḥ smaratāpaduḥsthaḥ ॥ 8.81 ॥ atpratyuta tvanmṛdubāhuvallīsmṛtisrajaṃ gumphati durvinītā । tato vidhatte'dhikameva tāpaṃ tena śritā śaityaguṇā mṛṇālī ॥ 8.82 ॥ nyastaṃ tatastena mṛṇāladaṇḍakhaṇḍaṃ babhāse hṛdi tāpabhāji । taccittamagnairmadanasya bāṇaiḥ kṛtaṃ śatacchidramiva kṣaṇena ॥ 8.83 ॥ iti trilokītilakeṣu teṣu manobhuvo vikramakāmacāraḥ । amoghamastraṃ bhavatīmavāpya madāndhatānargalacāpalasya ॥ 8.84 ॥ sārotthadhāreva sudhārasasya svayaṃvaraḥ śvo bhavitā taveti । saṃtarpayantī hṛdayāni teṣāṃ śrutiḥ śrutī nākajuṣāmayāsīt ॥ 8.85 ॥ samaṃ sapatnībhavaduḥkhatīkṣṇaiḥ svadāranāsāpathikairmarudbhiḥ । anaṅgaśauryānalatāpaduḥsthairatha pratasthe haritāṃ marudbhiḥ ॥ 8.86 ॥ apāstapātheyasudhopayogaistvaccumbinaiva svamanorathena । kṣudhaṃ ca nirvāpayatā tṛṣaṃ ca svādīyasā'dhvā gamitaḥ sukhaṃ taiḥ ॥ 8.87 ॥ priyā manobhūśaradāvadāhe devīstvadarthena nimajjayadbhiḥ । sureṣu sāraiḥ kriyate'dhunā taiḥ pādārpaṇānugrahabhūriyaṃ bhūḥ ॥ 8.88 ॥ alaṃkṛtāsannamahīvibhāgairayaṃ janastairamarairbhavatyām । avāpito jaṅgamalekhalakṣmīṃ nikṣipya saṃdeśamayākṣarāṇi ॥ 8.89 ॥ ekaikamete parirabhya pīnastanopapīḍaṃ tvayi saṃdiśanti । tvaṃ mūrcchatāṃ naḥ smarabhillaśalyairmude viśalyauṣadhivalliredhi ॥ 8.9 ॥ tvatkāntimasmābhirayaṃ pipāsanmanorathāśvāsanayaikayaiva । nijaḥ kaṭākṣaḥ khalu vipralabhyaḥ kiyanti yāvadbhaṇa vāsarāṇi ॥ 8.91 ॥ nije sṛjāsmāsu bhuje bhajantyāvādityavarge pariveṣaveṣam । prasīda nirvāpaya tāpamaṅgairanaṅgalīlālaharītuṣāraiḥ ॥ 8.92 ॥ dayasva kiṃ ghātayasi tvamasmānanaṅgacaṇḍālaśarairadṛśyaiḥ । bhinnā varaṃ tīkṣṇakaṭākṣabāṇaiḥ premastava premarasātpavitraiḥ ॥ 8.93 ॥ tvadarthinaḥ santu parassahasrāḥ prāṇāstu nastvaccaraṇaprasādaḥ । viśaṅkase kaitavanartitaṃ cedantaścaraḥ pañcazaraḥ pramāṇam ॥ 8.94 ॥ asmākamadhyāsitametadantastāvadbhavatyā hṛdayaṃ cirāya । bahistvayālaṃkriyatāmidānīmuro muraṃ vidviṣataḥ śriyeva ॥ 8.95 ॥ dayodayaścetasi cettavābhūdalaṃkuru dyāṃ viphalo vilambaḥ । bhuvaḥ svarādeśamathācarāmo bhūmau dhṛtiṃ yāsi yadi svabhūmau ॥ 8.96 ॥ dhinoti nāsmāñjalajena pūjā tvayānvahaṃ tanvi vitanyamānā । tava prasādopanate tu maulau pūjāstu nastvatpadapaṅkajābhyām ॥ 8.97 ॥ svarṇairvitīrṇaiḥ karavāma vāmanetre bhavatyā kimupāsanāsu । aṅga tvadaṅgāni nipītapītadarpāṇi pāṇiḥ khalu yācate naḥ ॥ 8.98 ॥ vayaṃ kalādā iva durvidagdhaṃ tvadgaurimaspardhi dahema hema । prasūnanārācaśarāsanena sahaikavaṃśaprabhavabhru babhu ॥ 8.99 ॥ sudhāsaraḥsu tvadanaṅgatāpaḥ śānto na naḥ kiṃ punarapsaraḥsu । nirvāti tu tvanmamatākṣareṇa sūnāśugeṣormadhusīkareṇa ॥ 8.1 ॥ khaṇḍaḥ kimu tvadgira eva khaṇḍaḥ kiṃ śarkarā tatpathaśarkaraiva । kṛśāṅgi tadbhaṅgirasotthakacchatṛṇaṃ na dikṣu prathitaṃ tadikṣuḥ ॥ 8.101 ॥ dadāma kiṃ te sudhayā'dhareṇa tvadāsya eva svayamāsyate hi । candraṃ vijitya svayameva bhāvi tvadānanaṃ tanmakhabhāgabhoji ॥ 8.102 ॥ priye vṛṇīṣvāmarabhāvamasmaditi trapākṛdvacanaṃ na kiṃ naḥ । tvatpādapadme śaraṇaṃ praviśya svayaṃ vayaṃ yena jijīviṣāmaḥ ॥ 8.103 ॥ nāsmākamasmānmadanāpamṛtyostrāṇāya pīyūṣarasāyanāni । prasīda tasmādadhikaṃ nijaṃ tu prayaccha pātuṃ radanacchadaṃ naḥ ॥ 8.104 ॥ pṛṣṭaḥ svaiścāparopaiḥ saha sa hi makareṇātmabhūḥ ketunā'bhūddhattāṃ nastvatprasādādatha manasijatāṃ mānaso nandanaḥ san । bhrūbhyāṃ te tanvi dhanvī bhavatu tava sitairjaitrabhallaḥ smitaiḥ stādastu tvannetracañcattaraśapharayugādhīnamīnadhvajāṅkaḥ 8.105 ॥ svapnena prāpitāyāḥ pratirajani tava śrīṣu magnaḥ kaṭākṣaḥ śrotre gītāmṛtābdhau tvagapi nanu tanūmañjarīsaukumārye । nāsā śvāsādhivāse'dharamadhuni rasajñā caritreṣu cittaṃ tannastanvaṅgi kaiścinna karaṇahariṇairvāgurā laṅghitāsi ॥ 8.106 ॥ iti dhṛtasurasārthavācikasraṅnijarasanātalapattrahārakasya । saphalaya mama dūtatāṃ vṛṇīṣva svayamavadhārya digīśamekameṣu ॥ 8.107 ॥ ānandayendramatha manmathamagnamagniṃ kelībhiruddhara tanūdari nūtanābhiḥ । āsādayoditadayaṃ śamane mano vā no vā yadītthamatha tadvaruṇaṃ vṛṇīthāḥ ॥ 8.108 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । tasyāgādayamaṣṭamaḥ kavikulādṛṣṭādhvapānthe mahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ ॥ 8.109 ॥ itīyamakṣibhruvavibhrameṅgitasphuṭāmanicchāṃ vivarītumutsukā । taduktimātraśravaṇecchayāśṛṇoddigīśasaṃdeśagiraṃ na gauravāt ॥ 9.1 ॥ tadarpitāmaśrutavadvidhāya tāṃ digīśasaṃdeśamayīṃ sarasvatīm । idaṃ tamurvītalaśītaladyutiṃ jagāda vaidarbhanarendranandinī ॥ 9.2 ॥ mayāṅga pṛṣṭaḥ kulanāmanī bhavānamū vimucyaiva kimanyaduktavān । na mahyamatrottaradhārayasya kiṃ hriye'pi seyaṃ bhavato'dhamarṇatā ॥ 9.3 ॥ adṛśyamānā kvacidīkṣitā kvacinmamānuyoge bhavataḥ sarasvatī । kvacitprakāśāṃ kvacidasphuṭārṇasaṃ sarasvatīṃ jetumanāḥ sarasvatīṃ ॥ 9.4 ॥ giraḥ śrutā eva tava śṛuvaḥsudhāḥ ślathā bhavannāmni tu na śrutispṛhā । pipāsutā śāntimupaiti vārijā na jātu dugdhānmadhuno'dhikādapi ॥ 9.5 ॥ bibharti vaṃśaḥ katamastamopahaṃ bhavādṛśaṃ nāyakaratnamīdṛśam । tamanyasāmānyadhiyāvamānitaṃ tvayā mahāntaṃ bahu mantumutsahe ॥ 9.6 ॥ itīrayitvā viratāṃ sa tāṃ punargirānujagrāhatarāṃ narādhipaḥ । virutya viśrāntavatīṃ tapātyaye ghanāghanaścātakamaṇḍalīmiva ॥ 9.7 ॥ aye mamodāsitameva jihvayā dvaye'pi tasminnanatiprayojane । garau giraḥ pallavanārthalāghave mitaṃ ca sāraṃ ca vaco hi vāggmitā ॥ 9.8 ॥ vṛthā katheyaṃ mayi varṇapaddhatiḥ kayānupūrvyā samaketi keti ca । kṣame samakṣavyavahāramāvayoḥ pade vidhātuṃ khalu yuṣmadasmadī ॥ 9.9 ॥ yadi svabhāvānmama nojjvalaṃ kulaṃ tatastadudbhāvanamaucitī kutaḥ । athāvadātaṃ tadaho viḍambanā tathā kathā preṣyatayopaseduṣaḥ ॥ 9.1 ॥ iti pratītyaiva mayāvadhīrite tavāpi nirbandharaso na śobhate । haritpatīnāṃ prativācikaṃ prati śramo girāṃ te ghaṭate hi saṃprati ॥ 9.11 ॥ tathāpi nirbadhnati te'thavā spṛhāmihānurundhe mitayā na kiṃ girā । himāṃśuvaṃśasya karīrameva māṃ niśamya kiṃ nāsi phalegrahigrahā ॥ 9.12 ॥ mahājanācāraparamparedṛśī svanāma nāmādadate na sādhavaḥ । ato'bhidhātuṃ na tadutsahe punarjanaḥ kilācāramucaṃ vigāyati ॥ 9.13 ॥ ado'yamālapya śikhīva śārado babhūva tūṣṇīmahitāpakārakaḥ । athāsyarāgasya dadhā padepade vacāṃsi haṃsīva vidarbhajādade ॥ 9.14 ॥ sudhāṃśuvaṃśābharaṇaṃ bhavāniti śrute'pi nāpaiti viśeṣasaṃśayaḥ । kiyatsu maunaṃ vitatā kiyatsu vāgmahatyaho vañcanacāturī tava ॥ 9.15 ॥ mayāpi deyaṃ prativācikaṃ na te svanāma matkarṇasudhāmakurvate । pareṇa puṃsā hi mamāpi saṃkathā kulābalācārasahāsanāsahā ॥ 9.16 ॥ hṛdābhinandya prativandyanuttaraḥ priyāgiraḥ sasmitamāha sa sma tām । vadāmi vāmākṣi pareṣu mā kṣipa svamīdṛśaṃ mākṣikamākṣipadvacaḥ ॥ 9.17 ॥ karoṣi nemaṃ phalinaṃ mama śramaṃ diśo'nugṛhṇāsi na kaṃcana prabhum । tvamitthamarhāsi surānupāsituṃ rasāmṛtasnānapavitrayā girā ॥ 9.18 ॥ sureṣu saṃdeśayasīdṛśīṃ bahuṃ rasasraveṇa stimitāṃ na bhāratīm । madarpitā darpakatāpiteṣu yā prayāti dāvārditadāvavṛṣṭitām ॥ 9.19 ॥ yathāyatheha tvadupekṣayānayā nimeṣamapyeṣa jano vilambate । ruṣā śaravyīkaraṇe divaukasāṃ tathātathādya tvarate rateḥ patiḥ ॥ 9.2 ॥ iyaccirasyāvadadhanti matpathe kimindranetrāṇyaśanirna nirmamau । dhigastu māṃ satvarakāryamantharaṃ sthitaḥ parapreṣyaguṇo'pi yatra na ॥ 9.21 ॥ idaṃ nigadya kṣitibhartari sthite tayābhyadhāyi svagataṃ vidagdhayā । adhistri taṃ dūtayatāṃ bhuvaḥ smaraṃ mano dadhatyā nayanaipuṇavyaye ॥ 9.22 ॥ jalādhipastvāmadiśanmayi dhruvaṃ paretarājaḥ prajighāya sa sphuṭam । marutvataiva prahito'si niścitaṃ niyojitaścordhvamukhena tejasā ॥ 9.23 ॥ atha prakāśaṃ nibhṛtasmitā satī satīkulasyābharaṇaṃ kimapyasau । punastadābhāṣaṇavibhramonmukhaṃ mukhaṃ vidarbhādhipasaṃbhavā dadhau ॥ 9.24 ॥ vṛthā parīhāsa iti pragalbhatā na neti ca tvādṛśi vāgvigarhaṇā । bhavatyavajñā ca bhavatyanuttarādataḥ praditsuḥ prativācamasmi te ॥ 9.25 ॥ kathaṃ nu teṣāṃ kṛpayāpi vāgasāvasāvi mānuṣyakalāñchane jane । svabhāvabhaktipravaṇaṃ pratīśvarāḥ kayā na vācā mudamudgiranti vā ॥ 9.26 ॥ aho mahendrasya kathaṃ mayaucitī surāṅganāsaṃgamaśomitābhṛtaḥ । hradasya haṃsāvalimāṃsalaśriyo valākayeva prabalā viḍambanā ॥ 9.27 ॥ puraḥ surīṇāṃ bhaṇa keva mānavī na yatra tāstatra tu śobhikāpi sā । akāñcane'kiṃcananāyikāṅgake kimārakūṭābharaṇena na śriyaḥ ॥ 9.28 ॥ yathātathā nāma giraḥ kirantu te śrutī punarme badhire tadakṣare । pṛṣatkiśorī kurutāmasaṃgatāṃ kathaṃ manovṛttimapi dvipādhipe ॥ 9.29 ॥ ado nigadyaiva natāsyayā tayā śrutau lagitvābhihitālirālapat । praviśya yanme hṛdayaṃ hriyāha tadviniryadākarṇaya manmukhādhvanā ॥ 9.3 ॥ bibhemi cintāmapi kartumīdṛśīṃ cirāya cittārpitanaiṣadheśvarā । mṛṇālatantucchidurā satīsthitirlavādapi truṭyati cāpalātkila ॥ 9.31 ॥ mamāśayaḥ svapnadaśājñayāpi vā nalaṃ vilaṅghyetaramaspṛśadyadi । kutaḥ punastatra samastasākṣiṇī nijaiva buddhirvibudhairna pṛcchyate ॥ 9.32 ॥ api svamasvapnamasūṣupannamī parasya dārānanavaitumeva mām । svayaṃ duradhvārṇavanāvikāḥ kathaṃ spṛśantu vijñāya hṛdāpi tādṛśīm ॥ 9.33 ॥ anugrahaḥ kevalameṣa mādṛśe manuṣyajanmanyapi yanmano jane । sa cedvidheyastadamī tameva me prasadya bhikṣāṃ vitarītumīśatām ॥ 9.34 ॥ api draḍhīyaḥ śṛṇu matpratiśṛutaṃ sa pīḍayetpāṇimimaṃ na cennṛpaḥ । hutāśanodbandhanavārikāritāṃ nijāyuṣastatkaravai svavairitām ॥ 9.35 ॥ niṣiddhamapyācaraṇīyamāpadi kriyā satī nāvati yatra sarvathā । ghanāmbunā rājapathe hi picchile kvacidbudhairapyapathena gamyate ॥ 9.36 ॥ striyā mayā vāggmiṣu teṣu śakyate na jātu samyagvitarītumuttaram । tadatra madbhāṣitasūtrapaddhatau prabanddhṛtāstu pratibanddhṛtā na te ॥ 9.37 ॥ nirasya dūtaḥ sma tathā visarjitaḥ priyoktirapyāha kaduṣṇamakṣaram । kutūhaleneva muhuḥ kuhūravaḥ viḍambya ḍimbhena pikaḥ prakopitaḥ ॥ 9.38 ॥ aho manastvāmanu te'pi tanvate tvamapyamībhyo vimukhīti kautikam । kva vā nidhirnirdhanameti kiṃca taṃ sa vākkavāṭaṃ ghaṭayannirasyati ॥ 9.39 ॥ sahākhilastrīṣu vahe'vahelayā mahendrarāgādgurumādaraṃ tvayi । tvamīdṛśi śreyasi saṃmukhe'pi taṃ parāṅmukhī candramukhi nyavīvṛtaḥ ॥ 9.4 ॥ divaukasaṃ kāmayate na mānavī navīnamaśrāvi tavānanādidam । kathaṃ na vā durgrahadoṣa eṣa te hitena samyagguruṇā'pi śamyate ॥ 9.41 ॥ anugrahādeva divaukasāṃ naro nirasya mānuṣyakameti divyatām । ayovikāre svaritatvamiṣyate kuto'yasāṃ siddharasaspṛśāmapi ॥ 9.42 ॥ hariṃ parityajya nalābhilāṣukā na lajjase vā viduṣibruvā katham । upekṣitekṣoḥ karabhācchamīratāduruṃ vade tvāṃ karabhoru bhoriti ॥ 9.43 ॥ vihāya hā sarvasuparvanāyakaṃ tvayā dhṛtaḥ kiṃnarasādhimabhramaḥ । mukhaṃ vimucya śvasitasya dhārayā vṛthaiva nāsāpathadhāvanaśramaḥ ॥ 9.44 ॥ taponale juhvati sūrayastanūrdive phalāyānyajanurbhaviṣṇave । kare punaḥ karṣati saiva vihvalā balādiva tvāṃ valase na bāliśe ॥ 9.45 ॥ yadi svamudbandhumanā vinā nalaṃ bhaverbhavantīṃ harirantarikṣāgām । divisthitānāṃ prathitaḥ patistato hariṣyati nyāyyamupekṣate hi kaḥ ॥ 9.46 ॥ nivekṣyase yadyanale nalojjhitā sure tadasminmahatī dayā kṛtā । cirādanenārthanayāpi durlabhaṃ svayaṃ tvayaivāṅga yadaṅgamarṣyate ॥ 9.47 ॥ jitaṃjitaṃ tatkhalu pāśapāṇinā vinānalaṃ vāri yadi pravekṣyasi । tadā tvadākhyānbahirapyasūnasau payaḥpatirvakṣasi vakṣyatetarām ॥ 9.48 ॥ kariṣyase yadyata eva dūṣaṇādupāyamanyaṃ viduṣī svamṛtyave । priyātithiḥ svena gṛhāgatā kathaṃ na dharmarājaṃ caritārthayiṣyasi ॥ 9.49 ॥ niṣedhaveṣo vidhireṣa te'thavā tavaiva yuktā khalu vāci vakratā । vijṛmbhitaṃ yasya kila dhvaneridaṃ vidagdhanārīvadanaṃ tadākaraḥ ॥ 9.5 ॥ bhramāmi te bhaimi sarasvatīrasapravāhacakreṣu nipatya katyadaḥ । trapāmapākṛtya manākkuru sphuṭaṃ kṛtārthanīyaḥ katamaḥ surottamaḥ ॥ 9.51 ॥ mataḥ kimaurāvatakumbhakaitavapragalbhapīnastanadigdhavastava । sahasranetrānna pṛthagmate mama tvadaṅgalakṣmīmavagāhituṃ kṣamaḥ ॥ 9.52 ॥ prasīda tasmai damayanti saṃtataṃ tvadaṅgasaggaprabhavairjagatprabhuḥ । pulomajālocanatīkṣṇakaṇṭakaistanuṃ ghanāmātanutāṃ sa kaṇṭakaiḥ ॥ 9.53 ॥ abodhi tattvaṃ dahane'nurajyase svayaṃ khalu kṣattriyagotrajanmanaḥ । vinā tamojasvinamanyataḥ kathaṃ manorathaste valate vilāsini ॥ 9.54 ॥ tvayaikasatyā tanutāpaśaṅkayā tato nivartyaṃ na manaḥ kathaṃcana । himopamā tasya parīkṣaṇakṣaṇe satīṣu vṛttiḥ śataśo nirūpitā ॥ 9.55 ॥ sa dharmarājaḥ khalu dharmaśīlayā tvayāsti cittātithitāmavāpitaḥ । mamāpi sādhuḥ pratibhātyayaṃ kramaścakāsti yogyena hi yogyasaṃgamaḥ ॥ 9.56 ॥ ajātavicchedalavaiḥ smarodbhavairagastyabhāsā diśi nirmalatviṣi । dhutāvadhiṃ kālamamṛtyuśaṅkitā nimeṣavattena nayasva kelibhiḥ ॥ 9.57 ॥ śirīṣamṛdvī varuṇaṃ kimīhase payaḥprakṛtyā mṛduvargavāsavam । vihāya sarvānvṛṇute sma kiṃ na sā niśāpi śītāṃśumanena hetunā ॥ 9.58 ॥ asevi yastyaktadivā divāniśaṃ śriyaḥ priyeṇānaṇurāmaṇīyakaḥ । sahāmunā tatra payaḥ payonidhau kṛśodari krīḍa yathāmanoratham ॥ 9.59 ॥ iti sphuṭaṃ tadvacasastayādarātsuraspṛhāropaviḍambanādapi । karāṅkasuptaikakapolakarṇayā śrutaṃ ca tadbhāṣitamaśrutaṃ ca tat ॥ 9.6 ॥ cirādanadhyāyamavāṅmukhī mukhe tataḥ sma sā vāsayate damasvasā । kṛtāyataśvāsavimokṣaṇātha taṃ kṣaṇādvabhāṣe karuṇaṃ vicakṣaṇā ॥ 9.61 ॥ vibhindatā duṣkṛtinīṃ mama śrutiṃ digindradurvācikasūcisaṃcayaiḥ । prayātajīvāmiva māṃ prati sphuṭaṃ kṛtaṃ tvayāpyantakadūtatocitam ॥ 9.62 ॥ tvadāsyaniryanmadalīkaduryaśomaṣīmayaṃ sallipirūpabhāgiva । śrutiṃ mamāviśya bhavaddurakṣaraṃ sṛjatyadaḥ kīṭavadutkaṭā rujaḥ ॥ 9.63 ॥ tamālirūce'tha vidarbhajeritā pragāḍhamaunavratayaikayā sakhī । trapāṃ samārādhayatīyamanyayā bhavantamāha svarasajñayā mayā ॥ 9.64 ॥ tamarcituṃ madvaraṇasrajā nṛpaṃ svayaṃvaraḥ saṃbhavitā paredyavi । mamāsubhirgantumanāḥ puraḥsaraistadantarāyaḥ punareṣa vāsaraḥ ॥ 9.65 ॥ tadadya viśramya dayāluredhi me dinaṃ ninīṣāmi bhavadvilokinī । nakhaiḥ kilākhyāyi vilikhya pakṣiṇā tavaiva rūpeṇa samaḥ sa matpriyaḥ ॥ 9.66 ॥ dṛśordvayī te vidhināsti vañcitā mukhasya lakṣmīṃ tava yanna vīkṣate । asāvapi śvastadimāṃ nalānane vilokya sāphalyamupaitu janmanaḥ ॥ 9.67 ॥ mamaiva pāṇaukaraṇe'gnisākṣikaṃ prasaṅgasaṃpāditamaṅga saṃgatam । na hā sahādhītidhṛtaḥ spṛhā kathaṃ tavāryaputrīyamajaryamarjitum ॥ 9.68 ॥ digīśvarārthaṃ na kathaṃcana tvayā kadarthanīyāsmi kṛto'yamañjaliḥ । prasadyatāṃ nādya nigādyamīdṛśaṃ dṛśau dadhe bāṣparayāspade bhṛśam ॥ 9.69 ॥ vṛṇe digīśāniti kā kathā tathā tvayīti nekṣe nalabhāmapīha yā । satīvrate'gnau tṛṇayāmi jīvitaṃ smarastu kiṃ vastu tadastu bhasma yaḥ ॥ 9.7 ॥ nyaveśi ratnatritaye jinena yaḥ sa dharmacintāmaṇirujjhito yayā । kapālikopānalabhasmanaḥ kṛte tadeva bhasma svakule stṛtaṃ tathā ॥ 9.71 ॥ nipīya pīyūṣarasaurasīrasau giraḥ svakaṃdarpahutāśanāhutīḥ । kṛtāntadūtaṃ na tayā yathoditaṃ kṛtāntameva svamamanyatādayam ॥ 9.72 ॥ sa bhinnamarmāpi tadartikākubhiḥ svadūtadharmānna virantumaihata । śanairaśaṃsannibhṛtaṃ viniśvasanvicitravākcitraśikhāṇḍanandanaḥ ॥ 9.73 ॥ divo dhavastvāṃ yadi kalpaśākhinaṃ kadāpi yāceta nijāṅgaṇālayam । kathaṃ bhaverasya na jīviteśvarā na moghayācñaḥ sa hi bhīru bhūruhaḥ ॥ 9.74 ॥ śikhī vidhāya tvadavāptikāmanāṃ svayaṃhutasvāṃśahaviḥ svamūrtiṣu । kratuṃ vidhatte yadi sārvakāmikaṃ kathaṃ sa mithyāstu vidhistu vaidikaḥ ॥ 9.75 ॥ sadā tadāśāmadhitiṣṭhataḥ karaṃ varaṃ pradātuṃ calitādbalādapi । muneragastyādvṛṇute sa dharmarāḍyadi tvadāptiṃ bhaṇa tatra kā gatiḥ ॥ 9.76 ॥ kratoḥ kṛte jāgrati vetti kaḥ kati prabhorapāṃ veśmani kāmadhenavaḥ । tvadarthamekāmapi yācate sa cetpracetasaḥ pāṇigataiva vartase ॥ 9.77 ॥ na saṃnidhātrī yadi vighnasiddhaye pativratā patyuranicchayā śacī । sa eva rājavrajavaiśasātkutaḥ parasparaspardhivaraḥ svayaṃvaraḥ ॥ 9.78 ॥ nijasya vṛttāntamajānatāṃ mitho mukhasya roṣātparuṣāṇi jalpataḥ । mṛdhaṃ kimacchattrakadaṇḍatāṇḍavaṃ bhujābhuji kṣoṇibhujāṃ didṛkṣāse ॥ 9.79 ॥ apārthayanyājakaphūtkṛtiśramaṃ jvaledruṣā cedvapuṣāpi nānalaḥ । alaṃ nalaḥ kartumanagnisākṣikaṃ vidhiṃ vivāhe tava sārasākṣi kam ॥ 9.8 ॥ patiṃvarāyāḥ kulajaṃ varasya vā yamaḥ kamapyācaritātithiṃ yadi । kathaṃ na gantā viphalībhaviṣṇutāṃ svayaṃvaraḥ sādhvi samṛddhimānapi ॥ 9.81 ॥ apaḥ prati svāmitayā'paraḥ suraḥ sa tā niṣedhedyadi naiṣadhakrudhā । nalāya lobhāttatapāṇaye'pi te pitā kathaṃ tvāṃ vada saṃpradāsyate ॥ 9.82 ॥ idaṃ mahatte'bhihitaṃ hitaṃ mayā vihāya mohaṃ damayanti cintaya । sureṣu vighnaikapareṣu ko naraḥ karasthamapyarthamavāptumīśvaraḥ ॥ 9.83 ॥ imā girastasya vicintya cetasā tatheti saṃpratyayamāsasāda sā । nivāritāvagrahanīranirjhare nabhonabhasyatvamalambhayaddṛśau ॥ 9.84 ॥ sphuṭotpalābhyāmalidaṃpatīva tadvilocanābhyāṃ kucakuḍnalāśayā । nipatya bindū hṛdi kajjalāvilau maṇīva nīlau taralau virejatuḥ ॥ 9.85 ॥ dhutāpatatpuṣpaśilīmukhāśugaiḥ śucestadāsītsarasī rasasya sā । rayāya baddhādarayāśrudhārayā sanālanīlotpalalolalocanā ॥ 9.86 ॥ athodbhramantī rudatī gatakṣamā sasaṃbhramā luptaratiḥ skhalanmatiḥ । vyadhātpriyaprāptivighātaniścayānmṛdūni dūnā paridevitāni sā ॥ 9.87 ॥ tvarasva pañceṣuhutāśanātmanastanuṣva madbhasmamayaṃ yaśaścayam । vidhe parehāphalabhakṣaṇavratī patādya tṛpyannasubhirmamāphalaiḥ ॥ 9.88 ॥ bhṛśaṃ viyogānalatapyamāna kiṃ vilīyase na tvamayomayaṃ yadi । smareṣubhirbhedya na vajramapyasi bravīṣi na svānta kathaṃ na dīryase ॥ 9.89 ॥ vilambase jīvita kiṃ drava drutaṃ jvalatyadaste hṛdayaṃ niketanam । jahāsi nādyāpi mṛṣā sukhāsikāmapūrvamālasyamidaṃ tavedṛśam ॥ 9.9 ॥ dṛśau mṛṣā pātakino manorathāḥ kathaṃ pṛthū vāmapi vipralebhire । priyaśriyaḥ prekṣaṇaghāti pātakaṃ svamaśrubhiḥ kṣālayataṃ śataṃ samāḥ ॥ 9.91 ॥ priyaṃ na mṛtyuṃ na labhe tvadīpsitaṃ tadeva na syānmama yattvamicchasi । viyogameveccha manaḥ priyeṇa me tava prasādānna bhavatvasau mama ॥ 9.92 ॥ na kākuvākyairativāmamaṅgajaṃ dviṣatsu yāce pavanaṃ tu dakṣiṇam । diśāpi madbhasma kiratvayaṃ tayā priyo yayā vairavidhirvadhāvadhiḥ ॥ 9.93 ॥ amūni gacchanti yugāni na kṣaṇaḥ kiyatsahiṣye na hi mṛtyurasti me । na māṃ tu kāntaḥ sphuṭamantarujjhitā na taṃ manastacca na kāyavāyavaḥ ॥ 9.94 ॥ madugratāpavyayaśaktaśīkaraḥ surāḥ sa vaḥ kena pape kṛpārṇavaḥ । udeti koṭirna mude maduttamā kimāśu saṃkalpakaṇaśrameṇa vaḥ ॥ 9.95 ॥ mamaiva vāhardinamaśrudurdinaiḥ prasahya varṣāsu ṛtau prasañjite । kathaṃ nu śṛṇvantu suṣupya devatā bhavatvaraṇyeruditaṃ na me giraḥ ॥ 9.96 ॥ iyaṃ na te naiṣādha dṛkpathātithistvadekatānasya janasya yātanā । hrade hrade hā na kiyadgaveṣitaḥ sa vedhasā'gopi khago'pi vakti yaḥ ॥ 9.97 ॥ mamāpi kiṃ no dayase dayāghana tvadaṅghrimagnaṃ yadi vettha me manaḥ । nimajjayansaṃtamase parāśayaṃ vidhistu vācyaḥ kva tavāgasaḥ kathā ॥ 9.98 ॥ kathāvaśeṣaṃ tava sā kṛte gatetyupaiṣyati zrotrapathaṃ katham na te । dayāṇunā māṃ samanugrahīpyase tadāpi tāvadyadi nātha nādhunā ॥ 9.99 ॥ mamādarīdaṃ vidarītumāntaraṃ tadarthikalpadruma kiṃcidarthaye । bhidāṃ hṛdi dvāramavāpya mā sa me hatāsubhiḥ prāṇasamaḥ samaṃ gamaḥ ॥ 9.1 ॥ iti priyākākubhirunmiṣanbhṛśaṃ digīśadūtyena hṛdi sthirīkṛtaḥ । nṛpaṃ sa yoge'pi viyogamanmathaḥ kṣaṇaṃ tamudbhrāntamajījanatpunaḥ ॥ 9.101 ॥ mahendradūtyādi samastamātmanastataḥ sa vismṛtya manorathasthitaiḥ । kriyāḥ priyāyā lalitaiḥ karambitā vitarkayannitthamalīkamālapat ॥ 9.102 ॥ ayi priye kasya kṛte vilapyate vilipyate hā mukhamaśrubindubhiḥ । purastvayāloki namannayaṃ na kiṃ tiraścalallocanalīlayā nalaḥ ॥ 9.103 ॥ cakāsti binducyutakāticāturī ghanāsrubindusrutikaitavāttava । masāratārākṣi sasāramātmanā tanoṣi saṃsāramasaṃśayaṃ yataḥ ॥ 9.104 ॥ apāstapāthoruhi śāyitaṃ kare karoṣi līlākamalaṃ kimānanam । tanoṣi hāraṃ kiyadasruṇaḥ sravairadoṣanirvāsitabhūṣaṇe hṛdi ॥ 9.105 ॥ dṛśoramaṅgalyamidaṃ milajjalaṃ kareṇa tāvatparimārjayāmi te । athāparādhaṃ bhavadaṅghripaṅkajadvayīrajomiḥ samamātmamaulinā ॥ 9.106 ॥ mama tvadacchāṅghrinakhāmṛtadyuteḥ kirīṭamāṇikyamayūkhamañjarī । upāsanāmasya karotu rohiṇī tyaja tyajākāraṇaroṣaṇe ruṣam ॥ 9.107 ॥ tanoṣi mānaṃ mayi cenmanāgapi tvayi śraye tadbahumānamānataḥ । vinamya vakraṃ yadi vartase kiyannamāmi te caṇḍi tadā padāvadhi ॥ 9.108 ॥ prabhutvabhūmnānugṛhāṇa vā na vā praṇāmamātrādhigame'pi kaḥ śramaḥ । kva yācatāṃ kalpalatāsi māṃ prati kva dṛṣṭidāne tava baddhamuṣṭitā ॥ 9.109 ॥ smareṣumāthaṃ sahase mṛduḥ kathaṃ hṛdi draḍhīyaḥ kucasaṃvṛte tava । nipatya vaisāriṇaketanasya vā vrajanti bāṇā vimukhotpatiṣṇutām ॥ 9.11 ॥ smitasya saṃbhāvaya sṛkvaṇā kaṇānvidhehi līlācalacañcalaṃ bhruvaḥ । apāṅgarathyāpathikīṃ ca helayā prasadya saṃdhehi dṛśaṃ mamopari ॥ 9.111 ॥ samāpaya prāvṛṣamasruvipruṣāṃ smitena viśrāṇaya kaumudīmudaḥ । dṛśāvitaḥ khelatu khañjanadvayī vikāsi paṅkeruhamastu te mukham ॥ 9.112 ॥ sudhārasodvelanakelimakṣarasrajā sṛjāntarmama karṇakūpayoḥ । dṛśau madīye madirākṣi kāraya smitaśriyā pāyasapāraṇāvidhim ॥ 9.113 ॥ mamāsanārdhe bhava maṇḍanaṃ na na priye madutsaṅgavibhūṣaṇaṃ bhava । ahaṃ bhramādālapamaṅga mṛṣyatāṃ vinā mamoraḥ katamattvāsanam ॥ 9.114 ॥ adhītapañcāśugabāṇavañcane sthitā madantarbahireṣi ceduraḥ । smarāśugebhyo hṛdayaṃ bibhetu na praviśya tattvanmayasaṃpuṭe mama ॥ 9.115 ॥ pariṣvajasvānavakāśabāṇatā smarasya lagne hṛdayadvaye'stu nau । dṛḍhā mama tvatkucayoḥ kaṭhorayorurastaṭīyaṃ paricārikocitā ॥ 9.116 ॥ tavādharāya spṛhayāmi yanmadhusravaiḥ śravaḥsākṣikamākṣikā giraḥ । adhityakāsu stanayostanotu te mamendulekhābhyudayādbhutaṃ nakhaḥ ॥ 9.117 ॥ na vartase manmathanāṭikā kathaṃ prakāśaromāvalisūtradhāriṇī । tavāṅgahāre rucimeti nāyakaḥ śikhāmaṇiśca dvijarāḍvidūṣakaḥ ॥ 9.118 ॥ śubhāṣṭavargastvadanaṅgajanmanastavādhare'likhyata yatra lekhayā । madīyadantakṣatarājirañjanaiḥ sa bhūrjatāmarjatu bimbapāṭalaḥ ॥ 9.119 ॥ girānukampasva dayasva cumbanaiḥ prasīda śuśrūṣayituṃ mayā kucau । niśeva cāndrasya karotkarasya yanmama tvamekāsi nalasya jīvitam ॥ 9.12 ॥ muniryathātmānamatha prabodhavān prakāśayantaṃ svamasāvabudhyata । api prapannāṃ prakṛtiṃ vilokya tāmavāptasaṃskāratayāsṛjadgiraḥ ॥ 9.121 ॥ aye mayātmā kimanihnutīkṛtaḥ kimatra mantā sa tu māṃ śatakratuḥ । puraḥ svabhaktyātha namanhriyāvilo vilokitāhe na tadiṅgitānyapi ॥ 9.122 ॥ svanāma yannāma mudhābhyadhāmaho mahendrakāryaṃ mahadetadujjhitam । hanūmadādyairyaśasā mayā punardviṣāṃ hasairdūtyapathaḥ sitīkṛtaḥ ॥ 9.123 ॥ dhiyātmanastāvadacāru nācaraṃ parastu tadveda sa yadvadiṣyati । janāvanāyodyaminaṃ janārdanaṃ kṣaye jagajjīvapibaṃ śivaṃ vadan ॥ 9.124 ॥ sphuṭatyadaḥ kiṃ hṛdayaṃ trapābharādyadasya śuddhirvibudhairvibudhyate । vidantu te tattvamidaṃ tu danturaṃ janānane kaḥ karamarpayiṣyati ॥ 9.125 ॥ mama śramaścetanayānayā phalī balīyasālopi ca saiva vedhasā । na vastu daivasvarasādvinaśvaraṃ sureśvaro'pi pratikartumīśvaraḥ ॥ 9.126 ॥ iti svayaṃ mohamahorminirmitaṃ prakāśanaṃ śocati naiṣadhe nijam । tathāvyathāmagnataduddidhīrṣayā dayālurāgāllaghu hemahaṃsarāṭ ॥ 9.127 ॥ nalaṃ sa tatpakṣaravordhvavīkṣiṇaṃ sa eṣa pakṣīti bhaṇantamabhyadhāt । nayādayaināmatimānirāśatāmasūnvihāteyamataḥ paraṃ param ॥ 9.128 ॥ sureṣu paśyannijasāparādhatāmiyatprayasyāpi tadarthasiddhaye । na kūṭasākṣībhavanocito bhavānsatāṃ hi cetaḥśucitātmasākṣikā ॥ 9.129 ॥ itīriṇāpṛcchya nalaṃ vidarbhajāmapi prayātena khagena sāntvitaḥ । mṛdurbabhāṣe bhaginīṃ damasya sa praṇamya cittena haritpatīnnṛpaḥ ॥ 9.13 ॥ dade'pi tubhyaṃ kiyatīḥ kadarthanāḥ sureṣu rāgaprasavāvakeśinīḥ । adambhadūtyena bhajantu vā dayāṃ diśantu vā daṇḍamamī mamāgasām ॥ 9.131 ॥ ayogajāmanvabhavaṃ na vedanāṃ hitāya me'bhūdiyamunmadiṣṇutā । udeti doṣādapi doṣalāghavaṃ kṛśatvamajñānavaśādivainasaḥ ॥ 9.132 ॥ tavetyayogasmarapāvako'pi me kadarthanātyarthatayā;gamaddayām । prakāśamunmādya yadadya kārayanmayātmanastvāmanukampate sma saḥ ॥ 9.133 ॥ amī samīhaikaparāstavāmarāḥ svakiṃkaraṃ māmapi kartumīśiṣe । vicārya kāryaṃ sṛja mā vidhānmudhā kṛtānutāpastvayi pārṣṇivagriham ॥ 9.134 ॥ udāsitenaiva mayedamudyase bhiyā na tebhyaḥ smaratānavānna vā । hitaṃ yadi syānmadasuvyayena te tadā tava premaṇi śuddhilabdhaye ॥ 9.135 ॥ itīritairnaiṣadhasūnṛtāmṛtairvidarbhajanmā bhṛśamullalāsa sā । ṛtoradhiśrīḥ śiśirānujanmanaḥ pikasvarairdūravikasvarairyathā ॥ 9.136 ॥ nalaṃ tadāvetya tamāśaye nije ghṛṇāṃ vigānaṃ ca mumoca bhīmajā । jugupsamānā hi mano dhṛtaṃ tadā satīdhiyā daivatadūtadhāvi sā ॥ 9.137 ॥ manobhuvaste bhavināṃ manaḥ pitā nimajjayannenasi tanna lajjase । amudri satputrakathā tvayeti sā sthitā satī manmathanindinī dhiyā ॥ 9.138 ॥ prasūnamityeva tadaṅgavarṇanā na sā viśeṣātkatamattadityabhūt । tadā kadambaṃ tadavarṇi lomabhirmudasruṇā prāvṛṣi harṣamāgataiḥ ॥ 9.139 ॥ mayaiva saṃbodhya nalaṃ vyalāpi yatsvamāha madbuddhamidaṃ vimṛśya tat । asāviti bhrāntimasāddamasvasuḥ svabhāṣitasvodbhramavibhramakramaḥ ॥ 9.14 ॥ vidarbharājaprabhavā tataḥ paraṃ trapāsakhī vaktumalaṃ na sā nalam । purastamūce'bhimukhaṃ yadatrapā mamajja tenaiva mahāhrade hriyaḥ ॥ 9.141 ॥ yadāpavāryāpi na dātumuttaraṃ śaśāka sakhyāḥ śravasi priyasya sā । vihasya sakhyeva tamabravīttadā hriyā'dhunā maunadhanā bhavatpriyā ॥ 9.142 ॥ padātitheyāṃllikhitasya te svayaṃ vitanvatī locananirjharāniyam । jagāda yāṃ saiva mukhānmama tvayā prasūnabāṇopaniṣanniśamyatām ॥ 9.143 ॥ asaṃśayaṃ sa tvayi haṃsa eva māṃ śaśaṃsa na tvadvirahāptasaṃśayām । kva candravaṃśasya vataṃsa madvadhānnṛśaṃsatā saṃbhavinī bhavādṛśe ॥ 9.144 ॥ jitastavāsyena vidhuḥ smaraḥ śriyā kṛtapratijñau mama tau vadhe kutaḥ । taveti kṛtvā yadi tajjitaṃ mayā na moghasaṃkalpadharāḥ kilāmarāḥ ॥ 9.145 ॥ nijāṃśunirdagdhamadaṅgabhasmabhirmudhā vidhurvāñchati lāñchanonmṛjām । tvadāsyatā yāsyati tāvatāpi kiṃ vadhūvadhenaiva punaḥ kalaṅkitaḥ ॥ 9.146 ॥ prasīda yaccha svaśarānmanobhuve sa hantu māṃ tairdhutakausumāśugaḥ । tvadekacittāhamasūnvimuñcatī tvameva bhūtvā tṛṇavajjayāmi tam ॥ 9.147 ॥ śrutiḥ surāṇāṃ guṇagāyanī yadi tvadaṅghrimagnasya janasya kiṃ tataḥ । stave raverapsu kṛtāplavaiḥ kṛte na mudvatī jātu bhavetkumudvatī ॥ 9.148 ॥ kathāsu śiṣyai varamadya na dhriye mamāvagantāsi na bhāvamanyathā । tvadarthamuktāsutayā sunātha māṃ pratīhi jīvābhyadhikaṃ tvadekikām ॥ 9.149 ॥ mahendraheterapi rakṣaṇaṃ bhayādyadarthisādhāraṇamastrabhṛdvṛtam । prasūnabāṇādapi māmarakṣataḥ kṣataṃ taduccairavakīrṇinastava ॥ 9.15 ॥ tavāsmi māṃ ghātukamapyupekṣase mṛṣāmaraṃ hā'maragauravātsmaram । avehi caṇḍālamanaṅgamaṅga taṃ svakāṇḍakārasya madhoḥ sakhā hi saḥ ॥ 9.151 ॥ laghau laghāveva puraḥ pare budhairvidheyamuttejanamātmatejasaḥ । tṛṇe tṛṇeḍhi jvalanaḥ khalu jvalantramātkarīṣadrumakāṇḍamaṇḍalam ॥ 9.152 ॥ surāparādhastava vā kiyānayaṃ svayaṃvarāyāmanukampratā mayi । girāpi vakṣyanti makheṣu tarpaṇādidaṃ na devā mukhalajjayaiva te ॥ 9.153 ॥ vrajantu te te'pi varaṃ svayaṃvaraṃ prasādya tāneva mayā variṣyase । na sarvathā tānapi na spṛśeddayā na te'pi tāvanmadanastvameva vā ॥ 9.154 ॥ itīyamālekhyagate'pi vīkṣite tvayi smaravrīḍasamasyayānayā । pade pade maunamayāntarīpiṇī pravartitā sāraghasārasāraṇī ॥ 9.155 ॥ caṇḍālaste viṣāmaviśikhaḥ spṛśyate dṛśyate na khyāto'naṅgastvayi jayati yaḥ kiṃnu kṛttāṅgulīkaḥ । kṛtvā mittraṃ madhumadhivanasthānamantaścaritvā sakhyāḥ prāṇānharati haritastvadyaśastajjuṣantām ॥ 9.156 ॥ atha bhīmabhuvaiva raho'bhihitāṃ natamaulirapatrapayā sa nijām । amaraiḥ saha rājasamājagatiṃ jagatīpatirabhyupagatya yayau ॥ 9.157 ॥ śvastasyāḥ priyamāptusuddhuradhiyo dhārāḥ sṛjantyā rayānnamronnamrakapolapālipulakairvetasvatīrasruṇaḥ । catvāraḥ praharāḥ smarārtibhirabhūtsāpi kṣapā duḥkṣayā tattasyāṃ kṛpayākhilaiva vidhinā rātristriyāmā kṛtā ॥ 9.158 ॥ tadakhilamiha bhūtaṃ bhūtagatyā jagatyāḥ patirabhilapati sma svātmadūtatvatattvam । tribhuvanajanayāvaddṛttavṛttāntasākṣātkṛtikṛtiṣu nirastānandamindrādiṣu drāk ॥ 9.159 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । saṃdṛbdhārṇavavarṇanasya navamastasya vyaraṃsīnmahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ ॥ 9.16 ॥ rathairathāyuḥ kulajāḥ kumārāḥ śastreṣu śāstreṣu ca dṛṣṭapārāḥ । svayaṃvaraṃ śaṃbaravairikāyavyūhaśriyaḥ śrījitayakṣarājāḥ ॥ 10.1 ॥ nābhūdabhūmiḥ smarasāyakānāṃ nāsīdagantā kulajaḥ kumāraḥ । nāsthādapanthā dharaṇeḥ kaṇo'pi vrajeṣu rājñāṃ yugapadvrajatsu ॥ 10.2 ॥ yogyairvrajadbhirnṛpajāṃ varītuṃ vīrairanarhaiḥ prasabhena hartum । draṣṭuṃ paraistānparikartumanyaiḥ svamātraśeṣāḥ kakubho babhūvuḥ ॥ 10.3 ॥ lokairaśeṣairaviniśriyaṃ tāmuddiśya diśyairvihite prayāṇe । svavartitattajjanayantraṇārtiviśrāntimāyuḥ kakubhāṃ vibhāgāḥ ॥ 10.4 ॥ talaṃ yatheyurna tilā vikīrṇāḥ sainyaistathā rājapathā babhūvuḥ । bhaimīṃ sa labdhāmiva tatra mene kaḥ prāpa bhūbhṛdbhavituṃ purastāt ॥ 10.5 ॥ nṛpaḥ purasthaiḥ pratibaddhavartmā paścāttanaiḥ kaścana nudyamānaḥ । yantrasthasiddhārthapadābhiṣekaṃ labdhvāpyasiddhārthamamanyata svam ॥ 10.6 ॥ rājñāṃ pathi styānatayānupūrvyā vilaṅghanāśaktivilambabhājām । āhvānasaṃjñānamivāgrakampairdadurvidarbhendrapurīpatākāḥ ॥ 10.7 ॥ prāgbhūya karkoṭaka ācakarṣa sakambalaṃ nāgabalaṃ yaduccaiḥ । bhuvastale kuṇḍinagāmi rājñāṃ tadvāsukeścāśvataro'nvagacchat ॥ 10.8 ॥ āgacchadurvindracamūsamutthairbhūreṇubhiḥ pāṇḍuritā mukhaśrīḥ । vispaṣṭamācaṣṭa haridvadhūnāṃ rūpaṃ patityāgadaśānurūpam ॥ 10.9 ॥ ākhaṇḍalo daṇḍadharaḥ kṛśānuḥ pāśīti nāthaiḥ kakubhāṃ caturbhiḥ । bhaimyeva baddhvā svaguṇena kṛṣṭaiḥ svayaṃvare tatra gataṃ na śeṣaiḥ ॥ 10.1 ॥ mantraiḥ puraṃ bhīmapurohitasya tadbaddharakṣaṃ viśati kva rakṣaḥ । tatrodyamaṃ dikpatirātatāna yātuṃ tato jātu na yātudhānaḥ ॥ 10.11 ॥ kartuṃ śaśākābhimukhaṃ na bhaimyā mṛgaṃ dṛgambhoruhatarjitam yat । asyā vivāhāya yayau vidarbhāṃstadvāhanastena na gandhavāhaḥ ॥ 10.12 ॥ jātau na vitte na guṇe na kāmaḥ saundarya eva pravaṇaḥ sa vāmaḥ । svacchasvaśailekṣitakutsaberastāṃ pratyagānna stritamāṃ kuberaḥ ॥ 10.13 ॥ bhamīvivāhaṃ sahate sma kasmādardhaṃ tanuryā girijātmabhartuḥ । tenāvrajantyā vidadhe vidarbhānīśānayānāya tayāntarāyaḥ ॥ 10.14 ॥ svayaṃvaraṃ bhīmanarendrajāyā diśaḥ patina praviveśa śeṣaḥ । prayātu bhāraṃ sa niveśya kasminnahirmahīgauravasāsahiryaḥ ॥ 10.15 ॥ yayau vimṛśyordhvadiśaḥ patirna svayaṃvaraṃ vīkṣitadharmaśāstraḥ । vyaloki loke śrutiṣu smṛtau vā samaṃ vivāhaḥ kva pitāmahena ॥ 10.16 ॥ bhaimīnirastaṃ svamavetya dūtīmukhātkilendrapramukhā digīśāḥ । syade mukhendau ca vitatya māndyaṃ cittasya te rājasamājamīyuḥ ॥ 10.17 ॥ nalabhrameṇāpi bhajeta bhaimī kadācidasmāniti śeṣitāśā । abhūnmahendrādicatuṣṭayī sā caturnalī kācidalīkarūpā ॥ 10.18 ॥ prayasyatāṃ tadbhavituṃ surāṇāṃ dṛṣṭena pṛṣṭena paraspareṇa । naivānumene nalasāmyasiddhiḥ svābhāvikātkṛtrimamanyadeva ॥ 10.19 ॥ pūrṇendumāsyaṃ vidadhuḥ punaste punarmukhīcakruranidramabjam । svavaktramādarśatale'tha darśaṃ darśaṃ babhañjurna tathātimañju ॥ 10.2 ॥ teṣāṃ tadā labdhumanīśvarāṇāṃ śriyaṃ nijāsyena nalānanasya । nālaṃ tarītuṃ punaruktidoṣaṃ barhirmukhānāmanalānanatvam ॥ 10.21 ॥ priyāviyogakvathitādivailāccandrācca rāhugrahapīḍitātte । dhmātādbhavena smarato'pi sāraiḥ svaṃ kalpayanti sma nalānukalpam ॥ 10.22 ॥ nalasya paśyatviyadantaraṃ tairbhaimīti bhūpānvidhirāhṛtāsyai । spardhāṃ digīśānapi kārayitvā tasyaiva tebhyaḥ prathimānamākhyat ॥ 10.23 ॥ sabhā nalaśrīyamakairyamādyairnalaṃ vinābhūddhṛtadivyaratnaiḥ । bhāmāṅgaṇaprādhuṇike caturbhirdevadrumairdyauriva pārijāte ॥ 10.24 ॥ tatrāgamadvāsukirīśabhūṣābhasmopadehasphuṭagauradehaḥ । phaṇīndravṛndapraṇigadyamānaprasīdajīvādyanujīvivādaḥ ॥ 10.25 ॥ dvīpāntarebhyaḥ puṭabhedanaṃ tat kṣaṇādavāpe surabhūmibhūpaiḥ । tatkālamālambi na kena yūnā smareṣupakṣānilatūlalīlā ॥ 10.26 ॥ ramyeṣu harmyeṣu niveśanena saparyayā kuṇḍinanākanāthaḥ । priyoktidānādaranamratādyairupācaraccāru sa rājacakram ॥ 10.27 ॥ catuḥsamudrīparikhe nṛpāṇāmantaḥ pure vāsitakīrtidāre । dānaṃ dayā sūnṛtamātitheyī catuṣṭayī rakṣaṇasauvidallā ॥ 10.28 ॥ abhyāgataiḥ kuṇḍinavāsavasya parokṣavṛtteṣvapi teṣu teṣu । jijñāsitasvepsitalābhaliṅgaṃ svalpo'ti nāvāpi nṛpairviśeṣaḥ ॥ 10.29 ॥ aṅke vidarbhendrapurasya śaṅke na saṃmamau naiṣa tathā samājaḥ । yathā payorāśiragastyahaste yathā jagadvā jaṭhare murāreḥ ॥ 10.3 ॥ pure pathi dvāragṛhāṇi tatra citrīkṛtānyutsavavāñchayeva । nabho'pi kirmīramakāri teṣāṃ mahībhujāmābharaṇaprabhābhiḥ ॥ 10.31 ॥ vilāsavaidagdhyavibhūṣaṇaśrīsteṣāṃ yathāsītparicārake'pi । ajñāsiṣuḥ strīśiśubāliśāstaṃ yathāgataṃ nāyakameva kaṃcit ॥ 10.32 ॥ na svedinaścāmaramārutairna nimeṣanetrāḥ prativastucitraiḥ । mlānasrajo nātapavāraṇena devā nṛdevā bibhidurna tatra ॥ 10.33 ॥ anyonyabhāṣānavabodhabhīteḥ saṃskṛtrimābhirvyavahāravatsu । digbhyaḥ sameteṣu nṛpeṣu teṣu sauvargavargo na janairacihni ॥ 10.34 ॥ te tatra bhaimyāścaritāni citre citrāṇi pauraiḥ puri lekhitāni । nirīkṣya ninyurdivasaṃ niśāṃ ca tatsvapnasaṃbhogakalāvilāsaiḥ ॥ 10.35 ॥ sā vibhramaṃ svapnagatāpi tasyāṃ niśi svalābhasya dade yadebhyaḥ । tadarthināṃ bhūmibhujāṃ vadānyā satī satī pūrayati sma kāmam ॥ 10.36 ॥ vaidarbhadūtānunayopahūtaiḥ śṛṅgārabhaṅgīranubhāvayadbhiḥ । svayaṃvarasthānajanāśrayastairdine paratrālamakāri vīraiḥ ॥ 10.37 ॥ bhūṣābhiruccairapi saṃskṛte yaṃ vīkṣyākṛta prākṛtabuddhimeva । prasūnabāṇe vibudhādhināthastenātha sā'śobhi sabhā nalena ॥ 10.38 ॥ dhṛtāṅgarāge kalitadyuśobhāṃ tasminsabhāṃ cumbati rājacandre । gatā batākṣṇorviṣayaṃ vihāya kva kṣāttranakṣattrakulasya kāntiḥ ॥ 10.39 ॥ drāgdṛṣṭayaḥ kṣoṇibhujāmamuṣmīnnāścaryaparyutsukitā nipetuḥ । anantaraṃ danturitabhruvāṃ tu nitāntamīrṣyākaluṣā dṛgantāḥ ॥ 10.4 ॥ sudhāṃśureṣu prathamo bhuvīti smaro dvitīyaḥ kimasāvitīmam । dasrastṛtīyo'yamiti kṣitīśāḥ stuticchalānmatsariṇo nininduḥ ॥ 10.41 ॥ ādyaṃ vidhorjanma sa eṣa bhūmau dvaitaṃ yuvāsau rativallabhasya । nāsatyayormūrtitṛtīyatāyamiti stutastaiḥ kṛtamatsaraiḥ saḥ ॥ 10.42 ॥ māyānalodāharaṇānmithastairūce samāḥ santyamunā kiyantaḥ । ātmāpakarṣe sati matsarāṇāṃ dviṣaḥ paraspardhanayā samādhiḥ ॥ 10.43 ॥ guṇena kenāpi jane'navadye doṣāntaroktiḥ khalu tatkhalatvam । rūpeṇa tatsaṃsadadūṣitasya surairnaratvaṃ yadadūṣi tasya ॥ 10.44 ॥ nalānasatyānavadatsa satyaḥ kṛtopaveśānsavidhe suveṣān । nobhāvilābhūḥ kimu darpakaśca bhavanti nāsatyayutau bhavantaḥ ॥ 10.45 ॥ amī tamīdṛgjaguratra madhye kasyāpi notpattirabhūdilāyām । adarpakāḥ smaḥ savidhe sthitāste nāsatyatāṃ nātra bibharti kaścit ॥ 10.46 ॥ tebhyaḥ parānnaḥ parikalpayasva śriyā vidūrīkṛtakāmadevān । asminsamāje bahuṣu bhramantī bhaimī kilāsmāsu ghaṭiṣyate'sau ॥ 10.47 ॥ asāma yannāma taveha rūpaṃ svenādhigatya śritamugdhabhāvāḥ । tanno dhigāśāpatitānnarendra dhikcedamasmadvibudhatvamastu ॥ 10.48 ॥ sā vāgavājñāyitamāṃ nalena teṣāmanāśaṅkitavākchalena । strīratnalābhocitayatnamagnamenaṃ hi na sma pratibhāti kiṃcit ॥ 10.49 ॥ yaḥ spardhayā yena nijapratiṣṭhāṃ lipsuḥ sa evāha tadunnatatvam । kaḥ spardhituḥ svābhihitasvahāneḥ sthāne'vahelāṃ bahulāṃ na kuryāt ॥ 10.5 ॥ gīrdevatāgītayaśaḥpraśastiḥ śriyā taḍittvallalitābhinetā । mudā tadā'vaikṣata keśavastaṃ svayaṃvarāḍambaramambarasthaḥ ॥ 10.51 ॥ aṣṭau tadāṣṭāsu haritsu dṛṣṭīḥ sado didṛkṣurnidideśa devaḥ । laiṅgīmadṛṣṭvāpi śiraḥśriyaṃ yo dṛṣṭau mṛṣāvāditaketakīkaḥ ॥ 10.52 ॥ ekena paryakṣipadātmanādriṃ cakṣurmurārerabhavatpareṇa । tairdvādaśātmā daśabhistu śeṣairdiśo daśālokata lokapūrṇāḥ ॥ 10.53 ॥ pradakṣiṇaṃ daivataharmyamadriṃ sadaiva kurvannapi śarvarīśaḥ । draṣṭā mahendrānujadṛṣṭimūrtyā na prāpa taddarśanavighnatāpam ॥ 10.54 ॥ ālokamānā varalokalakṣmīṃ tātkālikīmapsaraso rasotkāḥ । janāmbudhau yatra nijānanāni vitenurambhoruhakānanāni ॥ 10.55 ॥ na yakṣalakṣaiḥ kimalakṣi no vā siddhaiḥ kimadhyāsi samāptaśobhā । sā kiṃnaraiḥ kiṃ na rasādasevi nādarśi harṣeṇa maharṣibhirvā ॥ 10.56 ॥ vālmīkiraślāghata tāmanekaśākhatrayībhūruharājibhājā । kleśaṃ vinā kaṇṭhapathena yasya daivī divaḥ prāgbhuvamāgamadvāk ॥ 10.57 ॥ prāśaṃsi saṃsadguruṇāpi cārvī cārvākatāsarvavidūṣakeṇa । āṣthānapaṭṭaṃ rasanāṃ yadīyāṃ jānāmi vācāmadhidevatāyāḥ ॥ 10.58 ॥ nāke'pi dīvyattamadivyavāci vacaḥsragācāryakavitkaviryaḥ । daiteyanīteḥ pathi sārthavāhaḥ kāvyaḥ sa kāvyena sabhāmabhāṇīt ॥ 10.59 ॥ amelayadbhīmanṛpaḥ paraṃ na nākarṣadetāndamanasvasaiva । idaṃ vidhātāpi vicintya yūnaḥ svaśilpasarvasvamadarśayannaḥ ॥ 10.6 ॥ ekākibhāvena purā purāriryaḥ pañcatāṃ pañcaśaraṃ nināya । tadbhīsamādhānamamuṣya kāya nikāyalīlāḥ kimamī yuvānaḥ ॥ 10.61 ॥ pūrṇendubimbānanumāsabhinnānasthāpayatkvāpi nidhāya vedhāḥ । taireva śilpī niramādamīṣāṃ mukhāni lāvaṇyamayāni manye ॥ 10.62 ॥ mudhārpitaṃ mūrdhasu ratnamebhiryannāma tāni svayameta eva । svataḥprakāśe paramātmabodhe bodhāntaraṃ na sphuraṇāṛthamarthyam ॥ 10.63 ॥ pravekṣyataḥ sundaravṛndamuccairidaṃ mudā ceditaretaraṃ tat । na śakṣyato lakṣayituṃ vimiśraṃ dasrau sahasrairapi vatsarāṇām ॥ 10.64 ॥ sthitairiyadbhiryuvabhirvidagdhairdagdhe'pi kāme jagataḥ kṣatiḥ kā । ekāmbubinduvyayamamburāśeḥ pūrṇasya kaḥ śaṃsati śoṣadoṣam ॥ 10.65 ॥ iti stuvanhuṃkṛtivargaṇābhirgandharvavargeṇa sa gāyataiva । oṃkārabhūmnā paṭhataiva vedānmaharṣivṛndena tathā'nvamāni ॥ 10.66 ॥ nyavīviśattānatha rājasiṃhānsiṃhāsanaugheṣu vidarbharājaḥ । śṛṅgeṣu yatra tridaśairivaibhiraśobhi kārtasvarabhūdharasya ॥ 10.67 ॥ vicintya nānābhuvanāgatāṃstānamartyasaṃkīrtyacaritragotrān । kathyāḥ kathaṃkāramamī sutāyāmiti vyaṣādi kṣitipena tena ॥ 10.68 ॥ śraddhālusaṃkalpitakalpanāyāṃ kalpadrumasyātha rathāṅgapāṇeḥ । tadākulo'sau kuladaivatasya smṛtiṃ tatāna kṣaṇamekatānaḥ ॥ 10.69 ॥ taccintanānantarameva devaḥ sarasvatīṃ sasmitamāha sa sma । svayaṃvare rājakagotravṛttavattrīmiha tvāṃ karavāṇi vāṇi ॥ 10.7 ॥ kulaṃ ca śīlaṃ ca balaṃ ca yūnāṃ jānāsi nānābhuvanāgatānām । eṣāmatastvaṃ bhava vāvadūkā mūkāyituṃ kaḥ samayastavāyam ॥ 10.71 ॥ jagattrayīpaṇḍitamaṇḍitaiṣā sabhā na bhūtā ca na bhāvinī ca । rājñāṃ guṇajñāpanakaitavena saṃkhyāvataḥ śrāvaya vāṅmukhāni ॥ 10.72 ॥ itīritā taccaraṇātparāgaṃ gīrvāṇacūḍāmaṇimṛṣṭaśeṣam । tasya prasādena sahājñayāsāvādāya mūrdhnādariṇī babhāra ॥ 10.73 ॥ madhyesabhaṃ sāvatatāra bālā gandharvavidyādharakaṇṭhanālā । trayīmayībhūtavalīvibhaṅgā sāhityanirvartitadṛktaraṅgā ॥ 10.74 ॥ āsīdatharvā trivalitrivedī mūlādvinirgatya vitāyamānā । nānābhicārocitamecakaśrīḥ śrutiryadīyodararomarekhā ॥ 10.75 ॥ śikṣaiva sākṣāccaritaṃ yadīyaṃ kalpaśriyākalpavidhiryadīyaḥ । yasyāḥ samastārthaniruktirūpairniruktividyā khalu paryaṇaṃsīt ॥ 10.76 ॥ jātyā ca vṛttena ca bhidyamānaṃ chando bhujadvandvamabhūdyadīyam । ślokārdhaviśrāntimayībhaviṣṇu parvadvayīsandhisucihnamadhyam ॥ 10.77 ॥ asaṃśayaṃ sā guṇadīrghabhāvakṛtā dadhānā vitatiṃ yadīyā । vidhāyikā śabdaparamparāṇāṃ kiṃ vāraci vyākaraṇena kāñcī ॥ 10.78 ॥ sthitaiva kaṇṭhe pariṇamya hāralatā babhūvoditatāravṛttā । jyotirmayī yadbhajanāya vidyā madhyeṅgamaṅkena bhṛtā viśaṅke ॥ 10.79 ॥ avaimi vādiprativādigāḍhakhapakṣarāgeṇa virājamāne । te pūrvapakṣottarapakṣaśāstre radacchadau bhūtavatī yadīyau ॥ 10.8 ॥ brahmārthakarmārthakavedabhedā dvidhā vidhāya sthitayātmadeham । cakre parācchādanacāru yasyā mīmāṃsayā māṃsalamūruyugmam ॥ 10.81 ॥ uddeśaparvaṇyapi lakṣaṇe'pi dvidhoditaiḥ ṣoḍaśabhiḥ padārthaiḥ । ānvīkṣikīṃ yaddaśanadvimālīṃ tāṃ muktikāmākalitāṃ pratīmaḥ ॥ 10.82 ॥ tarkā radā yadvadanasya tarkyā vāde'sya śaktiḥ kva tathā'nyathā taiḥ । pattraṃ kva dātuṃ guṇaśālipūgaṃ kva vādataḥ khaṇḍayituṃ prabhutvam ॥ 10.83 ॥ sapallavaṃ vyāsaparāśarābhyāṃ praṇītabhāvādubhayībhaviṣṇu । tanmatsyapadmādyupalakṣyamāṇaṃ yatpāṇiyugmaṃ vavṛte purāṇam ॥ 10.84 ॥ ākalpavicchedavivarjito yaḥ sa dharmaśāstravraja eva yasyāḥ । paśyāmi mūrdhā śrutimūlaśālī kaṇṭhasthitaḥ kasya mude na vṛttaḥ ॥ 10.85 ॥ bhruvau dalābhyāṃ praṇavasya yasyāstadbindunā bhālatamālapattram । tadardhacandreṇa vidhirvipañcī nikvāṇanākoṇadhanuḥ praṇinye ॥ 10.86 ॥ dvikuṇḍalī vṛttasamāptilipyā karāṅgulī kāñcanalekhanīnām । kaiśyaṃ maṣīṇāṃ smitabhā kaṭhinyāḥ kāye yadīye niramāyi sāraiḥ ॥ 10.87 ॥ yā somasiddhāntamayānaneva śūnyātmatāvādamayodareva । vijñānasāmastyamayāntareva sākāratāsiddhimayākhileva ॥ 10.88 ॥ bhīmastayāgadyata modituṃ te velā kileyaṃ tadalaṃ viṣadya । mayā nigādyaṃ jagatīpatīnāṃ gotraṃ caritraṃ ca vicitrameṣām ॥ 10.89 ॥ avindatāsau makarandalīlāṃ mandākinī yaccaraṇāravinde । atrāvatīrṇā guṇavarṇanāya rājñāṃ tadājñāvaśagāsmi kāpi ॥ 10.9 ॥ tatkālavedyaiḥ śakunasvarādyairāptāmavāptāṃ nṛpatiḥ pratītya । tāṃ lokapālaikadhurīṇa eṣa tasyai saparyāmucitāṃ dideśa ॥ 10.91 ॥ digantarebhyaḥ pṛthivīpatīnāmākarṣakautūhalasiddhavidyām । tataḥ kṣitīśaḥ sa nijāṃ tanūjāṃ madhyemahārājakamājuhāva ॥ 10.92 ॥ dāsīṣu nāsīracarīṣu jātaṃ sphītaṃ krameṇāliṣu vīkṣitāsu । svāṅgeṣu rūpotthamathādbhutābdhimudvelayantīmavalokakānām ॥ 10.93 ॥ snigdhatvamāyājalalepalopasayatnaratnāṃśumṛjāṃśukābhām । nepathyahīradyutivārivartisvacchāyasacchāyanijālijālām ॥ 10.94 ॥ vilepanāmodamudāgatena tatkarṇapūrotpalasarpiṇā ca । ratīśadūtena madhuvratena karṇe rahaḥ kiṃcidivocyamānām ॥ 10.95 ॥ virodhivarṇābharaṇāśmabhāsāṃ mallājikautūhalamīkṣamāṇām । smarasvacāpabhramacālite nu bhruvau vilāsādvalite vahantīm ॥ 10.96 ॥ sāmodapuṣpāśugavāsitāṅgīṃ kiśoraśākhāgraśayālimālām । vasantalakṣmīmiva rājabhistaiḥ kalpadrumairapyabhilaṣyamāṇām ॥ 10.97 ॥ pītāvadātāruṇanīlabhāsāṃ dehopadehātkiraṇairmaṇīnām । gorocanācandanakuṅkumaiṇanābhīvilepānpunaruktayantīm ॥ 10.98 ॥ smaraṃ prasūnena śarāsanena jetāramaśraddadhatīṃ nalasya । tasmai svabhūṣādṛṣadaṃśuśilpaṃ baladviṣaḥ kārmukamarpayantīm ॥ 10.99 ॥ vibhūṣāṇebhyo'varamaṃśukeṣu tato'varaṃ sāndramaṇiprabhāsu । samyakpunaḥ kvāpi na rājakasya pātuṃ dṛśā dhātṛdhṛtāvakāśām ॥ 10.1 ॥ prākpuṣpavarṣairviyataḥ patadbhirdraṣṭuṃ na dattāmatha na dvirephaiḥ । tadbhītibhugnena tato mukhena vidheraho vāñchitavighnayatnaḥ ॥ 10.101 ॥ etadvaraṃ syāmiti rājakena manorathātithyamavāpitāya । sakhīmukhāyotsṛjatīmapāṅgātkarpūrakastūrikayoḥ pravāham ॥ 10.102 ॥ smitecchudantacchadakampakiṃciddigambarībhūtaradāṃśuvṛndaiḥ । ānanditorvīndramukhāravindairmandaṃ nudantīṃ hṛdi kaumudīnām ॥ 10.103 ॥ pratyaṅgabhūṣācchamaṇicchalena yallagnatanniścalalokanetrām । hārāgrajāgradgaruḍāśmaraśmipīnābhanābhīkuharāndhakārām ॥ 10.104 ॥ tadgaurasārasmitavismitenduprabhāśiraḥkamparuco'bhinetum । vipāṇḍutāmaṇḍitacāmarālīnānāmarālīkṛtalāsyalīlām ॥ 10.105 ॥ tadaṅgabhogāvaligāyanīnāṃ madhye niruktikramakuṇṭhitānām । svayaṃ dhṛtāmapsarasāṃ prasādaṃ hriyaṃ hṛdo maṇḍanamarpayantīm ॥ 10.106 ॥ tārā radānāṃ vadanasya candraṃ rucā kacānāṃ ca nabho jayantīm । ākaṇṭhamakṣṇordvitayaṃ madhūni mahībhujaḥ kasya na bhojayantīm ॥ 10.107 ॥ alaṃkṛtāṅgādbhutakevalāṅgīṃ stavādhikādhyakṣanivedyalakṣmīm । imāṃ vimānena sabhāṃ viśantīṃ papāvapāṅgairatha rājarājiḥ ॥ 10.108 ॥ āsīdasau tatra na ko'pi bhūpastanmūrtirūpodbhavadadbhutasya । ullesuraṅgāni mudā na yasya vinadraromāṅkuradanturāṇi ॥ 10.109 ॥ aṅguṣṭhamūrdhnā vinipīḍitāyā madhyena bhāgena ca madhyamāyāḥ । āsphoṭi bhaimīmavalokya tatra na tarjanī kena janena nāma ॥ 10.11 ॥ asminsamāje manujeśvareṇa tāṃ khañjanākṣīmaṃvalokya kena । punaḥ punarlolitamaulinā na bhruvorudakṣepitarāṃ dvayī vā ॥ 10.111 ॥ svayaṃvarasyājiramājihānāṃ vibhāvya bhaimīmatha bhūmināthaiḥ । idaṃ mudā vihvalacittabhāvādavāpi khaṇḍākṣārajihmajihvam ॥ 10.112 ॥ rambhādilobhātkṛtakarmabhirmā śūnyaiva bhūrbhūtsurabhūmipānthaiḥ । ityetayālopi divo'pi puṃsāṃ vaimatyamatyapsarasā rasāyām ॥ 10.113 ॥ rūpaṃ yadākarṇya janānanebhyastattaddigantādvayamāgamāma । saundaryasārādanubhūyamānādasyāstadasmādbahu nākanīyaḥ ॥ 10.114 ॥ rasasya śṛṅgāra iti śrutasya kva nāma jāgarti mahānudanvān । kasmādudasthādiyamanyathā śrīrlāvaṇyavaidagdhyanidhiḥ payodheḥ ॥ 10.115 ॥ sākṣātsudhāṃśurmukhameva bhaimyā divaḥ sphuṭaṃ lākṣaṇikaḥ śaśāṅkaḥ । etadbhuvau mukhyamanaṅgacāpaṃ puṣpaṃ punastadguṇamātravṛttyā ॥ 10.116 ॥ lakṣye dhṛtaṃ kuṇḍalike sudatyā tāṭaṅkayugmaṃ smaradhanvine kim । savyāpasavyaṃ viśikhā visṛṣṭāstenānayoryānti kimantareva ॥ 10.117 ॥ tanotyakīrtiṃ kusumāśugasya saiṣā batendīvarakarṇapūrau । yataḥ śravaḥkuṇḍalikāparāddhaśaraṃ khalaḥ khyāpayitā tamābhyām ॥ 10.118 ॥ rajaḥpadaṃ ṣaṭpadakīṭajuṣṭaṃ hitvātmanaḥ puṣpamayaṃ purāṇam । adyātmabhūrādriyatāṃ sa bhaimyā bhrūyugmamantardhṛtamuṣṭi cāpam ॥ 10.119 ॥ padmānhime prāvṛṣi khañjarīṭānkṣipnuryamādāya vidhiḥ kvacittān । sāreṇa tena prativarṣamuccaiḥ puṣṇāti dṛṣṭidvayametadīyam ॥ 10.12 ॥ etādṛśoramburuhairviśeṣaṃ bhṛṅgau janaḥ pṛcchatu tadguṇajñau । itīva dhātākṛta tārakālistrīpuṃsamādhyasthyamihākṣiyugme ॥ 10.121 ॥ vyadhatte saudhe ratikāmayostadbhaktaṃ vayo'syā hṛdi vāsabhājoḥ । tadagrajāgratpṛthuśātakumbhakumbhau na saṃbhāvayati stanau kaḥ ॥ 10.122 ॥ asyā bhujābhyāṃ vijitādbisāktiṃ pṛthakkaro'gṛhyata tatprasūnam । iheṣyate tanna gṛhāḥ śriyaḥ kairna gīyate vā kara eva lokaiḥ ॥ 10.123 ॥ chadmaiva tacchambarajaṃ bisinyāstatpadmamasyāstu bhujāgrasadam । utkaṇṭakādudgamanena nālādutkaṇṭakaṃ śātaśikhairnakhairyat ॥ 10.124 ॥ jāgarti martyeṣu tulārthamasyā yogyeti yogyānupalambhanaṃ naḥ । yadyasti nāke bhuvane'tha vādhastadā na kautaskutalokabādhaḥ ॥ 10.125 ॥ namaḥ karebhyo'stu vidherna vāstu spṛṣṭaṃ dhiyāpyasya na kiṃ punastaiḥ । sparśādidaṃ syāllulitaṃ hi zilpaṃ manobhuvo'naṅgatayānurūpam ॥ 10.126 ॥ imāṃ na mṛdvīmasṛjatkarābhyāṃ vedhā kuśādhyāsanakarkaśābhyām । śṛṅgāradhārāṃ manasā na śāntiviśrāntidhanvādhvamahīruheṇa ॥ 10.127 ॥ ullāsya dhātustulitā kareṇa śroṇau kimeṣā stanayorgururvā । tenāntarālaistribhiraṅgulīnāmudītamadhyatrivalīvilāsā ॥ 10.128 ॥ nijāmṛtodyannavanītajāṅgīmetāṃ kramonmīlitapītimānam । kṛtvendurasyā mukhamātmanābhūnnidrālunā durghaṭamambujena ॥ 10.129 ॥ asyāḥ sa cārurmadhureva kāruḥ śvāsaṃ vitene malayānilena । amūni sūnairvidadhe'ṅgakāni cakāra vācaṃ pikapañcamena ॥ 10.13 ॥ kṛtiḥ smarasyaiva na dhātureṣā nāsyā hi śilpītarakārujeyaḥ । rūpasya śilpe vayasā'pi vedhā nijīyate sa smarakiṅkareṇa ॥ 10.131 ॥ gurorapīmāṃ bhaṇadoṣṭhakaṇṭhaṃ niruktigarvacchidayā vinetum । śramaḥ smarasyaiva bhavaṃ vihāya muktiṃ gatānāmanutāpanāya ॥ 10.132 ॥ ākhyātumakṣivrajasarvapītāṃ bhaimīṃ tadekāṅganikhātadṛkṣu । gāthāsudhāśleṣakalāvilāsairalaṃcakārānanacandramindraḥ ॥ 10.133 ॥ smitena gaurī hariṇī dṛśeyaṃ vīṇāvatī susvarakaṇṭhabhāsā । hemeva kāyaprabhayāṅgaśeṣaistanvī matiṃ krāmati me na kāpi ॥ 10.134 ॥ iti stuvānaḥ savidhe nalena vilokitaḥ śaṅkitamānasena । vyākṛtya martyocitamarthamukterākhaṇḍalastasya nunoda śaṅkām ॥ 10.135 ॥ svaṃ naiṣadhādeśamaho vidhāya kāryasya hetorapi nānalaḥ san । kiṃ sthānivadbhāvamadhatta duṣṭaṃ tādṛkkṛtavyākaraṇaḥ punaḥ saḥ ॥ 10.136 ॥ iyamiyamadhirathyaṃ yāti nepathyamañjurviśativiśati vedīmurvaśī seyamurvyāḥ । iti janajanitaiḥ sānandanādairvijaghne nalahṛdi parabhaimīvarṇanākarṇanāptiḥ ॥ 10.137 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । tarkeṣvapyasamaśramasya daśamastasya vyaraṃsīnmahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ ॥ 10.138 ॥ tāṃ devatāmiva mukhenduvasatprasādāmakṣṇā rasādanimiṣeṇa nibhālayantīm । lābhāya cetasi dhṛtasya varasya bhīmabhūmīndrajā tadanu rājasabhāṃ babhāja ॥ 11.1 ॥ tannirmalāvayavabhittiṣu tadvibhūṣāratneṣu ca pratiphalannijadehadambhāt । dṛṣṭyā paraṃ na hṛdayena na kevalaṃ taiḥ sarvātmanaiva sutanau yuvabhirmamajje ॥ 11.2 ॥ dyāmantarā vasumatīmapi gādhijanmā yadyanyameva niramāsyata nākalokam । cāruḥ sa yādṛgabhaviṣyadabhūdvimānaistādṛktadabhramavalokitumāgatānām ॥ 11.3 ॥ kurvadbhirātmabhavasaurabhasaṃpradānaṃ bhūpālacakracalacāmaramārutaugham । ālokanāya divi saṃcaratāṃ surāṇāṃ tatrārcanāvidhirabhūdadhivāsadhūpaiḥ ॥ 11.4 ॥ tatrāvanīndracayacandanacandralepanepathyagandhavahagandhavahapravāham । ālībhirāpatadanaṅgaśarānusārī saṃrudhya saurabhamagāhata bhṛṅgavargaḥ ॥ 11.5 ॥ uttuṅgamaṅgalamṛdaṅganinādabhaṅgīsarvānuvādavidhibodhitasādhumedhāḥ । saudhasrajaḥ plutapatākatayābhininyurmanye janeṣu nijatāṇḍavapaṇḍitatvam ॥ 11.6 ॥ saṃbhāṣaṇaṃ bhagavatī sadṛśaṃ vidhāya vāgdevatā vinayavandhurakaṃdharāyāḥ । ūce caturdaśajagajjanatānamasyā tannāśritā sadasi dakṣiṇapakṣamasyāḥ ॥ 11.7 ॥ abhyāgamanmukhabhujāmiha koṭireṣā yeṣāṃ pṛthakkathanamabdaśatātipāti । asyāṃ vṛṇīṣva manasā paribhāvya kaṃcidyaṃ cittavṛttiranudhāvati tāvakīnā ॥ 11.8 ॥ eṣāṃ tvadīkṣaṇarasādanimeṣataiṣā svābhāvikānimiṣatāmilitā yathābhūt । āsye tathaiva tava nanvadharopabhogairmugdhe vidhāvamṛtapānamapi dvidhāṣtu ॥ 11.9 ॥ eṣāṃ gireḥ sakalaratnaphalastaruḥ sa prāgdugdhabhūmisurabheḥ khalu pañcaśākhaḥ । muktāphalaṃ phalanasānvayanāma tanvannābhāti bindubhiriva cchuritaḥ payodheḥ ॥ 11.1 ॥ vaktrendusaṃnidhinimīladalāravindadvandvabhramakṣamamathāñjalinātmamaulau । kṛtvāparādhabhayacañcalamīkṣamāṇā sānyatra gantumamaraiḥ kṛpayānvamāni ॥ 11.11 ॥ tattadvirāgamuditaṃ śibikādharasthāḥ sākṣādviduḥ sma na manāgapi yānadhuryāḥ । āsannanāyakaviṣaṇṇamukhānumeyabhaimīviraktacaritānumayā tu jajñuḥ ॥ 11.12 ॥ rakṣaḥsvarakṣaṇamavekṣya nijaṃ nivṛtto vidyādhareṣvadharatāṃ vapuṣaiva bhaimyāḥ । gandharvasaṃsadi na gandhamapi svarasya tasyā vimṛśya vimukho'jani yānavargaḥ ॥ 11.13 ॥ dīneṣu satsvapi kṛtāphalavittarakṣairyakṣairadarśi na mukhaṃ trapayaiva bhaimyām । te jānate sma suraśākhipativratāṃ kiṃ tāṃ kalpavīrudhamadhikṣiti nāvatīrṇām ॥ 11.14 ॥ janyāstataḥ phaṇabhṛtāmadhipaḥ suraughānmāñjiṣthamañjimavagāhipadoṣṭhalakṣmīm । tāṃ mānasaṃ nikhilavāricayānnavīnā haṃsāvalīmiva ghanā gamayāṃbabhūvuḥ ॥ 11.15 ॥ yasyā vibhorakhilavāṅmayavistaro'yamākhyāyate pariṇatirmunibhiḥ punaḥ sā । udgatvarāmṛtakarārdhaparārdhyabhālāṃ bālāmabhāṣata sabhāsatatapragalbhā ॥ 11.16 ॥ āśleṣalagnagirijākucakuṅkumena yaḥ paṭṭasūtraparirambhaṇaśoṇaśobhaḥ । yajñopavītapadavīṃ bhajate sa śaṃbhoḥ sevāsu vāsukirayaṃ prasitaḥ sitaśrīḥ ॥ 11.17 ॥ pāṇau phaṇī bhajati kaṅkaṇabhūyamaiśe so'yaṃ manoharamaṇīramaṇīyamuccaiḥ । koṭīrabandhanadhanurguṇayogapaṭṭavyāpārapāragamamuṃ bhaja bhūtabhartuḥ ॥ 11.18 ॥ dhṛtvaikayā rasanayāmṛtamīśvarendorapyanyayā tvadadharasya rasaṃ dvijihvaḥ । āsvādayanyugapadeṣa paraṃ viśeṣaṃ nirṇetumetadubhayasya yadi kṣamaḥ syāt ॥ 11.19 ॥ āśīviṣeṇa radanacchadadaṃśadānametena te punaranarthatayā na gaṇyam । bādhāṃ vidhātumadhare hi na tāvakīne pīyūṣasāradhaṭite ghaṭate'sya śaktiḥ ॥ 11.2 ॥ tadvisphuratphaṇavilokanabhūtabhīteḥ kampaṃ ca vīkṣya pulakaṃ ca tatonu tasyāḥ । saṃjātasātvikavikāradhiyaḥ svabhṛtyānnṛtyānnyaṣedhaduragādhipatirvilakṣāḥ ॥ 11.21 ॥ taddarśibhiḥ svavaraṇe phaṇibhirnirāśairniḥśvasya tatkimapi sṛṣṭamanātmanīnam । yattānprayātumanaso'pi vimānavāhā hā hā pratīpapavanāśakunānna jagmuḥ ॥ 11.22 ॥ hrīsaṃkucatphaṇagaṇāduragapradhānāttāṃ rājasaṅghamanayanta vimānavāhāḥ । saṃdhyānamaddalakulātkamalādvinīya kahlāramindukiraṇā iva hāsabhāsam ॥ 11.23 ॥ devyābhyadhāyi bhava bhīru dhṛtāvadhānā bhūmībhujo bhajata bhīmabhuvo nirīkṣām । ālokitāmapi punaḥ pibatāṃ dṛśaināmicchā vigacchati na vatsarakoṭibhirvā ॥ 11.24 ॥ lokeśakeśavaśivānapi yaścakāra śṛṅgārasāntarabhṛśāntaraśāntabhāvān । pañcendriyāṇi jagatāmiṣupañcakena saṃkṣobhayanvitanutāṃ vitanurmadaṃ vaḥ ॥ 11.25 ॥ puṣpeṣuṇā dhruvamamūniṣuvarṣajaptihuṃkāramantrabalabhasmitaśāntaśaktīn । śṛṅgārasargarasikadvyaṇukodari tvaṃ dvīpādhipānnayanayornaya gocaratvam ॥ 11.26 ॥ svādūdake jalanidhau savanena sārdhaṃ bhavyā bhavantu tava vārivihāralīlāḥ । dvīpasya taṃ patimamuṃ bhaja puṣkarasya nistandrapuṣkaratiraskaraṇakṣamākṣi ॥ 11.27 ॥ sāvartabhāvabhavadadbhutanābhikūpe svarbhaumametadupavartanamātmanaiva । svārājyamarjayasi na śriyametadīyāmetadgṛhe parigṛhāṇa śacīvilāsam ॥ 11.28 ॥ devaḥ svayaṃ vasati tatra kila svayaṃbhūrnyagrodhamaṇḍalatale himaśītale yaḥ । sa vāṃ vilokya nijaśilpamananyakalpaṃ sarveṣu kāruṣu karotu kareṇa darpam ॥ 11.29 ॥ nyagrodhanādiva divaḥ patadātapādernyagrodhamātmabharadhāramivāvarohaiḥ । taṃ tasya pākiphalanīladaladyutibhyāṃ dvīpasya paśya śikhipattrajamātapatram ॥ 11.3 ॥ na śvetatāṃ caratu vā bhuvaneṣu rājahaṃsasya na priyatamā kathamasya kirtiḥ । citraṃ tu yadviśadimādvayamāviśantī kṣīraṃ ca nāmbu ca mithaḥ pṛthagātanoti ॥ 11.31 ॥ śūre'pi sūripariṣatprathamāṛcite'pi śṛṅgārabhaṅgimadhure'pi kalākare'pi । tasminnavadyamiyamāpa tadeva nāma yatkomalaṃ na kila tasya naleti nāma ॥ 11.32 ॥ bhrūvallivellitamathākṛtibhaṅgimeṣā liṅgaṃ cakāra tadanādaraṇasya vijñā । rājño'pi tasya tadalābhajatāpavahniścihnībabhūva malinacchavibhūmadhūmaḥ ॥ 11.33 ॥ rājāntarābhimukhamindumukhīmathaināṃ janyā janīṃ hṛdayaveditayaiva ninyuḥ । anyānapekṣitavidhau na khalu pradhānavācāṃ bhavatyavasaraḥ sati bhavyabhṛtye ॥ 11.34 ॥ ūce punarbhagavatī nṛpamanyamasyai nirdiśya dṛśyatamatāvamatāśvineyam । ālokyatāmayamaye kulaśīlaśālī śālīnatānatamudasya nijāsyabimbam ॥ 11.35 ॥ etatpuraḥpaṭhadapaśramabandivṛndavāgḍambarairanavakāśatare'mbare'smin । utpattumasti padameva na matpadānāmartho'pi nāṛthapunaruktiṣu pātukānām ॥ 11.36 ॥ nanvatra havya iti viśrutanāmni śākadvīpapraśāsini sudhīṣu sudhībhavantyā । etadbhujābirudabandijayānayāpi kiṃ rāgi rājani girājani nāntaraṃ te śākaḥ ॥ 11.37 ॥ śukacchadasamacchavipattramālabhārī hariṣyati tarustava tatra cittam । yatpallavaughaparirambhavijṛmbhitena khyātā jagatsu harito haritaḥ sphuranti ॥ 11.38 ॥ sparśena tatra kila tattarupattrajanmā yanmārutaḥ kamapi saṃmadamādadhāti । kautūhalaṃ tadanubhūya vidhehi bhūyaḥ śraddhāṃ parāśarapurāṇakathāntare'pi ॥ 11.39 ॥ kṣīrārṇavastavakaṭākṣarucicchaṭānāmanvetu tatra vikaṭāyitamāyatākṣi । velāvanīvanatatipratibimbacumbikirmīritormicayacārimacāpalābhyām ॥ 11.4 ॥ kallolajālacalanopanatena pīvā jīvātunānavaratena payorasena । asminnakhaṇḍaparimaṇḍalitorumūrtiradhyāsyate madhubhidā bhujagādhirājaḥ ॥ 11.41 ॥ tvadrūpasaṃpadavalokanajātaśaṅkā pādābjayoriha karāṅgulilālanena । bhūyāccirāya kamalā kalitāvadhānā nidrānubandhamanurodhayituṃ dhavasya ॥ 11.42 ॥ bālātapaiḥ kṛtakagairikatāṃ kṛtāṃ dvistatrodayācalaśilāḥ pariśīlayantu । tvadvibhramabhramaṇajaśramavāridhāripādāṅgulīgalitayā nakhalākṣayāpi ॥ 11.43 ॥ nṝṇāṃ karambitamudāmudayanmṛgāṅkaśaṅkāṃ sṛjatvanaghajaṅghi paribhramantyāḥ । tatrodayādriśikhare tava dṛśyamāsyaṃ kaśmīrasaṃbhavasamāracanābhirāmam ॥ 11.44 ॥ etena te virahapāvakametya tāvatkāmaṃ svanāma kalitānvayamanvabhāvi । aṅgīkaroṣi yadi tattava nandanādyairlabdhānvayaṃ svamapi nanvayamātanotu ॥ 11.45 ॥ lakṣmīlatāsamavalambabhujadrume'pi vāgdevatāyatanamañjumukhāmbuje'pi । sāmutra dūṣaṇamajīgaṇadekameva nāṛthī babhūva maghavā yadamuṣya devaḥ ॥ 11.46 ॥ lakṣmīvilāsavasateḥ sumanaḥsu mukhyādasmādvikṛṣya bhuvi labdhaguṇaprasiddhim । sthānāntaraṃ tadanu ninyurimāṃ vimānavāhāḥ punaḥ surabhitāmiva gandhavāhāḥ ॥ 11.47 ॥ bhūyastato nikhilavāṅmayadevatā sā hemopameyatanubhā samabhāṣatainām । etaṃ svabāhubahuvāranivāritāriṃ citte kuruṣva kuruvindasakāntidanti ॥ 11.48 ॥ dvīpasya paśya dayitaṃ dyutimantamenaṃ krauñcasya cañcaladṛgañcalavibhrameṇa । yanmaṇḍale sa parimaṇḍalasaṃniveśaḥ pāṇḍuścakāsti dadhimaṇḍapayodhipūraḥ ॥ 11.49 ॥ tatrādrirasti bhavadaṅghrivihārayācī krauñcaḥ sphuriṣyati guṇāniva yastvadīyān । haṃsāvalī kalakalapratinādavāgbhiḥ skandeṣuvṛndavivarairvivarītukāmaḥ ॥ 11.5 ॥ vaidarbhi darbhadalapūjanayāpi yasya garbhe janaḥ punarudeti na jātu mātuḥ । tasyārcanāṃ racaya tatra mṛgāṅkamaulestanmātradaivatajanābhijanaḥ sa deśaḥ ॥ 11.51 ॥ cūḍāgracumbimihirodayaśailaśīlastenāḥ stanaṃdhayasudhākaraśekharasya । tasminsuvarṇarasabhūṣaṇaramyaharmyabhūbhṛddhaṭā ghaṭaya hemaghaṭāvataṃsāḥ ॥ 11.52 ॥ tasminmalimluca iva smarakelijanmagharmodabindumayayauktikamaṇḍanaṃ te । jālairmilandadhimahodadhipūralolakallolacāmaramaruttaruṇi chinattu ॥ 11.53 ॥ etadyaśo navanavaṃ khalu haṃsaveṣaṃ veśantasaṃtaraṇadūragamakrameṇa । abhyāsamarjayati saṃtarituṃ samudrāngantuṃ ca niḥśramamitaḥ sakalāndigantān ॥ 11.54 ॥ tasminguṇairapi bhṛte gaṇanādaridraistanvī na sā hṛdayabandhamavāpa bhūpe । daive nirundhati nibandhanatāṃ vahanti hanta prayāsaparuṣāṇi na pauruṣāṇi ॥ 11.55 ॥ te ninyire nṛpatimanyamimāmamuṣmādaṃsāvataṃsaśibikāṃśabhṛtaḥ pumāṃsaḥ । ratnākarādiva tuṣāramayūkhalekhāṃ lekhānujīvipuruṣā giriśottamāṅgam ॥ 11.56 ॥ ekaikamadbhutaguṇaṃ dhutadūṣaṇaṃ ca hitvānyamanyamupagatya parityajantīm । enāṃ jagāda jagadañcitapādapadmā padmāmivācyutabhujāntaravicyutāṃ sā ॥ 11.57 ॥ īśaḥ kuśeśayasanābhiśaye kuśena dvīpasya lāñchitatanoryadi vāñchitaste । jyotiṣmatā samamanena vanīghanāsu tattvaṃ vinodaya ghṛtodataṭīṣu cetaḥ ॥ 11.58 ॥ vātormidolanacaladdalamaṇḍalāgrabhinnābhramaṇḍalagalajjalajātasekaḥ । stambaḥ kuśasya bhavitāmbaracumbicūḍaścitrāya tatra tava netranipīyamānaḥ ॥ 11.59 ॥ pāthodhimāthasamayotthitasindhuputrīpatpaṅkajārpaṇapavitraśilāsu tatra । patyā sahāvaha vihāramayairvilāsairānandamindumukhi mandarakandarāsu ॥ 11.6 ॥ ārohaṇāya tava sajja ivāsti tatra sopānaśobhivapuraśmavalicchaṭābhiḥ । bhogīndraveṣṭaśataghṛṣṭikṛtābhirabdhikṣubdhācalaḥ kanakaketakagotragātri ॥ 11.61 ॥ manthā nagaḥ sa bhujagaprabhuveṣṭaghṛṣṭilekhāvaladdhavalanirjharavāridhāraḥ । tvannetrayoḥ svabharayantritaśīrṣaśeṣaśeṣāṅgaveṣṭitatanubhramamātanotu ॥ 11.62 ॥ etena te stanayugena surebhakumbhau pāṇidvayena diviṣahrumapallavāni । āsyena sa smaratu nīradhimanthanotthaṃ svacchandamindumapi sundari mandarādriḥ ॥ 11.63 ॥ vedairvacobhirakhilaiḥ kṛtakīrtiratne hetuṃ vinaiva dhṛtanityaparārthayatne । mīmāṃsayeva bhagavatyamṛtāṃśumaulau tasminmahībhuji tayānumatirna bheje ॥ 11.64 ॥ tasmādimāṃ narapaterapanīya tanvīṃ rājanyamanyamatha janyajanaḥ sa ninye । strībhāvadhāvitapadāmavimṛśya yācñāmarthī nivartya vidhanādiva vittavittam ॥ 11.65 ॥ devī pavitritacaturbhujavāmabhāgā vāgālapatpunarimāṃ garimābhirāmām । asyāriniṣkṛpakṛpāṇasanāthapāṇeḥ pāṇigrahādanugṛhāṇa gaṇaṃ guṇānām ॥ 11.66 ॥ dvīpasya śālmala iti prathitasya nāthaḥ pāthodhinā valayitasya surāmbunāyam । asminvapuṣmati na vismayase guṇābdhau raktā tilaprasavanāsiki nāsi kiṃ vā ॥ 11.67 ॥ vipre dhayatyudadhimekatamaṃ trasatsu yasteṣu pañcasu bibhāya na sīdhusindhuḥ । tasminnanena ca nijālijanena ca tvaṃ sārdhaṃ vidhehi madhurā madhupānakelīḥ ॥ 11.68 ॥ droṇaḥ sa tatra vitariṣyati bhāgyalabhyasaubhāgyakāṛmaṇamayīmupadāṃ giriste । taddvīpadīpa iva dīptibhirauṣadhīnāṃ cūḍāmilajjaladakajjaladarśanīyaḥ ॥ 11.69 ॥ tadvīpalakṣmapṛthuśālmalitūlajālaiḥ kṣoṇītale mṛduni mārutacārukīrṇaiḥ । līlāvihārasamaye caraṇārpaṇāni yogyāni te sarasasārasakośamṛdvi ॥ 11.7 ॥ etadguṇaśravaṇakālavijṛmbhamāṇatallocanāñcalanikocanasūcitasya । bhāvasya cakrarucitaṃ śibikābhṛtaste tāmekataḥ kṣitipateraparaṃ nayantaḥ ॥ 11.71 ॥ tāṃ bhāratī punarabhāṣata nanvamuṣminkāśmīrapaṅkanibhalagnajanānurāge । śrīkhaṇḍalepamayadigjayakīrtirājirājadbhuje bhaja mahībhuji bhaimi bhāvam ॥ 11.72 ॥ dvīpaṃ dvipādhipati mandapade praśāsti plakṣopalakṣitamayaṃ kṣitipastadasya । medhātithestvamurasi sphura sṛṣṭasaukhyā sākṣādyathaiva kamalā yamalārjunāreḥ ॥ 11.73 ॥ plakṣe mahīyasi mahīvalayātapatre tatrekṣite khalu tavāpi matirbhavitrī । khelāṃ vidhātumadhiśākhavilambidolālolākhilāṅgajanatājanitānurāge ॥ 11.74 ॥ pītvā tavādharasudhāṃ vasudhāsudhāṃśurna śraddadhātu rasamikṣurasodavārām । dvīpasya tasya dadhatāṃ pariveṣaveṣaṃ so'yaṃ camatkṛtacakoracalācalākṣi ॥ 11.75 ॥ sūraṃ na saura iva nendumavīkṣya tasminnāśnāti yastaditaratridaśānabhijñaḥ । tasyaindavasya bhavadāsyanirīkṣayaiva darśe śnato'pi na bhavatyavakīrṇibhāvaḥ ॥ 11.76 ॥ utsarpiṇī na kila tasya tariṅgiṇī yā tvannetrayorahaha tatra vipāśi jātā । nīrājanāya navanīrajarājirāstāmatrāñjasānuraja rājani rājamāne ॥ 11.77 ॥ etadyaśobhirakhile'mbuni santu haṃsā dugdhīkṛte tadubhayavyatibhedamugdhāḥ । kṣīre payasyapi pade dvayavācibhūyaṃ nānārthakoṣaviṣayo'dya mṛṣodyamastu ॥ 11.78 ॥ brūmaḥ kimasya nalamapyalamājuhūṣoḥ kīrtiṃ sa caiṣa ca samādiśataḥ sma kartum । svadvīpasīmasaridīśvarapūrapāravelācalākramaṇavikramamakrameṇa ॥ 11.79 ॥ ambhojagarbharucirātha vidarbhasubhrūstaṃ garbharūpamapi rūpajitatrilokam । vairāgyarūkṣamavalokayati sma bhūpaṃ dṛṣṭiḥ puratrayariporiva puṣpacāpam ॥ 11.8 ॥ te tāṃ tato'pi cakṛṣurjagadekadīpādaṃsasthalasthitasamānavimānadaṇḍāḥ । caṇḍadyuterudayinīmiva candralekhāṃ sotkaṇṭhakairavavanīsukṛtaprarohāḥ ॥ 11.81 ॥ bhūpeṣu teṣu na manāgapi dattacittā vismerayā vacanadevatayā tayātha । vāṇīguṇodayatṛṇīkṛtapāṇivīṇānikvāṇayā punarabhāṇi mṛgekṣaṇā sā ॥ 11.82 ॥ yanmauliratnamuditāsi sa eṣa jambūdvīpastvadarthamilitairyuvabhirvibhāti । dolāyitena bahunā bhavabhītikampraḥ kaṃdarpaloka iva khātpatitastruṭitvā ॥ 11.83 ॥ viṣvagvṛtaḥ parijanairayamantarīpaisteṣāmadhīśa iva rājati rājaputri । hemādriṇā kanakadaṇḍamahātapatraḥ kailāsaraśmicayacāmaracakracihnaḥ ॥ 11.84 ॥ etattarustaruṇi rājati rājajambūḥ sthūlopalāniva phalāni vimṛśya yasyāḥ । siddhastriyaḥ priyamidaṃ nigadanti dantiyūthāni kena tarumāruruhuḥ patheti ॥ 11.85 ॥ jāmbūnadaṃ jagati viśrutimeti mṛtsnā kṛtsnāpi sā tava rucā vijitaśri । yasyāḥ tajjāmbavadravabhavāsya sudhāvidhāmburjambūsaridvahati sīmani kambukaṇṭhi ॥ 11.86 ॥ asmiñjayanti jagatīpatayaḥ sahasramasrāsrusārdrariputadvaniteṣu teṣu । rambhoru cāru katicittava cittabindhirūpānnirūpaya mudāhamudāharāmi ॥ 11.87 ॥ pratyarthiyauvatavataṃsatamālamālonmīlattamaḥprakarataskaraśauryasūrye । asminnavantinṛpatau guṇasaṃtatīnāṃ viśrāntidhāmani mano damayanti kiṃ te ॥ 11.88 ॥ tatrānutīravanavāsitapasviviprā śiprā tavormibhujayā jalakelikāle । āliṅganāni dadatī bhavatā vayasyā hāsyānubandhiramaṇīyasaroruhāsyā ॥ 11.89 ॥ asyādhiśayya puramujjayinīṃ bhavānī jāgarti yā subhagayauvatamaulimālā । patyā'rdhakāyaghaṭanāya mṛgākṣi tasyāḥ śiṣyā bhaviṣyasi ciraṃ varivasyayāpi ॥ 11.9 ॥ niḥśaṅkamaṅkuritatāṃ rativallabhasya devaḥ svacandrakiraṇāmṛtasecanena । tatrāvalokya sudṛśāṃ hṛdayeṣu rudrastaddehadāhaphalamāha sa kiṃ na vidmaḥ ॥ 11.91 ॥ āgaśśataṃ vidadhato'pi samiddhakāmā nādhīyate paruṣāmakṣaramasya vāmāḥ । cāndrī na tatra haramauliśayālurekānadhyāyahetutithiketurapaiti lekhā ॥ 11.92 ॥ bhūpaṃ vyalokata na dūratarānuraktaṃ sā kuṇḍināvanipuraṃdaranandinī tam । anyānurāgavirasena vilokanādvā jānāmi samyagavilokanameva ramyam ॥ 11.93 ॥ bhaimīṅgitāni śibikāmadhare vahantaḥ sākṣānna yadyapi kathaṃcana jānate sma । jajñustathāpi savidhasthitasaṃmukhīnabhūpālabhūṣaṇamaṇiprativimbitena ॥ 11.94 ॥ bhaimīmavāpayata janyajanastadanyaṃ gaṅgāmiva kṣititalaṃ radhuvaṃśadīpaḥ । gāṅgeyapītakucakumbhayugāṃ ca hāracūḍāsamāgamavaśena vibhūṣitāṃ ca ॥ 11.95 ॥ tāṃ matsyalāñchanadarāñchitacāpabhāsā nīrājitabhruvamabhāṣata bhāṣiteśā । vrīḍājaḍe kimapi sūcaya cetasā cetkrīḍārasaṃ vahasi gauḍaviḍaujasīha ॥ 11.96 ॥ etadyaśobhiramalāni kulāni bhāsāṃ tathyaṃ tuṣārakiraṇasya tṛṇīkṛtāni । sthāne tato vasati tatra sudhāmbusindhau raṅkustadaṅkuravanīkavalābhilāṣāt ॥ 11.97 ॥ āliṅgitaḥ kamalavatkarakastvayā'yaṃ śyāmaḥ sumeruśisvayeva navaḥ payodaḥ । kandarpamūrdharuhamaṇḍanacampakasragdāmatvadaṅgarucikañcukitaścakāstu ॥ 11.98 ॥ etena saṃmukhamilatkarikumbhamuktāḥ kaukṣeyakābhihatibhirvibabhurvimuktāḥ । etadbhujoṣmabhṛśaniḥsahayā vikīrṇāḥ prasvedabindava ivārinarendralakṣmyā ॥ 11.99 ॥ āścaryamasya kakubhāmavadhīnavāpadājānugādbhujayugāduditaḥ pratāpaḥ । vyāpatsadāśayavisāritasaptatantujanmā caturdaśa jaganti yaśaḥpaṭaśca ॥ 11.1 ॥ audāsyasaṃvidavalambitaśūnyamudrāmasmindṛśornipatitāmavagamya bhaimyāḥ । svenaiva janyajanatānyamajīgamattāṃ sujñaṃ pratīṅgitavibhāvanameva vācaḥ ॥ 11.101 ॥ etāṃ kumāranipuṇāṃ punarapyabhāṇīdvāṇī sarojamukhi nirbharamārabhasva । asminnasaṃkucitapaṅkajasakhyaśikṣāniṣṇātadṛṣṭiparirambhavijṛmbhitāni ॥ 11.102 ॥ pratyarthipārthivapayonidhimāthamanthapṛthvīdharaḥ pṛthurayaṃ mathurādhināthaḥ । aśmaśrujātamanuyāti na śarvarīśaḥ śyāmāṅkakarburavapurvadanābjamasya ॥ 11.103 ॥ bāle'dharādharitanaikavidhapravāle pāṇau jagadvijayakārmaṇamasya paśya । jyāghātajena ripurājakadhūmaketutārāyamāṇamuparajya maṇiṃ kiṇena ॥ 11.104 ॥ etadbhujāraṇisamudbhavavikramāgnicihnaṃ dhanurguṇakiṇaḥ khalu dhūmalekhā । jātaṃ yayāripariṣanmaśakāṛthayāśruviśrāṇanāya ripudāradṛgambujebhyaḥ ॥ 11.105 ॥ śyāmīkṛtā mṛgamadairiva māthurīṇāṃ dhautaiḥ kalindatanayāmadhimadhyadeśam । tatrāptakāliyamahāhradanābhiśobhā romāvalīmiva vilokayitāsi bhūmeḥ ॥ 11.106 ॥ govardhanācalakalāpicayapracāranirvāsitāhini ghane surabhiprasūnaiḥ । tasminnanena saha nirviśa nirviśaṅkaṃ vṛndāvane vanavihārakutūhalāni ॥ 11.107 ॥ bhāvī karaḥ kararuhāṅkurakorako'pi tadvallipallavacaye tava saukhyalakṣyaḥ । antastvadāsyahṛtasāratuṣārabhānuśokānukārikaridantajakaṅkaṇāṅkaḥ ॥ 11.108 ॥ tajjaḥ śramāmbu suratāntamudā nitāntamutkaṇṭake stanataṭe tava saṃcariṣṇuḥ । khañjanprabhañjanajanaḥ pathikaḥ pipāsuḥ pātā kuraṅgamadapaṅkilamapyaśaṅkam ॥ 11.109 ॥ pūjāvidhau makhabhujāmupayogino ye vidvatkarāḥ kamalanirmalakāntibhājaḥ । lakṣmīmanena dadhate'nudinaṃ vitīrṇaiste hāṭakaiḥ sphuṭavarāṭakagauragarbhāḥ ॥ 11.11 ॥ vairiśriyaṃ pratiniyuddhamanāpnuvanyaḥ kiṃcinna tṛpyati dharāvalayaikavīraḥ । sa tvāmavāpya nipatanmadaneṣuvṛndasyandīti tṛpyatu madhūni pibannivāyam ॥ 11.111 ॥ tasmādiyaṃ kṣitipatikramagamyamānamadhvānamaikṣata nṛpādavatāritākṣī । tadbhāvabodhabudhatāṃ nijaceṣṭayaiva vyācakṣate sma śibikānayane niyuktāḥ ॥ 11.112 ॥ bhūyo'pi bhūpamaparaṃ prati bhāratī tāṃ trasyaccamūrucalacakṣuṣamācacakṣe । etasya kāśinṛpatestvamavekṣya lakṣmīmakṣṇoḥ sukhaṃ janaya khañjanamañjunetre ॥ 11.113 ॥ etasya sāvanibhujaḥ kularājadhānī kāśī bhavottaraṇadharmatariḥ smarāreḥ । yāmāgatā duritapūritacetaso'pi pāpaṃ nirasya cirajaṃ virajībhavanti ॥ 11.114 ॥ ālokya bhāvividhikartṛkalokasṛṣṭikaṣṭāni roditi purā kṛpayaiva rudraḥ । nāmecchayeti miṣamātramadhatta yattāṃ saṃsāratāraṇatarīmasṛjatpurīṃ saḥ ॥ 11.115 ॥ vārāṇasī niviśate na vasuṃdharāyāṃ tatra sthitirmakhabhujāṃ bhuvane nivāsaḥ । tattīrthamuktavapuṣāmata eva muktiḥ svargātparaṃ padamudetu mude tu kīdṛk ॥ 11.116 ॥ sāyujyamṛcchati bhavasya bhavābdhiyādastāṃ patyuretya nagarīṃ nagarājaputryāḥ । bhūtābhidhānapaṭumadyatanīmavāpya bhīmodbhave bhavatibhāvamivāstidhātuḥ ॥ 11.117 ॥ nirviśya nirvirati kāśinivāsi bhogānnirmāya narma ca mitho mithunaṃ yatheccham । gaurīgirīśaghaṭanādhikamekabhāvaṃ śarmormikañcukitamañcati pañcatāyām ॥ 11.118 ॥ na śraddadhāsi yadi tanmama maunamastu kathyā nijāptatamayaiva tavānubhūtyā । na syātkanīyasitarā yadi nāma kāśyā rājanvatī mudiramaṇḍanadhanvanā bhūḥ ॥ 11.119 ॥ jñānādhikāsi sukṛtānyadhikāśi kuryāḥ kāryaṃ kimanyakathanairapi yatra mṛtyoḥ । ekaṃ janāya satatābhayadānamanyaddhanye vahatyamṛtasattramavāritārthi ॥ 11.12 ॥ bhūbharturasya ratiredhi mṛgākṣi mūrtā so'yaṃ tavāstu kusumāyudha eva mūrtaḥ । bhātaṃ ca tāviva purā giriśaṃ virāddhamārāddhumāśu puri tatra kṛtāvatārau ॥ 11.121 ॥ kāmānuśāsanaśate sutarāmadhītī so'yaṃ raho nakhapadairmahatu stanau te । ruṣṭādrijācaraṇakuṅkumapaṅkarāgasaṃkīrṇaśaṃkaraśaśāṅkakalāṅkakāraiḥ ॥ 11.122 ॥ pṛthvīśa eṣa nudatu tvadanaṅgatāpamāliṅgya kīrticayacāmaracārucāpaḥ । saṅgrāmasaṃgatavirodhiśirodhidaṇḍakhaṇḍikṣurapraśarasaṃprasaratpratāpaḥ ॥ 11.123 ॥ vakṣastvadugravirahādapi nāsya dīrṇaṃ vajrāyate patanakuṇṭhataśatruśastram । tatkandakandalatayā bhujayorna tejo vahnirnamatyarivadhūnayanāmbunāpi ॥ 11.124 ॥ kiṃ na drumā jagati jāgrati lakṣasaṃkhyāstulyopanītapikakākaphalopabhogāḥ । stutyastu kalpaviṭapī phalasaṃpradānaṃ kurvansa eṣa vibudhānamṛtaikavṛttīn ॥ 11.125 ॥ asmai karaṃ pravitarantu nṛpā na kasmādasyaiva tatra yadabhūtpratibhūḥ kṛpāṇaḥ । daivādyadā pravitaranti na te tadaiva nedaṃkṛpā nijakṛpāṇakaragrahāya ॥ 11.126 ॥ etadbalaiḥ kṣaṇikatāmapi bhūkhurāgrasparśāyuṣāṃ rayarasādasamāpayadbhiḥ । dṛkpeyakevalanabhaḥkramaṇapravāhairvāhairalupyata sahasradṛgarvagarvaḥ ॥ 11.127 ॥ tadvarṇanāsamaya eva sametalokaśobhāvalokanaparā tamasau nirāse । mānī tayā guṇavidā yadanādṛto'sau tadbhūbhṛtāṃ sadasi duryaśaseva mamlau ॥ 11.128 ॥ sānantānāpyatejaḥsakhanikhilamarutpārthivāndiṣṭabhājaścittenāśājuṣastānsamamasamaguṇānmuñcatī gūḍhabhāvā । pārevāgvartirūpaṃ puruṣamanu cidambhodhimekaṃ śubhāṅgī niḥsīmānandamāsīdupaniṣadupamā tatparībhūya bhūyaḥ ॥ 11.129 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । śṛṅgārāmṛtaśītagāvayamagādekādaśastanmahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ ॥ 11.13 ॥ priyāhriyālambya vilambamāvilā vilāsinaḥ kuṇḍinamaṇḍanāyitam । samājamājagmuratho rathottamāstamā samudrādapare'pare nṛpāḥ ॥ 12.1 ॥ tataḥ sa bhaimyā vavṛte vṛte nṛpairviniḥśvasadbhiḥ sadasi svayaṃvaraḥ । cirāgataistarkitatadvirāgitaiḥ sphuradbhirānandamahārṇavairnavaiḥ ॥ 12.2 ॥ calatpadastatpadayantraṇeṅgitasphuṭāśayāmāsayati sma rājake । śṛamaṃ gatā yānagatāvapīyamityudīrya dhuryaḥ kapaṭājjanīṃ janaḥ ॥ 12.3 ॥ nṛpānupakramya vibhūṣitāsanānsanātanī sā suṣuve sarasvatī । vihāramārabhya sarasvatīḥ sudhāsaraḥsvatīvārdratanūranūtthitāḥ ॥ 12.4 ॥ vṛṇīṣva varṇena suvarṇaketakīprasūnavarṇādṛtuparṇamādṛtam । nijāmayodhyāmapi pāvanīmayaṃ bhavanmayo dhyāyati nāvanīpatiḥ ॥ 12.5 ॥ na pīyatāṃ nāma cakorajihvayā kathaṃcidetanmukhacandracandrikā । imāṃ kimācāmayase na cakṣuṣī ciraṃ cakorasya bhavanmukhaspṛśī ॥ 12.6 ॥ apāṃ vihāre tava hāravibhramaṃ karotu nīre pṛṣadutkarastaran । kaṭhorapīnoccakucadvayītaṭatruṭyattaraḥ sāravasāravormijaḥ ॥ 12.7 ॥ akhāni sindhuḥ samapūri gaṅgayā kule kilāsya prasabhaṃ sa bhantsyate । vilaṅghyate cāsya yaśaḥśatairaho satāṃ mahatsaṃmukhadhāvi pauruṣam ॥ 12.8 ॥ etadyaśaḥkṣīradhipūragāhi patatyagādhe vacanaṃ kavīnām । etadguṇānāṃ gaṇanāṅkapātaḥ pratyarthikīrtīḥ khaṭikāḥ kṣiṇoti ॥ 12.9 ॥ bhāsvadvaṃśakarīratāṃ dadhadayaṃ vīraḥ kathaṃ kathyatāmadhyuṣṭāpi hi koṭirasya samare romāṇi sattvāṅkurāḥ । nītaḥ saṃyati bandibhiḥ śrutipathaṃ yannāmavarṇāvalīmantraḥ stambhayati pratikṣitibhṛtāṃ dostambhakumbhīnasān ॥ 12.1 ॥ tādṛgdīrghaviriñcivāsaravidhau jānāmi yatkartṛtāṃ śaṅke yatpratibimbamambudhipayaḥpūrodare vāḍavaḥ । vyomavyāpivipakṣarājakayaśastārāḥ parābhāvukaḥ kāsāmasya na sa pratāpatapanaḥ pāraṃ girāṃ gāhate ॥ 12.11 ॥ dveṣyākīrtikalindaśailasutayā nadyāsya yaddordvayī kīrtiśreṇimayī samāgamamagādgaṅgā raṇaprāṅgaṇe । tattasminvinimajjya bāhujabhaṭairārambhi rambhāparīrambhānandaniketanandanavanakrīḍādarāḍambaraḥ ॥ 12.12 ॥ iti śrutisvāditatadguṇastutiḥ sarasvatīvāṅmayavismayotthayā । śirastiraḥkampanayaiva bhīmajā na taṃ manoranvayamanvamanyata ॥ 12.13 ॥ yuvāntaraṃ sā vacasāmadhīśvarā svarāmṛtanyakkṛtamattakokilā । śaśaṃsa saṃsaktakaraiva taddiśā niśāpatijñātimukhīmimāṃ prati ॥ 12.14 ॥ na pāṇḍyabhūmaṇḍanameṇalocane vilocanenāpi nṛpaṃ pipāsasi । śaśiprakāśānanamenamīkṣituṃ taraṅgayāpāṅgadiśā dṛśostviṣaḥ ॥ 12.15 ॥ bhuvi bhramitvānavalambamambare vihartumabhyāsaparamparāparā । aho mahāvaṃśamamuṃ samāśritā sakautukaṃ nṛtyati kīrtinartakī ॥ 12.16 ॥ ito bhiyā bhūpatibhirvanaṃ vanādaṭadbhiruccairaṭavītvamīyuṣī । nijāpi sāvāpi cirātpunaḥ purī punaḥ svamadhyāsi vilāsamandiram ॥ 12.17 ॥ āsīdāsīmabhūmīvalayamalayajālepanepathyakīrtiḥ saptākūpārapārīsadanajanaghanodgītacāpapratāpaḥ । vīrādasmātparaḥ kaḥ padayugayugapatpātibhūpātibhūyaścūḍāratnoḍupatnīkaraparicaraṇāmandanandannakhenduḥ ॥ 12.18 ॥ bhaṅgākīrtimaṣīmalīmasatamapratyarthisenābhaṭaśreṇītindukakānaneṣu vilasatyasya pratāpānalaḥ । tasmādutpatitāḥ sphuranti jagadutsaṅge sphuliṅgāḥ sphuṭaṃ bhālodbhūtabhavākṣibhānuhutabhugjambhāridambholayaḥ ॥ 12.19 ॥ etaddantibalairvilokya nikhilāmāliṅgitāṅgīṃ bhuvaṃ saṅgrāmāṅgaṇasīmni jaṅgamagiristomabhramādhāyibhiḥ । pṛthvīndraḥ pṛthuretadugrasamaraprekṣopanamrāmaraśreṇīmadhyacaraḥ punaḥ kṣitidharakṣepāya dhatte dhiyam ॥ 12.2 ॥ śaśaṃsa dāsīṅgitavidvidarbhajāmito nanu svāmini paśya kautukam । yadeṣa saudhāgranaṭe paṭāñcale cale'pi kākasya padārpaṇagrahaḥ ॥ 12.21 ॥ tatastadaprastutabhāṣitotthitaiḥ sadastadaśveti hasaiḥ sadaḥsadām । sphuṭājani mlānirato'sya bhūpateḥ site hi jāyeta śiteḥ sulakṣyatā ॥ 12.22 ॥ tato'nu devyā jagade mahendrabhūpuraṃdaraṃ sā jagadekavandyayā । tadārjavāvarjitatarjanīkayā janī kayācitparacitsvarūpayā ॥ 12.23 ॥ svayaṃvarodvāhamahe vṛṇīṣva he mahendraśailasya mahendramāgatam । kaliṅgajānāṃ svakucadvayaśriyā kaliṃ gajānāṃ śṛṇu tatra kumbhayoḥ ॥ 12.24 ॥ ayaṃ kilāyāt itīripauravāgbhayādayādasya ripurvṛthā vanam । śrutāṣtadutsvāpagirastadakṣārāḥ paṭhadbhiratrāsi śukairvane'pi saḥ ॥ 12.25 ॥ itastrasadvidrutabhūbhṛdujjhitā priyātha dṛṣṭā vanamānavījanaiḥ । śaśaṃsa pṛṣṭādbhutamātmadeśajaṃ śaśitviṣaḥ śītalaśīlatāṃ kila ॥ 12.26 ॥ ito'pi kiṃ vīrayase na kurvato nṛpāndhanurbāṇaguṇairvaśaṃvadān । guṇena śuddhena vidhāya nirbharaṃ tamenamurvīvalayorvaśī vaśam ॥ 12.27 ॥ etadbhītārinārī giribilavigaladvāsarā niḥsarantī svakrīḍāhaṃsamohagrahilaśiśubhṛśaprārthitonnidracandrā । ākrandadbhūri yattannayanajalamilaccandrahaṃsānubimbapratyāsattiprahṛṣyattanayavihasitairāśvasīnnyaśvasīcca ॥ 12.28 ॥ asmindigvijayodyate patirayaṃ me stāditi dhyāyinī kampaṃ sāttvikabhāvamañcati ripukṣoṇīndradārā dharā । asyaivābhimukhaṃ nipatya samare yāsyadbhirūrdhvaṃ nijaḥ panthā bhāsvati dṛśyate bilamayaḥ pratyarthibhiḥ pāṛthivaiḥ ॥ 12.29 ॥ vidrāṇe raṇacatvarādarigaṇe traste samaste punaḥ kopātko'pi nivartate yadi bhaṭaḥ kīrtyā jagatyudbhaṭaḥ । āgacchannapi saṃmukhaṃ vimukhatāmevādhigacchatyasau drāgetacchurikārayeṇa ṭhaṇiti cchinnāpasarpacchirāḥ ॥ 12.3 ॥ tatastadurvīndraguṇādbhutādiva svavaktrapadme'ṅgulināladāyinī । vidhīyatāmānanamudraṇeti sā jagāda vaidagdhyamayeṅgitaiva tām ॥ 12.31 ॥ anantaraṃ tāmavadannṛpāntaraṃ tadadhvadṛktārataraṅgaraṅgaṇā । tṛṇībhavatpuṣpaśaraṃ sarasvatī svatīvratejaḥparibhūtabhūtalam ॥ 12.32 ॥ tadeva kiṃ na kriyate nu kā kṣatiryadeṣa taddūtamukhena kāṅkṣati । prasīda kāñcīmayamācchinattu te prasahya kāñcīpurabhūpuraṃdaraḥ ॥ 12.33 ॥ mayi sthitirnamratayaiva labhyate digeva tu stabdhatayā vilaṅghyate । itīva cāpaṃ dadhadāśugaṃ kṣipannayaṃ nayaṃ samyagupādiśaddviṣām ॥ 12.34 ॥ adaḥsamitsaṃmukhavīrayauvatatruṭadbhujākambumṛṇālahāriṇī । dviṣadgaṇastraiṇadṛgambunirjhare yaśomarālāvalirasya khelati । 12.35 ॥ sindūradyutimugdhamūrdhani dhṛtaskandhāvadhriśyāmike vyomāntaspṛśi sindhure'sya samarārambhoddhure dhāvati । jānīmo nu yadi pradoṣatimiravyāmiśrasaṃdhyādhiyevāstaṃ yānti samastabāhujabhujātejaḥsahasrāṃśavaḥ ॥ 12.36 ॥ hitvā daityariporuraḥ svabhavanaṃ śūnyatvadoṣasphuṭāsīdanmarkaṭakīṭakṛtrimasitacchattrībhavatkaustubham । ujjhitvā nijasadma padmamapi tadvyaktāvanaddhīkṛtaṃ lūtātantubhirantaradya bhujayoḥ śrīrasya viśrāmyati ॥ 12.37 ॥ sindhorjaitramayaṃ pavitramasṛjattatkīrtipūrtādbhutaṃ yatra snānti jaganti santi kavayaḥ kevā na vācaṃyamāḥ । yadbinduśriyamindurañcati jalaṃ cāviśya dṛśyetaro yasyāsau jaladevatāsphaṭikabhūrjāgarti yāgeśvaraḥ ॥ 12.38 ॥ antaḥsaṃtoṣabāṣpaiḥ sthagayati na dṛśastābhirākarṇayiṣyannaṅge nānastiromā racayati pulakaśreṇimānandakandām । na kṣoṇībhaṅgabhīruḥ kalayati ca śiraḥkampanaṃ tanna vidmaḥ śṛṇvannetasya kīrtīḥ kathamuragapatiḥ prītimāviṣkaroti ॥ 12.39 ॥ ācūḍāgramamajjayajjayapaṭuryacchalyadaṇḍānayaṃ saṃrambhe ripurājakuñjaraghaṭākumbhasthaleṣu sthirān । sā sevāsya pṛthuḥ prasīdati tayā nāsmai kutastvatkucaspardhāgardhiṣu teṣu tāndhṛtavate daṇḍānpradaṇḍānapi ॥ 12.4 ॥ smitaśriyā sṛkkaṇi līyamānayāvitīrṇayā tadguṇaśarmaṇeva sā । upāhasatkīrtyamahattvameva taṃ girāṃ hi pāre niṣadhendravaibhavam ॥ 12.41 ॥ nijākṣilakṣmīhasitaiṇaśāvakāmasāvabhāṇīdaparaṃ paraṃtapam । puraiva taddigvalanaśriyāṃ bhuvā bhruvā vinirdiśya sabhāsabhājitam ॥ 12.42 ॥ kṛpā nṛpāṇāmupari kvacinna te natena hā hā śirasā rasādṛśām । bhavantu tāvattava locanāñcalā nipeyanepālanṛpālapālayaḥ ॥ 12.43 ॥ ṛjutvamaunaśrutipāragāmitā yadīyametatparameva hiṃsitum । atīva viśvāsavidhāyi ceṣṭitaṃ bahurmahānasya sa dāmbhikaḥ ॥ 12.44 ॥ śaraḥ ripūnavāpyāpi gato'vakīrṇitāmayaṃ na yāvajjanarañjanavratī । bhṛśaṃ viraktānapi raktavattarānnikṛttya yattānasṛjāsṛjadyudhi ॥ 12.45 ॥ patatyetattejohutabhuji kadācidyadi tadā pataṅgaḥ syādaṅgīkṛtatamapataṅgāpadudayaḥ । yaśo'muṣyevopārjayitumasamarthena vidhinā kathaṃcitkṣīrāmbhonidhirapi kṛtastatpratinidhiḥ ॥ 12.46 ॥ yāvatpaulastyavāstūbhavadubhayaharillomalekhottarīye setuprāleyaśailau carati narapatestāvadetasya kīrtiḥ । yāvatprākpratyagāśāparivṛḍhanagarārambhaṇastambhamudrāvadrī saṃdhyāpatākāruciracitaśikhāśoṇaśobhāvubhau ca ॥ 12.47 ॥ yuddhvā cāmimukhaṃ raṇasya caraṇasyaivādasīyasya vā buddhvā'ntaḥ svaparāntaraṃ nipatatāmunmucya bāṇāvalīḥ । chinnaṃ vāvanatībhavannijabhiyaḥ khinnaṃ bhareṇātha vā rājñānena haṭhādviloṭhitamabhūdbhūmāvarīṇāṃ śiraḥ ॥ 12.48 ॥ na tūṇāduddhāre na guṇaghaṭane nāśrutiśikhaṃ samākṛṣṭau dṛṣṭirna viyati na lakṣye na ca bhuvi । nṛṇāṃ paśyatyasya kvacana viśikhānkiṃ tu patitadviṣadvakṣaḥśvabhrairanumitirasūngocarayati ॥ 12.49 ॥ damasvasuścittamavetya hāsikā jagāda devīṃ kiyadasya vakṣyasi । bhaṇa prabhūte jagati sthite guṇairihāpyate saṃkaṭavāsayātanā ॥ 12.5 ॥ bravīti dāsīha kimapyasaṃgataṃ tato'pi nīceyamati pragalbhate । aho sabhā sādhuritīriṇaḥ krudhā nyaṣedhadetatkṣitipānugāñjanaḥ ॥ 12.51 ॥ athānyamuddiśya nṛpaṃ kṛpāmayī mukhena taddiṅmukhasaṃmukhena sā । damasvasāraṃ vadati sma devatā girāmilābhūvadatismaraśriyam ॥ 12.52 ॥ vilocanendīvaravāsavāsitaiḥ sitairapāṅgādhvagacandrikāñcalaiḥ । trapāmapākṛtya nibhānnibhālaya kṣitikṣitiṃ mālayamālayaṃ rucaḥ ॥ 12.53 ॥ imaṃ parityajya paraṃ raṇādariḥ svameva bhagnaḥ śaraṇaṃ mudhāviśat । na vetti yattrātumitaḥ kṛtasmayo na durgayā śailabhuvāpi śakyate ॥ 12.54 ॥ anena rājñārthiṣu durbhagīkṛto bhavanghanadhvānajaratnameduraḥ । tathā vidūrādriradūratāṃ gamī yathā sa gāmī tava keliśailatām ॥ 12.55 ॥ namrapratyarthipṛthvīpatimukhakamalamlānatābhṛṅgajātacchāyāntaḥpātacandrāyitacaraṇanakhaśreṇiraiṇeyanetre । dṛptāriprāṇavātāmṛtarasalaharībhūripānena pīnaṃ bhūlokasyaiṣa bhartā bhujabhujagayugaṃ sāṃyugīnaṃ bibharti ॥ 12.56 ॥ adhyāhāraḥ smaraharaśiraścandraśeṣasya śeṣasyāherbhūyaḥ phaṇasamucitaḥ kāyayaṣṭīnikāyaḥ । dugdhāmbhodhermuniculakanatrāsanāśābhyupāyaḥ kāyavyūhaḥ kva jagati na jāgartyadaḥkīrtipūraḥ ॥ 12.57 ॥ rājñāmasya śatena kiṃ kalayato hetiṃ śataghnīṃ kṛtaṃ lakṣairlakṣabhido daśaiva jayataḥ padmāni padmairalam । kartuṃ sarvaparicchidaḥ kimapi no śakyaṃ parārdhena vā tatsaṃkhyāpagamaṃ vināsti na gatiḥ kācidbataitaddviṣām ॥ 12.58 ॥ vayasyayākūtavidā damasvasuḥ smitaṃ vitatyābhidadhe'tha bhāratī । itaḥ pareṣāmapi paśya yācatāṃ bhavanmukhena svanivedanatvarām ॥ 12.59 ॥ kṛtātra devī vacanādhikāriṇī tvamuttaraṃdāsi dadāsi kāsatī । itīriṇastannṛpapāripārśvikānsvabhartureva bhrukuṭirnyavartayat ॥ 12.6 ॥ dharādhirājaṃ nijagāda bhāratī tadunmukheṣadvalitāṅgasūcitam । damasvasāraṃ prati sāravattaraṃ kulena śīlena ca rājasūcitam ॥ 12.61 ॥ kutaḥ kṛtaivaṃ varalokamāgataṃ prati pratijñā'navalokanāya te । apīyamenaṃ mithilāpuraṃdaraṃ nipīya dṛṣṭiḥ śithilāstu te varam ॥ 12.62 ॥ na pāhi pāhīti yadabravīramuṃ mamauṣṭha tenaivamabhūditi krudhā । raṇakṣitāvasya virodhimūrdhabhirvidaśya dantairnijamoṣṭhamāsyate ॥ 12.63 ॥ bhuje'pasarpatyapi dakṣiṇe guṇaṃ saheṣuṇādāya puraḥprasarpiṇe । dhanuḥ parīrambhamivāsya saṃmadānmahāhave vāmabāhave ॥ 12.64 ॥ asyorvīramaṇasya pāṛvaṇavidhudvairājyasajjaṃ yaśaḥ sarvāṅgojjvalaśarvaparvatasitaśrīgarvanirvāsi yat । tatkambupratibimbitaṃ kimu śaratparjanyarājiśriyaḥ paryāyaḥ kimu dugdhasindhupayasāṃ sarvānuvādaḥ kimu ॥ 12.65 ॥ nistriṃśatruṭitārivāraṇaghaṭākumbhāstikūṭāvaṭasthānasthāyukamauktikotkarakiraḥ kairasya nāyaṃ karaḥ । unnītaścaturaṅgasainyasamaratvaṅgatturaṃgakṣurākṣuṇṇāsu kṣitiṣu kṣipanniva yaśaḥ kṣoṇījabījavrajam ॥ 12.66 ॥ arthibhraṃśabahūbhavatphalabharavyājena kubjāyitaḥ satyasminnatidānabhāji kathamapyāstāṃ sa kalpadrumaḥ । āste nirvyayaratnasaṃpadudayodagraḥ kathaṃ yācakaśreṇīvarjanaduryaśonibiḍitavrīḍastu ratnācalaḥ ॥ 12.67 ॥ sṛjāmi kiṃ vighnamidaṃnṛpastutāvitīṅgitaiḥ pṛcchati tāṃ sakhījane । smitāya vaktraṃ yadavakrayadvadhūstadeva vaimukhyamalakṣi tannṛpe ॥ 12.68 ॥ dṛśāsya nirdiśya nareśvarāntaraṃ madhusvarā vaktumadhīśvarā girām । anūpayāmāsa vidarbhajāśrutī nijāsyacandrasya sudhābhiruktibhiḥ ॥ 12.69 ॥ sa kāmarūpādhipa eṣa hā tvayā na kāmarūpādhika īkṣyate'pi yaḥ । tvamasya sā yogyatamāsi vallabhā sudurlabhā yatpratimallabhā parā ॥ 12.7 ॥ akarṇadhārāśugasaṃbhṛśāṅgatāṃ gatairaritreṇa vināsya vairibhiḥ । vidhāya yāvattaraṇerbhidāmaho nimajjya tīrṇaḥ samare bhavāṛṇavaḥ ॥ 12.71 ॥ yadasya bhūlokabhujo bhujoṣmabhistapartureva kriyate'riveśmani । prapāṃ na tatrārivadhūstapasvinī dadātu netrotpalavāsibhirjalaiḥ ॥ 12.72 ॥ etaddattāsighātasravadasṛgasuhṛdvaṃśasārdrendhanaitaddoruddāmapratāpajvaladanalamiladbhūmadhūmabhramāya । etaddigjaitrayātrāsamasamarabharaṃ paśyataḥ kasya nāsīdetannāsīravājivrajakhurajarajorājirājisthalīṣu ॥ 12.73 ॥ kṣīrodanvadapāḥ pramathya mathitādeśe'marairnirmite svākramyaṃ sṛjatastadasya yaśasaḥ kṣīrodasiṃhāsanam । keṣāṃ nājani vā janena jagatāmetatkavitvāmṛtasrotaḥprotapipāsukarṇakalasībhājābhiṣekotsavaḥ ॥ 12.74 ॥ sabhiti patinipātākarṇanadrāgadīrṇapratinṛpatimṛgākṣīlakṣavakṣaḥśilāsu । racitalipirivorastāḍanavyastahastaprakharanakharaṭaṅkairasya kīrtipraśastiḥ ॥ 12.75 ॥ vidhāya tāmbūlapuṭīṃ karāṅkagāṃ babhāṇa tāmbūlakaraṅkavāhinī । damasvasurbhāvamavetya bhāratīṃ nayānayā vaktrapariśramaṃ śamam ॥ 12.76 ॥ samunmukhīkṛtya babhāra bhāratī ratīśakalpe'nyanṛpe nijaṃ bhujam । tatastrasadbālapṛṣadvilocanāṃ śaśaṃsa saṃsajjanarañjanīṃ janīm ॥ 12.77 ॥ ayaṃ guṇaughairanurajyadutkalo bhavanmukhālokarasotkalocanaḥ । spṛśantu rūpāmṛtavāpi nanvamuṃ tavāpidṛktārataraṅgabhaṅgayaḥ ॥ 12.78 ॥ anena sarvārthikṛtārthatākṛtāhṛtārthinau kāmagavīsuradrumau । mithaḥ payaḥsecanapallavāśane pradāya dānavyasanaṃ samāpnutaḥ ॥ 12.79 ॥ nṛpaḥ karābhyāmudatolayannije nṛpānayaṃ yānpatataḥ padadvaye । tadīyacūḍākuruvindaraśmibhiḥ sphuṭeyametatkarapādarañjanā ॥ 12.8 ॥ yatkasyāmapi bhānumānna kakubhi sthemānamālambate jātaṃ yaddhanakānanaikaśaraṇaprāptena dāvāgninā । eṣaitadbhujatejasā vijitayostāvattayoraucitī dhiktaṃ vāḍavamambhasi dviṣi bhiyā yena praviṣṭaṃ punaḥ ॥ 12.81 ॥ amuṣyorvībhartuḥ prasṛmaracamūsindhurabhavairavaimi prārabdhe vamathubhiravaśyāyasamaye । na kampantāmantaḥ pratinṛpabhaṭā mlāyatu na tadvadhūvaktrāmbhojaṃ bhavatu na sa teṣāṃ kudivasaḥ ॥ 12.82 ॥ ātmanyasya samucchritīkṛtaguṇasyāhotarāmaucitī yadgāṭrāntaravarjanādajanayadbhūjānireṣa dviṣām । bhūyo'haṃ kriyate sma yena ca hṛdā skandho na yaścānamattanmarmāṇi dalaṃdalaṃ samidalaṃkarmīṇabāṇavrajaḥ ॥ 12.83 ॥ dūraṃ gauraguṇairahaṃkṛtibhṛtāṃ jaitrāṅkakāre caratyetaddoryaśasi prayāti kumudaṃ bibhyanna nidrāṃ niśi । dhammille tava mallikāsumanasāṃ mālyaṃ bhiyā līyate pīyūṣasravakaitavāddhṛtadaraḥ śītadyutiḥ svidyati ॥ 12.84 ॥ etadgandhagajastṛṣāmbhasi bhṛśaṃ kaṇṭhāntamajjattanuḥ phenaiḥ pāṇḍuritaḥ svadikkarijayakrīḍāyaśaḥspardhibhiḥ । dantadvandvajalānubimbanacaturdantaḥ karāmbhovamivyājādabhramuvallabhena virahaṃ nirvāpayatyambudheḥ ॥ 12.85 ॥ athaitadurvīpativarṇanādbhutaṃ nyamīladāsvādayituṃ hṛdīva sā । madhusrajā naiṣadhanāmajāpinī sphuṭībhavaddhyānapuraḥsphurannalā ॥ 12.86 ॥ praśaṃsituṃ saṃsadupāntarañjinaṃ śriyā jayantaṃ jagatīśvaraṃ jinam । giraḥ pratastāra purāvadeva tā dināntasaṃdhyāsamayasya devatā ॥ 12.87 ॥ tathādhikuryā rucire cirepsitā yathotsukaḥ samprati saṃpratīcchati । apāṅgaraṅgasthalalāsyalampaṭāḥ kaṭākṣadhārāstva kīkaṭādhipaḥ ॥ 12.88 ॥ idaṃyaśāṃsi dviṣataḥ sudhārucaḥ kimaṅkametaddviṣātaḥ kimānanam । yaśobhirasyākhilalokadhāvibhirvibhīṣitā dhāvati tāmasī masī ॥ 12.89 ॥ idaṃnṛpaprārthibhirujjhito'rthibhirmaṇipraroheṇa vivṛdhya rohaṇaḥ । kiyaddinairambaramāvariṣyate mudhā munirvindhyamarundha bhūdharam ॥ 12.9 ॥ bhūśakrasya yaśāṃsi vikramabhareṇopāṛjitāni kramādetasya stumahe mahemaradanaspardhīni kairakṣaraiḥ । limpadbhiḥ kṛtakaṃ kṛto'pi rajataṃ rājñāṃ yaśaḥpāradairasya svarṇagiriḥ pratāpadahanaiḥ svarṇaṃ punarnirmitaḥ ॥ 12.91 ॥ yadbhartuḥ kurute'bhiṣeṇanamayaṃ śakro bhuvaḥ sā dhruvaṃ daigdāhairiva bhasmabhirmaghavatā vṛṣṭairdhṛtoddhūlanā । śaṃbhormā bata sāṃdhivelanaṭanaṃ bhāji vrataṃ drāgiti kṣoṇī nṛtyati mūrtiraṣṭavapuṣo'sṛgvṛṣṭisaṃdhyādhiyā ॥ 12.92 ॥ prāgetadvapurāmukhendu sṛjataḥ sraṣṭuḥ samastastviṣāṃ kośaḥ śoṣamagādagādhajagatīśilpe'pyanalpāyitaḥ । niśśeṣadyutimaṇḍalavyayavaśādīṣalabhaireṣa vā śeṣaḥ keśamayaḥ kimandhatamasastobhaistato nirmitaḥ ॥ 12.93 ॥ tattaddigjaitrayātroddhuraturagakhurāgroddhatairandhakāraṃ nirvāṇāripratāpānalajamiva sṛjatyeṣa rājā rajobhiḥ । bhūgolacchāyamāyāmayagaṇitavidunneyakāyo'bhiyābhūdetatkīrtipratānairvidhubhiriva yudhe rāhurāhūyamānaḥ ॥ 12.94 ॥ āste dāmadorīyāmiyamudaradarīṃ yāvalambya trilokī saṃmātuṃ śaknuvanti prathimabharavaśādatra naitadyaśāṃsi । tāmenāṃ pūrayitvā niraguriva madhudhvaṃsinaḥ pāṇḍupadmacchadmāpannānitānidvipadaśanasanābhīni nābhīpathena ॥ 12.95 ॥ asyāsirbhujagaḥ svakośasuṣirākṛṣṭaḥ sphuratkṛṣṇimā kamponmīladarālalīlavalanasteṣāṃ bhiye bhūbhujām । saṅgrāmeṣu nijāṅgulīmayamahāsiddhāṣadhīvīrudhaḥ parvāsye viniveśya jāṅgulikatā yairnāma nālambitā ॥ 12.96 ॥ yaḥ pṛṣṭhaṃ yudhi darśayatyaribhaṭaśreṇīṣu yo vakratāmasminneva bibharti yañca kirati kūradhvaniṃ niṣṭhuraḥ । doṣaṃ tasya tathāvidhasya bhajataścāpasya gṛhṇanguṇaṃ vikhyātaḥ sphuṭameka eṣa nṛpatiḥ sīmā guṇagrāhiṇām ॥ 12.97 ॥ asyāriprakaraḥ śaraśca nṛpateḥ saṃkhye patantāvubhau sītkāraṃ ca na saṃmukhau racayataḥ kampaṃ ca na prāpnutaḥ । tadyuktaṃ na punarnivṛttirubhayorjāgarti yanmuktayorekastatra bhinatti mitramaparaścāmitramityadbhutam ॥ 12.98 ॥ dhūlībhirdivamandhayanbadhirayannāśāḥ khurāṇāṃ ravairvātaṃ saṃyati khañjayañjavajavaistotṝnguṇairmūkayan । dharmārādhanasaṃniyuktajagatā rājñāmunādhiṣṭhitaḥ sāndrotphālamiṣādvigāyati padā spraṣṭuṃ turaṃgo'pi gām ॥ 12.99 ॥ etenotkṛttakaṇṭhapratisubhaṭanaṭārabdhanāṭyādbhutānāṃ kaṣṭaṃ draṣṭaiva nābhūdbhuvi samarasamālokilokāspade'pi । aśvairasvairavegaiḥ kṛtakhurakhuralīmaṅkṣuvikṣudyamānakṣmāpṛṣṭhottiṣṭhadandhaṃkaraṇaraṇadhurāreṇudhārāndhakārāt ॥ 12.1 ॥ unmīlallīlanīlotpaladaladalanāmodamedasvipūrakroḍakrīḍaddvijālīgarududitamarutsphālavācālavīciḥ । etenākhāni śākhānivahanavaharitparṇapūrṇadrumālīvyālīḍhopāntaśāntavyathapathikadṛśāṃ dattarāgastaḍāgaḥ ॥ 12.101 ॥ vṛddho vārdhirasau taraṅgavalibhaṃ bibhradvapuḥ pāṇḍuraṃ haṃsālīpalitena yaṣṭikalitastāvadvayorbaṃhimā । bibhraccandrikayā ca kaṃ vikacayā yogyasphuratsaṃgataṃ sthāne snānavidhāyidhārmikaśironatyāpi nityādṛtaḥ ॥ 12.102 ॥ tasminnetena yūnā saha vihara payaḥkelivelāsu bāle nālenāstu tvadakṣipratiphalanabhidā tatra nīlotpalānām । tatpāthodevatānāṃ viśatu tava tanucchāyamevādhikāre tatphullāmbhojarājye bhavatu ca bhavadīyānanasyābhiṣekaḥ ॥ 12.103 ॥ etatkīrtivivartadhautanikhilatrailokyanirvāsitairviśrāntiḥ kalitā kathāsu jagatāṃ śyāmaiḥ samagrairapi । jajñe kīrtimayādaho bhayabharairasmādakīrtiḥ punaḥ sāyannāsya kathāpathe'pi malinacchāyā babandha sthitim ॥ 12.104 ॥ athāvadadbhīmasuteṅgitātsakhī janairakīrtiryadi vāsya neṣyate । mayāpi sā tatkhalu neṣyate paraṃ sabhāśravaḥpūratamālavallitām ॥ 12.105 ॥ asya kṣoṇipateḥ parāṛdhaparayā lakṣīkṛtāḥ saṃkhyayā prajñācakṣuravekṣyamāṇatimiraprakhyāḥ kilākīrtayaḥ । gīyante svaramaṣṭamaṃ kalayatā jātena vandhyodarānmūkānāṃ prakareṇa kūrmaramaṇīdugdhodadhe rodhasi ॥ 12.106 ॥ tadakṣaraiḥ sasmitavismitānanāṃ nipīya tāmīkṣaṇabhaṅgibhiḥ sabhām । ihāsya hāsyaṃ kimabhūnnaveti taṃ vidarbhajā bhūpamapi nyabhālayat ॥ 12.107 ॥ nalānyavīkṣāṃ vidadhe damasvasuḥ kanīnikāgaḥ khalu nīlimālayaḥ । cakāra sevāṃ śuciraktatocitāṃ milannapāṅgaḥ savidhe tu naiṣadhe ॥ 12.108 ॥ dṛśā nalasya śruticumbineṣuṇā kare'pi cakracchalanamrakārmukaḥ । smaraḥ parāṅgairanukalpya dhanvitāṃ janīmanaṅgaḥ svayamārdayattataḥ ॥ 12.109 ॥ utkaṇṭakā vilasadujjvalapatrarājirāmodabhāganaparāgatarā'tigaurī । rudrakrudhastadarikāmadhiyā nale sā vāsārthitāmadhṛta kāñcanaketakī vā ॥ 12.11 ॥ tannālīkanale caletaramanāḥ sāmyānmanāgapyabhūdapyagre caturaḥ sthitānna caturā pātuṃ dṛśā naiṣadhān । ānandāmbunidhau nimajjya nitarāṃ dūraṃ gatā tattalālaṃkārībhavanājjanāya dadatī pātālakanyābhramam ॥ 12.111 ॥ sarvasvaṃ cetasastāṃ nṛpatirapi dṛśe prītidāyaṃ pradāya prāpattaddṛṣṭimiṣṭātithimamaradurāpāmapāṅgottaraṅgam । ānandāndhyena vandhyānakṛta tadaparākūtapātānsa ratyāḥ patyā pīyūṣadhārāvalanaviracitenāśugenāśu līḍhaḥ ॥ 12.112 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । tasya dvādaśa eṣa mātṛcaraṇāmbhojālimaulermahākāvye'yaṃ vyagalannalasya carite sargo nisargojjvalaḥ ॥ 12.113 ॥ kalpadrumānparimalā iva bhṛṅgamālāmātmāśrayāmakhilanindanaśākhivṛndāt । tāṃ rājakādapagamayya vimānadhuryā ninyurnalākṛtidharānatha pañcavīrān ॥ 13.1 ॥ sākṣātkṛtākhilajagajjanatācaritrā tatrādhināthamadhikṛtya divastathā sā । ūce yathā sa ca śacīpatirabhyadhāyi prākāśi tasya na ca naiṣadhakāyamāyā ॥ 13.2 ॥ brūmaḥ kimasya varavarṇini vīrasenodbhūtiṃ dviṣadbalavijitvarapauruṣasya । senācarībhavadibhānanadānavārivāsena yasya janitāsurabhīraṇaśrīḥ ॥ 13.3 ॥ śubhrāṃśuhāragaṇahāripayodharāṅkacumbīndracāpakhacitadyumaṇiprabhābhiḥ । anvāsyate samiti cāmaravāhinībhiryātrāsu caiṣa bahulābharaṇārcitābhiḥ ॥ 13.4 ॥ kṣoṇībhṛtāmatulakarkaśavigrahāṇāmuddāmadarpaharikuñjarakoṭibhājām । pakṣacchidāmayamudagrabalo vidhāya magnaṃ vipajjalanidhau jagadujjahāra ॥ 13.5 ॥ bhūmībhṛtaḥ samiti jiṣṇumapavyapāyaṃ jānīhi na tvamaghavantamamuṃ kathaṃcit । guptaṃ ghaṭapratibhaṭastani bāhunetraṃ nālokase'tiśayamadbhutametadīyam ॥ 13.6 ॥ lekhā nitambini balādisamṛddharājyaprājyopabhogapiśunā dadhate sarāgam । etasya pāṇicaraṇaṃ tadanena patyā sārdhaṃ śacīva hariṇā mudamudvahasva ॥ 13.7 ॥ ākarṇya tulyamakhilāṃ sudatī lagantīmākhaṇḍale'pi ca nale'pi ca vācametām । rūpaṃ samānamubhayatra vigāhamānā śrotrānna nirṇayamavāpadasau na netrāt ॥ 13.8 ॥ śakraḥ kimeṣa niṣādhādhipatiḥ sa veti dolāyamānamanasaṃ paribhāvya bhaimīm । nirdiśya tatra pavanasya sakhāyamasyāṃ bhūyo'sṛjadbhagavatī vacasaḥ srajaṃ sā ॥ 13.9 ॥ eṣa pratāpanidhirudgatimānsadā'yaṃ kiṃ nām nārjitamanena dhanaṃjayena । hema prabhūtamadhigaccha śuceramuṣmānāsyeva kasyacana bhāsvararūpasaṃpat ॥ 13.1 ॥ asyarthahetipaṭutākavalībhavattattatpārthivādhikaraṇaprabhavā'sya bhūtiḥ । apyaṅgarāgajananāya maheśvarasya saṃjāyate rucirakarṇi tapasvino'pi ॥ 13.11 ॥ etanmukhā vibudhasaṃsadasāvaśeṣā mādhyasthyamasya yamato'pi mahendrato'pi । enaṃ mahasvinamupehi sadāruṇoccairyenāmunā pitṛmukhi dhriyate karaśrīḥ ॥ 13.12 ॥ naivālpamedhasi paṭo rucimattvamasya madhyesaminnivasato ripavastṛṇāni । utthānavāniha parābhavituṃ tarasvī śakyaḥ punarbhavati kena virodhināyam ॥ 13.13 ॥ sādhāraṇīṃ giramuṣarbudhanaiṣadhābhyāmetāṃ nipīya na viśeṣamavāptavatyā । ūce nalo'yamiti taṃ prati cittamekaṃ brūte sma cānyadanalo'yamitīdamīyam ॥ 13.14 ॥ etādṛśīmatha vilokya sarasvatī tāṃ saṃdehacitrabhayacitritacittavṛttim । devasya sūnumaravindavikāsiraśmeruddiśya dikpatimudīrayituṃ pracakre ॥ 13.15 ॥ daṇḍaṃ bibhartyayamaho jagatastataḥ syātkampākulasya sakalasya na paṅkapātaḥ । svarvaidyayorapi madavyayadāyinībhiretasya rugbhiramaraḥ kimu kaścidasti ॥ 13.16 ॥ mittrapriyopajananaṃ prati heturasya saṃjñā śrutāsuhṛdayaṃ na janasya kasya । chāyedṛgasya ca na kutracidadhyagāyi taptaṃ yamena niyamena tapo'munaiva ॥ 13.17 ॥ kiṃca prabhāvanamitākhilarājatejā devaḥ pitāmbaramaṇī ramaṇīyamūrtiḥ । utkrāntidā kamanu na pratibhāti śaktiḥ kṛṣṇatvamasya ca pareṣu gadānniyoktuḥ ॥ 13.18 ॥ ekaḥ prabhāvamayameti paretarājau tajjīviteśadhiyamatra nidhatsva mugdhe । bhūteṣu yasya khalu bhūriyamasya vaśyabhāvaṃ samāśrayati dasrasahodarasya ॥ 13.19 ॥ gumpho girāṃ śamananaiṣādhayoḥ samānaḥ śaṅkāmanekanaladarśanajātaśaṅke । citte vidarbhavasudhādhipateḥ sutāyā yannirmame khalu tadeṣa pipeṣa piṣṭam ॥ 13.2 ॥ tatrāpi tatrabhavatī bhṛśasaṃśayālorālokya sā vidhiniṣedhanivṛttimasyāḥ । yāthaḥpatiṃ prati dhṛtābhimukhāṅgulīkapāṇiḥ kramocitamupākramatābhidhātum ॥ 13.21 ॥ yā sarvatomukhatayā vyavatiṣṭhamānā yādoraṇairjayati naikavidārakā yā । etasya bhūritaravārinidhiścamūḥ sā yasyāḥ pratītiviṣayaḥ parato na rodhaḥ ॥ 13.22 ॥ nāsīrasīmani ghanadhvanirasya bhūyānkumbhīravānsamakaraḥ sahadānavāriḥ । utpadmakānanasakhaḥ sukhamātanoti ratnairalaṃkaraṇabhāvamitairnadīnaḥ ॥ 13.23 ॥ sasyandanaiḥ pravahaṇaiḥ pratikūlapātaṃ kā vāhinī na tanute punarasya nāma । tasyā vilāsavati karkaśatāśritā yā bhūmaḥ katham bahutayāsikatā vayaṃ tāḥ ॥ 13.24 ॥ śoṇaṃ padapraṇayinaṃ guṇamasya paśya kiṃcāsya sevanaparaiva sarakhatī sā । enaṃ bhajasva subhage bhuvanādhināthaṃ kiṃ vā bhajanti tamimaṃ kamalāśayā na ॥ 13.25 ॥ śaṅkālatātatimanekanalāvalambāṃ vāṇī navardhayatu tāvadabhedikeyam । bhīmodbhavāṃ prati nale ca jaleśvare ca tulyaṃ tathāpi yadavardhayadatra citram ॥ 13.26 ॥ bālāṃ vilokya vibudhairapi māyibhistairacchadmitāmiyamalīkanalīkṛtasvaiḥ । āha sma tāṃ bhagavatī niṣadhādhināthaṃ nirdiśya rājapariṣatpariveṣabhājam ॥ 13.27 ॥ atyājilabdhavijayaprasarastvayā kiṃ vijñāyate rucipadaṃ na mahīmahendraḥ । pratyarthidānavaśatāhitaceṣṭayāsau jīmūtavāhanadhiyaṃ na karoti kasya ॥ 13.28 ॥ yenāmunā bahuvigāḍhasureśvarādhvarājyābhiṣekavikasanmahasā babhūve । āvarjanaṃ tamanu te nanu sādhu nāmagrāhaṃ mayā nalamudīritamevamatra ॥ 13.29 ॥ yaccaṇḍimāraṇavidhivyasanaṃ ca tattvaṃ buddhvāśayāśritamamuṣya ca dakṣiṇatvam । saiṣā nale sahajarāgabharādamuṣminnātmānamarpayitumarhasi dharmarāje ॥ 13.3 ॥ kiṃ te tathā matiramuṣya yathāśayaḥ syāttvatpāṇipīḍanavinirmitaye'napāśaḥ । kānmānavānavati no bhuvanaṃ cariṣṇūnnāsāvamutra naratā bhavatīti yuktam ॥ 13.31 ॥ ślokādiha prathamato hariṇā dvitīyāddhūmadhvajena śamanena samaṃ tṛtīyāt । turyācca tasya varuṇena samānabhāvaṃ sā jānatī punaravādi tayā vimugdhā ॥ 13.32 ॥ tvaṃ yā'rthinī kila nale na śubhāya tasyāḥ kva syānnijārpaṇamamuṣya catuṣṭaye te । indrānalāryamatanūjapayaḥpatīnāṃ prāpyaikarūpyamiha saṃsadi dīpyamāne ॥ 13.33 ॥ devaḥ patirviduṣi naiṣa dharājagatyā nirṇīyate na kimu na vriyate bhavatyā । nāyaṃ nalaḥ khalu tavātimahānalābho yadyenamujjhasi varaḥ kataraḥ paraste ॥ 13.34 ॥ indrāgnidakṣiṇadigīśvarapāśibhistāṃ vācaṃ nale taralitātha samāṃ pramāya । sā sindhuveṇiriva vāḍavavītihotraṃ lāvaṇyabhūḥ kamapi bhīmasutāpa tāpam ॥ 13.35 ॥ sāptuṃ prayacchati na pakṣacatuṣṭaye tāṃ tallābhaśaṃsini na pañcamakoṭimātre । śraddhāṃ dadhe niṣadharāḍvimatau matānāmadvaitatattva iva satyatare'pi lokaḥ ॥ 13.36 ॥ kāriṣyate paribhavaḥ kalinā nalasya tāṃ dvāparastu sutanūmadunotpurastāt । bhaimīnalopayamanaṃ piśunau sahete na dvāparaḥ kila kaliśca yuge jagatyām ॥ 13.37 ॥ utkaṇṭhayanpṛthagimāṃ yugapannaleṣu pratyekameṣu parimohayamāṇabāṇaḥ । jānīvahe nijaśilīmukhaśīlisaṃkhyāsāphalyamāpa sa tadā yadi pañcabāṇaḥ ॥ 13.38 ॥ devāniyaṃ niṣādharājarucastyajantī rūpādarajyata nale na vidarbhasubhrūḥ । janmāntarādhigatakarmavipākajanmaivonmīlati kvacana kasyacanānurāgaḥ ॥ 13.39 ॥ kva prāpyate sa patagaḥ paripṛcchyate yaḥ pratyemi tasya hi pureva nalaṃ gireti । sasmāra sasmaramatiḥ prati naiṣadhīyaṃ tatrāmarālayamarālamarālakeśī ॥ 13.4 ॥ ekaikamaikṣata muhurmahatādareṇa bhedaṃ viveda na ca pañcasu kaṃcideṣā । śaṅkāśataṃ vitaratā haratā punastadunmādineva manaseyamidaṃ tadāha ॥ 13.41 ॥ asti dvicandramatirasti janasya tatra bhrāntau dṛgantacipiṭīkaraṇādirādiḥ । svacchopasarpaṇamapi pratimābhimāne bhedabhrame punaramīṣu na me nimittam ॥ 13.42 ॥ kiṃ vā tanoti mayi naiṣadha eva kāvavyūhaṃ vidhāya parihāsamasau vilāsī । vijñānavaibhavabhṛtaḥ kimu tasya vidyā sā vidyate na turagāśayavediteva ॥ 13.43 ॥ eko nalaḥ kimayamanyatamaḥ kimailaḥ kāmo'paraḥ kimu kimu dvayamāśvineyau । kiṃ rūpadheyabharasīmatayā sameṣu teṣveva neha nalamohamahaṃ vahe vā ॥ 13.44 ॥ pūrvaṃ mayā virahaniḥsahayāpi dṛṣṭaḥ so'yaṃ priyastata ito niṣadhādhirājaḥ । bhūyaḥ kimāgatavatī mama sā daśeyaṃ paśyāmi yadvilasitena nalānalīkān ॥ 13.45 ॥ mugdhā dadhāmi kathamitthamathāpaśaṅkāṃ saṃkrandanādikapaṭaḥ sphuṭamīdṛśo'yam । devyānayaiva racitā hi tathā tathaiṣāṃ gāthā yathā digadhipānapi tāḥ spṛśanti ॥ 13.46 ॥ etanmadīyamativañcakapañcakasthe nāthe kathaṃ nu manujasya cakāstu cihnam । lakṣmāṇi tāni kimamī na vahanti hanta barhirmukhā dhutarajastanutāmukhāni ॥ 13.47 ॥ yāce nalaṃ kimamarānathavā tadarthaṃ nityārcanādapi mamāphalinairalaṃ taiḥ । kaṃdarpaśoṣaṇaśilīmukhapātapītakāruṇyanīranidhigahvaradhoracittaiḥ ॥ 13.48 ॥ īśā diśāṃ nalabhuvaṃ pratipadya lekhā varṇiśriyaṃ guṇavatāmapi vaḥ kathaṃ vā । mūrkhāndhakūpapatanādiva pustakānāmastaṃ gataṃ bata paropakṛtivratatvam ॥ 13.49 ॥ yasyeśvareṇa yadalekhi lalāṭapaṭṭe tatsyādayogyamapi yogyamapāsya tasya । kā vāsanāstu bibhṛyāmiha yāṃ hṛdāhaṃ nārkātapairjalajameti himaistu dāham ॥ 13.5 ॥ itthaṃ yatheha madabhāgyamanena manye kalpadrumo'pi sa mayā khalu yācyamānaḥ । saṃkocasaṃjvaradalāṅgulipallavāgrapāṇībhavanbhavati māṃ prati baddhamuṣṭiḥ ॥ 13.51 ॥ devyāḥ kare varaṇamālyamathārpaye vā yo vairaseniriha tatra niveśayeti । saiṣā mayā makhabhujāṃ dviṣatī kṛtā syātsvasmai tṛṇāya tu vihanmi na bandhuratnam ॥ 13.52 ॥ yaḥ syādamīṣu paramāṛthanalaḥ sa mālāmaṅgīkarotu varaṇāya mameti cainām । taṃ prāpayāmi yadi tattu visṛjya lajjāṃ kurve kathaṃ jagati śṛṅvati hī viḍambaḥ ॥ 13.53 ॥ itaranalatulābhāgeṣa śeṣāḥ sudhābhiḥ snapayati mama ceto naiṣadhaḥ kasya hetoḥ । prathamacaramayorvā śabdayorvarṇasakhye vilasati carame'nuprāsabhāsāṃ vilāsaḥ ॥ 13.54 ॥ iti manasi vikalpānudyataḥ saṃtyajantī kvacidapi damayantī nirṇayaṃ nāsasāda । mukhamatha paritāpāskanditānandamasyā mihiraviracitāvaskandaminduṃ nininda ॥ 13.55 ॥ śrīharśaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । svādūtpādabhṛti trayodaśatayādeśyastadīye mahākāvye'yaṃ vyaramannalasya carite sargo rasāmbhonidhiḥ ॥ 13.56 ॥ athādhigantuṃ niṣadheśvaraṃ sā prasādanāmādriyatāmarāṇām । yataḥ surāṇāṃ surabhirnṛṇāṃ tu sā vedhasāsṛjyata kāmadhenuḥ ॥ 14.1 ॥ pradakṣiṇaprakramaṇālavālavilepadhūpācaraṇāmbusekaiḥ । iṣṭaṃ ca mṛṣṭaṃ ca phalaṃ suvānā devā hi kalpadrumakānanaṃ naḥ ॥ 14.2 ॥ śraddhāmayībhūya suparvaṇastānnanāma nāmagrahaṇāgrakaṃ sā । sureṣu hi śraddadhatāṃ namasya sarvāṛthasiddhyaṅgamithaḥ samasyā ॥ 14.3 ॥ yattānnije sā hṛdi bhāvanāyā balena sākṣādakṛtākhilasthān । abhūdabhīṣṭapratibhūḥ sa tasyā varaṃ hi dṛṣṭā dadate paraṃ te ॥ 14.4 ॥ sabhājanaṃ tatra sasarja teṣāṃ sabhājane paśyati vismite sā । āmudyate yatsumanobhirevaṃ phalasya siddhau sumanobhireva ॥ 14.5 ॥ vaiśadyahṛdyairmradimābhirāmairāmodibhistānatha jātijātaiḥ । ānarca gītyanvitaṣaṭpadaiḥ sā stavaprasūnastabakairnavīnaiḥ ॥ 14.6 ॥ hṛtpadmasadmanyadhivāsya buddhyā dadhyāvathaitāniyamekatānā । suparvaṇāṃ hi sphuṭabhāvanā yā sā pūrvarūpaṃ phalabhāvanāyāḥ ॥ 14.7 ॥ bhaktyā tayaiva prasasāda tasyāstuṣṭaṃ svayaṃ devacatuṣṭayaṃ tataḥ । svenānalasya sphuṭatāṃ yiyāsoḥ phūtkṛtyapekṣā kiyatī khalu syāt ॥ 14.8 ॥ prasādamāsādya suraiḥ kṛtaṃ sā sasmāra sārasvatasūktisṛṣṭeḥ । devā hi nānyadvitaranti kiṃtu prasadya te sādhudhiyaṃ dadante ॥ 14.9 ॥ śeṣaṃ nalaṃ pratyamareṇa gāthā yā yā samarthā khalu yena yena । tāṃ tāṃ tadanyena sahālagantīṃ tadā viśeṣaṃ pratisaṃdadhe sā ॥ 14.1 ॥ ekaikavṛtteḥ pratilokapālaṃ pativratātvaṃ jagṛhurdiśāṃ yāḥ । veda sma gāthā militāstadāsāvāśā ivaikasya nalasya vaśyāḥ ॥ 14.11 ॥ yā pāśinaivāzanipāṇinaiva gāthā yamenaiva samāgninaiva । tāmeva mene militāṃ nalasya saiṣā viśeṣāya tadā nalasya ॥ 14.12 ॥ niścitya śeṣaṃ tamasau nareśaṃ pramodamedasvitarāntarābhūt । devyā girāṃ bhāvitabhaṅgirākhyaccittena cintārṇavayādaseyam ॥ 14.13 ॥ sā bhaṅgirasyāḥ khalu vāci kāpi yadbhāratī mūrtimatīyameva । śliṣṭaṃ nigadyādṛta vāsavādīnviśiṣya me naiṣadhamapyavādīt ॥ 14.14 ॥ jagrantha seyaṃ madanugraheṇa vacaḥsrajaḥ spaṣṭayituṃ catasraḥ । dve te nalaṃ lakṣayituṃ kṣamete mamaiva moho'yamaho mahīyān ॥ 14.15 ॥ śliṣyanti vāco yadamūramuṣyāḥ kavitvaśakteḥ khalu te vilāsāḥ । bhūpālalīlāḥ kila lokapālāḥ samāviśanti vyatibhedino'pi ॥ 14.16 ॥ tyāgaṃ mahendrādicatuṣṭasya kimabhyanandatkramasūciasya । kiṃ prerayāmāsa nale ca tanmāṃ sā sūktirasyā mama kaḥ pramohaḥ ॥ 14.17 ॥ parasya dārānkhalu manyamānairaspṛśyamānāmamarairdharitrīm । bhaktyaiva bhartuścaraṇau dadhānāṃ nalasya tatkālamapaśyadeṣā ॥ 14.18 ॥ sureṣu nāpaśyadavaikṣatākṣṇornimeṣamurvībhṛti saṃmukhī sā । iha tvamāgatya nale mileti saṃjñānadānādiva bhāṣamāṇam ॥ 14.19 ॥ nābuddha bālā vibudheṣu teṣu kṣodaṃ kṣiteraikṣata naiṣadhe tu । patye sṛjantyāḥ parirambhamurvyāḥ saṃbhūtasaṃbhedamasaṃśayaṃ sā ॥ 14.2 ॥ svedaḥ svadehasya viyogatāpaṃ nirvāpayiṣyanniva saṃsisṛkṣoḥ । hīrāṅkuraścāruṇi hemanīva nale tayāloki na daivateṣu ॥ 14.21 ॥ sureṣu mālāmamalāmapaśyannale tu bālā malinībhavantīm । imāṃ kimāsādya nalo'dya mṛdvīṃ śraddhāsyate māmiti cintayeva ॥ 14.22 ॥ śriyaṃ bhajantāṃ kiyadasya devāśchāyā nalasyāsti tathāpi naiṣām । itīrayantīva tayā niraikṣi sā naiṣadhe na tridaśeṣu teṣu ॥ 14.23 ॥ cihnairamībhirnalasaṃvidasyāḥ saṃvādamāpa prathamopajātā । sā lakṣaṇavyaktibhireva devaprasādamāsāditamapyabodhi ॥ 14.24 ॥ nale nidhātuṃ varaṇasrajaṃ tāṃ smaraḥ sma rāmāṃ tvarayatyathainām । apatrapā tāṃ niṣiṣedha tena dvayānurodhaṃ tulitaṃ dadhau sā ॥ 14.25 ॥ srajā samāliṅgayituṃ priyaṃ sā rasādadhattaiva bahuprayatnam । stambhatrapābhyāmabhavattadīye spandastu mando'pi na pāṇipadme ॥ 14.26 ॥ tasyā hṛdi vrīḍamanobhavābhyāṃ dolāvilāsaṃ samavāpyamāne । sthitaṃ dhṛtaiṇāṅkakulātapatre śṛṅgāramāliṅgadadhīśvaraśrīḥ ॥ 14.27 ॥ karaḥ srajā sajjatarastadīyaḥ priyonmukhaḥ sanvirarāma bhūyaḥ । priyānanasyārdhapathaṃ yayau ca pratyāyayau cāticalaḥ kaṭākṣaḥ ॥ 14.28 ॥ tasyāḥ priyaṃ cittamupetameva prabhūbabhūvākṣi na tu prayātum । satyaḥ kṛtaḥ spaṣṭamabhūttadānīṃ tayākṣṇi lajjeti janapravādaḥ ॥ 14.29 ॥ kathaṃ kathaṃcinniṣadheśbarasya kṛtvāsyapadmaṃ daravīkṣitaśri । vāgdevatāyā vadanendubimbaṃ trapāvatī sākṛta sāmidṛṣṭam ॥ 14.3 ॥ ajānatīvedamavocadenāmākūtamasyāstadavetya devī । bhāvastrapormipratisīrayā te na dīyate lakṣayituṃ mamāpi ॥ 14.31 ॥ devyāḥ śrutau neti nalārdhanāmni gṛhīta eva trapayā nipītā । athāṅgulīraṅgulibhirmṛśantī dūraṃ sā namayāṃcakāra ॥ 14.32 ॥ kare vidhṛtyeśvarayā girāṃ sā pānthā pathīndrasya kṛtā vihasya । vāmeti nāmaiva babhāja sārdhaṃ purandhrisādhāraṇasaṃvibhāgam ॥ 14.33 ॥ vihasya haste'tha vikṛṣya devī netuṃ prayātā'bhi mahendrametām । bhramādiyaṃ dattamivāhidehe tataścamatkṛtya karaṃ cakarṣa ॥ 14.34 ॥ bhaimīṃ nirīkṣyābhimukhīṃ maghonaḥ svārājyalakṣmīrabhṛtābhyasūyām । dṛṣṭvā tatastatparihāriṇīṃ tāṃ vrīḍaṃ biḍaujaḥpravaṇābhyapādi ॥ 14.35 ॥ tvattaḥ śrutaṃ neti nale mayātaḥ paraṃ vadasvetyuditātha devyā । hīmanmathadvairatharaṅgabhūmī bhaimī dṛśā bhāṣitanaiṣadhābhūt ॥ 14.36 ॥ hasatsu bhaimīṃ diviṣatsu pāṇau pāṇim praṇīyāpsarasāṃ rasātsā । āliṅgya nītvākṛta pānthadurgāṃ bhūpāladikpālakulādhvamadhyam ॥ 14.37 ॥ ādeśitāmapyavalokya mandaṃ mandaṃ nalasyaiva diśā calantīm । bhūyaḥ surānardhapathādathāsau tāneva tāṃ netumanā nunoda ॥ 14.38 ॥ mukhābjamāvartanalolanālaṃ kṛtvālihūṃhūṃravalakṣyalakṣyam । bhīmodbhavā tāṃ nunude'ṅkapālīṃ devyā navoḍheva dṛḍhāṃ vivoḍhuḥ ॥ 14.39 ॥ devī kathaṃcitkhalu tāmadevadrīcīṃ bhavantīṃ smitasiktasṛkkā । āha sma māṃ pratyapi te punaḥ kā śaṅkā śaśāṅkādadhikāṣyabimbe ॥ 14.4 ॥ eṣāmakṛtvā caraṇapraṇāmameṣāmanujñāmanavāpya samyak । suparvavaire tava vairaseniṃ varītumīhā kathamaucitīyam ॥ 14.41 ॥ itīrite viśvasitāṃ punastāmādāya pāṇau diviṣatsu devī । kṛtvā praṇamrāṃ vadati sma sā tān bhakteyamarhatyadhunānukampām ॥ 14.42 ॥ yuṣmānvṛṇīte na bahūnsatīyaṃ śeṣāvamānācca bhavatsu naikam । tadvaḥ sametānnṛpamenamaṃśānvarītumanviṣyati lokapālāḥ ॥ 14.43 ॥ bhaimyā srajaḥsañjanayā pathi prāksvayaṃvaraṃ saṃjanayāṃbabhūva । saṃbhogamāliṅganayāsya vedhāḥ śeṣaṃ tu kaṃ hantumiyadyatadhve ॥ 14.44 ॥ varṇāśramācārapathātprajābhiḥ svābhiḥ sahaivāskhalate nalāya । praseduṣo vedṛśavṛttabhaṅgyā ditsaiva kīrterbhuvamānayadvaḥ ॥ 14.45 ॥ iti śrute'syā vacasaiva hāsyātkṛtvā salāsyādharamāsyabimbam । bhrūvibhramākūtakṛtābhyanujñeṣveteṣu tāṃ sātha nalāya ninye ॥ 14.46 ॥ mandākṣanispandatanormanobhūduṣpreramapyānayati sma tasyāḥ । madhūkamālāmadhuraṃ karaṃ sā kaṇṭhopakaṇṭhaṃ vasudhāsudhāṃśoḥ ॥ 14.47 ॥ athābhilikhyeva samarpyamāṇāṃ rājiṃ nijasvīkaraṇākṣarāṇām । dūrvāṅkurāḍhyāṃ nalakaṇṭhanāle vadhūrmadhūkasrajamutsasarja ॥ 14.48 ॥ tāṃ dūrvayā śyāmalayātivelaṃ śṛṅgārabhāṣaṃnibhayā suśobhām । mālāṃ prasūnāyudhapāśabhāsaṃ kaṇṭhena bhūbhṛdbibharāṃbabhūva ॥ 14.49 ॥ dūrvāgrajāgratpulakāvaliṃ tāṃ nalāṅgamaṅgādbhṛśamullasantīm । mānena manye namitānanā sā sāsūyamālokata puṣpamālām ॥ 14.5 ॥ kāpi pramodāsphuṭanirjihānavarṇeva yā maṅgalagītirāsām । saivānanebhyaḥ purasundarīṇāmuccairulūludhvaniruccacāra ॥ 14.51 ॥ sā nirmale tasya madhūkamālā hṛdi sthitā ca pratibimbitā ca । kiyatyamagnā kiyatī ca magnā puṣpeṣubāṇāliriva vyaloki ॥ 14.52 ॥ romāṇi sarvāṇyapi bālabhāvādvaraśriyaṃ vīkṣitumutsukāni । tasyāstadā kaṇṭakitāṅgayaṣṭerudgrīvikādānamivānvabhūvan ॥ 14.53 ॥ romāṅkurairdanturitākhilāṅgī ramyādharā sā sutarāṃ vireje । śaravyadaṇḍaiḥ śritamaṇḍanaśrīḥ smārī śaropāsanavedikeva ॥ 14.54 ॥ ceṣṭā vyaneśannikhilāstadāsyāḥ smareṣuvātairiva tā vidhūtāḥ । abhyarthya nītāḥ kalinā muhūrtaṃ lābhāya tasya bahu ceṣṭituṃ vā ॥ 14.55 ॥ tannyastamālyaspṛśi yannalasya svedaṃ kare pañcaśaraścakāra । bhaviṣyadudvāhamahotsavasya hastodakaṃ tajjanayāṃbabhūva ॥ 14.56 ॥ tūlena tasyāstulanā mṛdostatkamprā'stu sā manmathabāṇavātaiḥ । citrīyitaṃ tattu nalo yaduccairabhūtsa bhūbhṛtpṛthuvepathustaiḥ ॥ 14.57 ॥ dṛśorapi nyastamivāsta rājñāṃ rāgāddṛgambupratibimbimālyam । nṛpasya tatpītavatorivākṣṇoḥ prālambyamālambanayuktamantaḥ ॥ 14.58 ॥ stambhastathālambhitamāṃ nalena bhaimīkarasparśamudaḥ prasādaḥ । kaṃdarpalakṣyīkaraṇārpitasya stambhasya dambhaṃ sa ciraṃ yathāpat ॥ 14.59 ॥ utsṛjya sāmrājyamivātha bhikṣāṃ tāruṇyamullaṅghya jarāmivārāt । taṃ cārumākāramupekṣya yāntaṃ nijāṃ tanūmādadire digīśāḥ ॥ 14.6 ॥ māyānalatvaṃ tyajato nilīnaiḥ pūrvairahaṃpūrvikayā maghonaḥ । bhīmodbhavāsāttvikabhāvaśobhā didṛkṣayevāvirabhāvi netraiḥ ॥ 14.61 ॥ gotrānukūlatvabhave vivāhe tatprātikūlyādiva gotraśatruḥ । puraścakāra pravaraṃ varaṃ yamāyansakhāyaṃ dadṛśe tayā saḥ ॥ 14.62 ॥ svakāmasaṃmohamahāndhakāranirvāpamicchanniva dīpikābhiḥ । udgatvarībhiśchuritaṃ vitene nijaṃ vapurvāyusakhaḥ śikhābhiḥ ॥ 14.63 ॥ patyau vṛte bhīmajayā na vahnāvahnā svamahnāya nijuhnuve yaḥ । janādapatrapya sa hā sahāyastasya prakāśo'bhavadaprakāśaḥ ॥ 14.64 ॥ sadaṇḍamālaktakanetracaṇḍaṃ tamaḥkiraṃ kāyamadhatta kālaḥ । tatkālamantaḥkaraṇaṃ nṛpāṇāmadhyāsituṃ kopa ivopanamraḥ ॥ 14.65 ॥ dṛggocaro'bhūdatha citraguptaḥ kāyastha uccairguṇa etadīyaḥ । ūrdhvaṃ tu pattrasya maṣīda eko maṣerdadañcopari pattramanyaḥ ॥ 14.66 ॥ tasyāṃ manobandhavimocanasya kṛtasya tatkālamiva pracetāḥ । pāśaṃ dadhānaḥ karabaddhavāsaṃ vibhurbabhāvāpyamavāpya deham ॥ 14.67 ॥ sahadvitīyaḥ striyamabhyupeyādevaṃ sa durbudhya nayopadeśam । anyāṃ sabhāryaḥ kathamṛcchatīti jalādhipo'bhūdasahāya eva ॥ 14.68 ॥ devyāpi divyā'nu tanuḥ prakāśīkṛtā mudaścakrabhṛtaḥ sṛjantī । anihnutaistāmavadhārya cihnaistadvāci bālā śithilādbhutābhūt ॥ 14.69 ॥ vilokake nāyakamelake'sminrūpānyatākautukadarśibhistaiḥ । bādhā batendrādibhirindrajālavidyāvidāṃ vṛttivadhādvyadhāyi ॥ 14.7 ॥ vilokya tāvāptadurāpakāmau parasparapremarasābhirāmau । atha prabhuḥ prītamanā babhāṣe jāmbūnadorvīdharasārvabhaumaḥ ॥ 14.71 ॥ vaidarbhi dattastava tāvadeṣa varo durāpaḥ pṛthivīśa eva । dūtyaṃ tu yattvaṃ kṛtavānamāyaṃ nala prasādastvayi tanmamāyam ॥ 14.72 ॥ pratyakṣalakṣyāmavalambya mūrtiṃ hutāni yajñeṣu tavopabhokṣye । saṃśerate'smābhiravīkṣya bhuktaṃ makhaṃ hi mantrādhikadevabhāve ॥ 14.73 ॥ bhavānapi tvaddayitāpi śeṣe sāyujyamāsādayataṃ śivābhyām । pretyāsmi kīdṛgbhaviteti cintā saṃtāpamantastanute hi jantoḥ ॥ 14.74 ॥ tavopavārāṇasi nāmacihnaṃ vāsāya pāresi puraṃ purāsti । nirvātumicchorapi tatra bhaimīsaṃbhogasaṃkocabhiyādhikāśi ॥ 14.75 ॥ dhūmāvaliśmaśru tataḥ suparvā mukhaṃ makhāsvādavidāṃ tamūce । kāmaṃ madīkṣāmayakāmadhenoḥ payāyatāmabhyudayastvadīyaḥ ॥ 14.76 ॥ yā dāhapākaupayikī tanurme bhūyāttvadicchāvaśavartinī sā । tayā parābhūtatanoranaṅgāttasyāḥ prabhuḥ sannadhikastvamedhi ॥ 14.77 ॥ astu tvayā sādhitamannamīnarasādi pīyūṣarasātiśāyi । yadbhūpa vidmastava sūpakārakriyāsu kautūhalaśāli śīlam ॥ 14.78 ॥ vaivasvato'pi svata eva devastuṣṭastamācaṣṭa dharādhirājam । varapradānāya tavāvadānaiściraṃ madīyā rasanoddhureyam ॥ 14.79 ॥ sarvāṇi śastrāṇi tavāṅgacakrairāvirbhavantu tvayi śatrujaitre । avāpyamasmādadhikaṃ na kiṃcijjāgarti vīravratadīkṣitānām ॥ 14.8 ॥ kṛcchraṃ gatasyāpi daśāvipākaṃ dharmānna cetaḥ skhalatu tvadīyam । amuñcataḥ puṇyamananyabhakteḥ svahastavāstavya iva trivargaḥ ॥ 14.81 ॥ smitāñcitāṃ vācamavocadenaṃ prasannacetā nṛpatiṃ pracetāḥ । pradāya bhaimīmadhunā varau tu dadāmi tadyautakakautukena ॥ 14.82 ॥ yatrābhilāṣastava tatra deśe nanvastu dhanvanyapi tūrṇamarṇaḥ । āpo vahantīha hi lokayātrāṃ yathā na bhūtāni tathā'parāṇi ॥ 14.83 ॥ prasāritāpaḥ śucibhānunāstu maruḥ samudratvamapi prapadya । bhavanmanaskāralavodgamena kramelakānāṃ nilayaḥ pureva ॥ 14.84 ॥ amlānirāmodabharaśca divyaḥ puṣpeṣu bhūyādbhavadaṅgasaṅgāt । dṛṣṭaṃ prasūnopamayā mayānyanna dharmaśarmobhayakarmaṭhaṃ yat ॥ 14.85 ॥ vāgdevatāpi smitapūrvamurvīsuparvarājaṃ rabhasādbabhāṣe । tvatpreyasīsaṃmadamācarantyā matkiṃ na kiṃcidgrahaṇocitaṃ te ॥ 14.86 ॥ artho vinaivāṛthanayopasīdannālpo'pi dhīrairavadhīraṇīyaḥ । mānyena manye vidhinā vitīrṇaḥ sa prītidāyo bahu mantumarhaḥ ॥ 14.87 ॥ avāmāvāmārdhe sakalamubhayākāraghaṭanāddvidhābhūtaṃ rūpaṃ bhagavadabhidheyaṃ bhavati yat । tadantarmantraṃ me smaraharamayaṃ sendumamalaṃ nirākāraṃ śaśvajjapa narapate sidhyatu sate ॥ 14.88 ॥ sarvāṅgīṇarasāmṛtastimitayā vācā sa vācaspatiḥ sa svargīyamṛgīdṛśāmapi vaśīkārāya mārāyate । yasmai yaḥ spṛhayatyanena sa tadevāpnoti iṃ bhūyasā yenāyaṃ hṛdaye sthitaḥ sukṛtinā amnmantracintāmaṇiḥ ॥ 14.89 ॥ puṣpairabhyarcya gandhādibhirapi subhagaiścāruhaṃsena māṃ cenniryāntīṃ mantramūrtiṃ japati mayi matiṃ nyasya mayyeva bhaktaḥ । tatprāpte vatsarānte śirasi karamasau yasya kasyāpi dhatte so'pi ślokānakāṇḍe racayati rucirānkautukaṃ dṛśyamasyāḥ ॥ 14.9 ॥ guṇānāmāsthānīṃ nṛpatilakanārīti viditāṃ rasasphītāmantastava ca tava vṛtte ca kavituḥ । bhavitrī vaidarbhīmadhikamadhikaṇṭhaṃ racayituṃ parīrambhakrīḍācaraṇaśaraṇāmanvahamaham ॥ 14.91 ॥ bhavadvṛttastoturmadupahitakaṇṭhasya kaviturmukhātpuṇyaiḥ ślokaistvayi ghanamudeyaṃ janamude । tataḥ puṇyaślokaḥ kṣitibhuvanalokasya bhavitā bhavānākhyātaḥ sankalikaluṣahārī haririva ॥ 14.92 ॥ devī ca te ca jagadurjagaduttamāṅgaratnāya te kathaya kaṃ vitarāma kāmam । kiṃcittvayā nahi pativratayā durāpaṃ bhasmāstu yastava bata vratalopamicchuḥ ॥ 14.93 ॥ kūṭakāyamapahāya no vapurbibhratastvamasi vīkṣya vismitā । āptumākṛtimato manīṣitāṃ vidyayā hṛdi tavāpyudīyatām ॥ 14.94 ॥ itthaṃ vitīrya varamambaramāśrayatsu teṣu kṣaṇādudalasadvipulaḥ praṇādaḥ । uttiṣṭhatāṃ parijanālapanairnṛpāṇāṃ svarvāsivṛndahatadundubhinādasāndraḥ ॥ 14.95 ॥ na doṣaṃ vidveṣādapi niravakāśaṃ guṇamaye vareṇa prāptāstre na samarasamārambasadṛśam । jaguḥ puṇyaślokaṃ pratinṛpatayaḥ kiṃtu vidadhuḥ svaniśvāsairbhaimīhṛdayamudayannirbharadayam ॥ 14.96 ॥ bhūbhṛdbhirlambhitā'sau karuṇarasanadīmūrtimaddevatātvaṃ tātenābhyarthyayogyāḥsapadinijasakhīrdāpayāmāsatebhyaḥ । vaidarbhyāste'pyalābhātkṛtagamanamanaḥprāṇavāñchāṃ vijaghnuḥ sakhyaḥ saṃśikṣya vidyāḥ satatadhṛtavayasyānukārābhirābhiḥ ॥ 14.97 ॥ ahaha saha maghonā śrīpratiṣṭhāsamāne nilayamabhi nale'tha svaṃ pratiṣṭhāsamāne । apatadamarabharturmūrtibaddheva kīrtirgaladalimadhubāṣpā puṣpavṛṣṭirnabhastaḥ ॥ 14.98 ॥ svasyāmarairnṛpatimaṃśamamuṃ tyajadbhiraṃśacchidākadanameva tadādhyagāmi । utkā sma paśyati nivṛtya nivṛtya yāntī vāgdevatapi nijavibhramadhāma bhaimīm ॥ 14.99 ॥ sānandaṃtanujāvivāhanamahe bhīmaḥ sa bhūmīpatirvaidarbhīniṣadheśvarau nṛpajanāniṣṭoktinirmṛṣṭaye । svāni svāni dharādhipāśca śibirāṇyuddiśya yāntaḥ kramādeko dvau bahabaścakāra sṛjataḥ smātenire maṅgalam ॥ 14.1 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । yātastasya caturdaśaḥ śaradijajyotsnācchasūktermahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ ॥ 14.101 ॥ athopakāryā niṣadhāvanīpatirnijāmayāsīdvaraṇasrajāñcitaḥ । vasūni varṣansubahūni bandināṃ viśiṣyabhaimīguṇakīrtanākṛtām ॥ 15.1 ॥ tathā pathi tyāgamayaṃ vitīrṇavānyathātibhārādhigamena māgadhaiḥ । tṛṇīkṛtaṃ ratnanikāya muccakaiścikāya lokaściramuñchamutsukaḥ ॥ 15.2 ॥ trapāsya na syātsadasi striyānvayātkuto'tirūpaḥ sukhabhājanaṃ janaḥ । amūdṛśī tatkavibandivarṇanairavākkṛtā rājakarañjilokavāk ॥ 15.3 ॥ adoṣatāmeva satāṃ vivṛṇvate dviṣāṃ mṛṣādoṣakaṇādhiropaṇāḥ । na jātu satye sati dūṣāṇe bhavedalīkamādhātumavadyamudyamaḥ ॥ 15.4 ॥ vidarbharājo'pi samaṃ tanūjayā praviśya hṛṣyannavarodhamātmanaḥ । śaśaṃsa devīmanujātasaṃśayāṃ pratīccha jāmātaramutsuke nalam ॥ 15.5 ॥ tanutviṣā yasya tṛṇaṃ sa manmathā kulaśriyā yaḥ pavitāsmadanvayam । jagattrayīnāyakamelake varaṃ sutāṃ paraṃ veda vivektumīdṛśam ॥ 15.6 ॥ sṛjantu pāṇigrahamaṅgalocitā mṛgīdṛśaḥ strīsamayaspṛśaḥ kriyāḥ । śṛutismṛtīnāṃ tu vayaṃ vidadhmahe vidhīniti smāha ca niryayau ca saḥ ॥ 15.7 ॥ nirīya bhūpena nirīkṣitānanā śaśaṃsa mauhūrtikasaṃsadaṃśakam । guṇairarīṇairudayāstanistuṣāṃ tadā sa dātuṃ tanayāṃ pracakrame ॥ 15.8 ॥ athāvadaddūtamukhaḥ sa naiṣadhaṃ kulaṃ ca bālā ca mamānukampyatām । sa pallavatvadya manorathāṅkruraścireṇa nastvaccaraṇodakairiti ॥ 15.9 ॥ tathotthitaṃ bhīmavacaḥpratidhvaniṃ nipīya dūtasya sa vaktragahvarāt । vrajāmi vande caraṇau guroriti bruvanpradāya prajighāya taṃ bahu ॥ 15.1 ॥ nipītadūtālapitastato nalaṃ vidarbhabhartāgamayāṃbabhūva saḥ । niśāvasāne śrutatāmracūḍavāgyathā rathāṅgastapanaṃ dhṛtādaraḥ ॥ 15.11 ॥ kvacittadālepanadānapaṇḍitā kamapyahaṃkāramagātpuraskṛtā । alambhi tuṅgāsanasaṃniveśanādapūpanirmāṇavidagdhayādaraḥ ॥ 15.12 ॥ mukhāni muktāmaṇitoraṇodgatairmarīcibhiḥ pānthavilāsamāśritaiḥ । purasya tasyākhilaveśmanāmapi pramodahāsacchuritāni rejire ॥ 15.13 ॥ pathāmanīyanta tathādhivāsanānmadhuvratānāmapi dattavibhramāḥ । vitānatāmātapanirbhayāstadā paṭacchidākālikapuṣpajāḥ srajaḥ ॥ 15.14 ॥ vibhūṣaṇaiḥ kañcukitā babhuḥ prajā vicitracitraiḥ snapitatviṣo gṛhāḥ । babhūva tasminmaṇikuṭṭimaiḥ pure vapuḥ svamurvyāḥ parivartitopamam ॥ 15.15 ॥ tadā nisasvānatamāṃ ghanaṃ ghanaṃ nanāda tasminnitarāṃ tataṃ tatam । avāpuruccaiḥ suṣirāṇi rāṇitāmamānamānaddhamiyattayādhvanīt ॥ 15.16 ॥ vipañcirācchādi na veṇubhirna te praṇītagītairna ca te'pi jharjharaiḥ । na te huhukkena na so'pi ḍhakkayā na mardalaiḥ sāpi na te'pi ḍhakkayā ॥ 15.17 ॥ vicitravāditraninādamūrcchitaḥ sudūracārī janatāmukhāravaḥ । mamau na karṇeṣu digantadantināṃ payodhipūrapratinādameduraḥ ॥ 15.18 ॥ udasya kumbhīratha śātakumbhajāścatuṣkacārutviṣi vedikodare । yathākulācāramathāvanīndrajāṃ purandhrivargaḥ snapayāṃbabhūva tām ॥ 15.19 ॥ vijitya dāsyādiva vārihāritāmavāpitāstatkucayordvayena tāḥ । śikhāmavākṣuḥ sahakāraśākhinastrapābharamlānimivānatairmukhaiḥ ॥ 15.2 ॥ asau muhurjātajalābhiṣecanā kramāddukūlena sitāṃśunojjvalā । dvayasya varṣāśaradāṃ tadātanīṃ sanābhitāṃ sādhu babandha saṃdhyayā ॥ 15.21 ॥ purā prabhinnāmbudadurdinīkṛtāṃ nininda candradyutisundarīṃ divam । śiroruhaugheṇa ghanena varṣatā kvaciddukūlena sitāṃśunojjvalā ॥ 15.22 ॥ virejire taccikurotkarāḥ kirāḥ kṣāṇaṃ galannirmalavārivipruṣām । tamaḥsuhṛccāmaranirjayārjitāḥ sitā vamantaḥ khalu kīrtimuktikāḥ ॥ 15.23 ॥ mradīyasā snānajalasya vāsasā pramārjanenādhikamujjvalīkṛtāḥ । adabhramabhrājata sāśmaśāṇanātprakāśarociḥpratimeva hemajā ॥ 15.24 ॥ tadā tadaṅgasya bibharti vibhramaṃ vilepanāmodamucaḥ sphuradrucaḥ । darasphuratkāñcanaketakīdalātsuvarṇamabhyasyati saurabhaṃ yadi ॥ 15.25 ॥ avāpitāyāḥ śucivedikāntaraṃ kalāsu tasyāḥ sakalāsu paṇḍitāḥ । kṣaṇena sakhyaściraśikṣaṇaiḥ sphuṭaṃ pratipratīkaṃ pratikarma nirmamuḥ ॥ 15.26 ॥ vināpi bhūṣāmavadhiḥ śriyāmiyaṃ vyabhūṣi vijñābhiradarśi cādhikā । na bhūṣayaiṣādhicakāsti kiṃ tu sānayeti kasyāstu vicāracāturī vidhāya ॥ 15.27 ॥ bandhūkapayojapūjane kṛtāṃ vidhorgandhaphalībaliśriyam । nininda labdhādharalocanārcanaṃ manaḥśilācitrakametya tanmukham ॥ 15.28 ॥ mahīmadhonāṃ madanāndhatātamītamaḥpaṭārambhaṇatantusaṃtatiḥ । abandhi tanmūrdhajapāśamañjarī kayāpi dhūpagrahadhūmakomalā ॥ 15.29 ॥ punaḥpunaḥ kācana kurvatī kacacchaṭādhiyā dhūpajadhūmasaṃyamam । sakhī smitaistarkitatannijabhramā babandha tanmūrdhajacāmaraṃ cirāt ॥ 15.3 ॥ valasya kṛṣṭeva halena bhāti yā kalindakanyā ghanabhaṅgabhaṅgurā । tadārpitaistāṃ karuṇasya kuḍnalairjahāsa tasyāḥ kuṭilā kacacchaṭā ॥ 15.31 ॥ dhṛtaitayā hāṭakapaṭṭikālike babhūva keśāmbudavidyudeva sā । mukhendusaṃbandhavaśātsudhājuṣaḥ sthiratvamūhe niyataṃ tadāyuṣaḥ ॥ 15.32 ॥ lalāṭikāsīmani cūrṇakuntalā babhuḥ sphuṭaṃ bhīmanarendrajanmanaḥ । manaḥśilācitrakadīpasaṃbhavā bhrāmībhṛtaḥ kajjaladhūmavallayaḥ ॥ 15.33 ॥ apāṅgamāliṅgya tadīyamuccakairadīpi rekhā janitāñjanena yā । apāti sūtraṃ tadiva dvitīyayā vayaḥśriyā vardhayituṃ vilocane ॥ 15.34 ॥ anaṅgalīlābhirapāṅgadhāvinaḥ kanīnikānīlamaṇeḥ punaḥ punaḥ । tamisravaṃśaprabhavena raśminā svapaddhatiḥ sā kimarañji nāñjanaiḥ ॥ 15.35 ॥ aseviṣātāṃ suṣamāṃ vidarbhajādṛśāvavāpyāñjanarekhayā'nvayam । bhujadvayajyākiṇapaddhatispṛśoḥ smareṇa bāṇīkṛtayoḥ payojayoḥ ॥ 15.36 ॥ tadakṣitatkālatulāgasā nakhaṃ nikhāya kṛṣṇasya mṛgasya cakṣuṣī । vidhiryaduddhartumiyeṣa tattayoradūravartikṣatatā sma śaṃsati ॥ 15.37 ॥ vilocanābhyāmatimātrapīḍite vataṃsanīlāmburuhadvayīṃ khalu । tayoḥ pratidvandvidhiyādhiropayāṃbabhūvaturbhīmasutāśrutī tataḥ ॥ 15.38 ॥ dhṛtaṃ vataṃsotpalayugmametayā vyarājadasyāṃ patite dṛśāviva । manobhuvāndhyaṃ gamitasya paśyataḥ sthite lagitvā rasikasya kasyacit ॥ 15.39 ॥ vidarbhaputrīśravaṇāvataṃsikāmaṇīmahaḥkiṃśukakārmukodare । udītanetrotpalabāṇasaṃbhṛtirnalaṃ paraṃ lakṣyamavaikṣata smaraḥ ॥ 15.4 ॥ anācarattathyamṛṣāvicāraṇāṃ tadānanaṃ karṇalatāyugena kim । babandha jitvā maṇikuṇḍale vidhū dvicandrabuddhyā kathitāvasūyakau ॥ 15.41 ॥ avādi bhaimī paridhāpya kuṇḍale vayasyayābhyāmabhitaḥ samanvayaḥ । tvadānanendoḥ priyakāmajanmani śrayatyayaṃ daurudharīṃ dhuraṃ dhruvam ॥ 15.42 ॥ niveśitaṃ yāvakarāgadīptaye lagattadīyādharasīmni sikthakam । rarāja tatraiva nivastumutsukaṃ madhūni nirdhūya sudhāsadharmaṇi ॥ 15.43 ॥ svareṇa vīṇetyaviśeṣaṇaṃ purā sphurattadīyā khalu kaṇṭhakandalī । avāpya tantrīratha saapta muktikāsarānarājatparivādinī sphuṭam ॥ 15.44 ॥ upāsyamānāviva śikṣituṃ tato mṛdutvamaprauḍhamṛṇālanālayā । virejaturmāṅgalikena saṃgatau bhujau sudatyā valayena kambunaḥ ॥ 15.45 ॥ padadvaye'syā navayāvarañjanā janaistadānīmudanīyatārpitā । cirāya padmau parirabhya jāgratī niśīva viśliṣya navā ravidyutiḥ ॥ 15.46 ॥ kṛtāparādhaḥ sutanoranantaraṃ vicintya kāntena samaṃ samāgamam । sphuṭaṃ siṣeva kusumeṣupāvakaḥ sa rāgacihnaścaraṇau na yāvakaḥ ॥ 15.47 ॥ svayaṃ tadaṅgeṣu gateṣu cārutāṃ paraspareṇaiva vibhūṣiteṣu ca । kimūcire'laṃkaraṇāni tāni taddṛthaiva teṣāṃ karaṇaṃ babhūva yat ॥ 15.48 ॥ kramādhikāmuttaramuttaraṃ śriyaṃ pupoṣa yāṃ bhūṣaṇacumbanairiyam । puraḥ purastasthuṣi rāmaṇīyake tayā babādhe'vadhibuddhidhoraṇiḥ ॥ 15.49 ॥ maṇīsanābhau mukurasya maṇḍale babhau nijāsyapratibimbadarśinī । vidhoradūraṃ svamukhaṃ vidhāya sā nirūpayantīva viśeṣametayoḥ ॥ 15.5 ॥ jitastadāsyena kalānidhirdadhe dvicandradhīsākṣikamāyakāyatām । tathāpi jigye yugapatsakhīyugapradarśitādarśabahūbhaviṣṇunā ॥ 15.51 ॥ kimāliyugmārpitadarpaṇadvaye tadāsyamekaṃ bahu cānyadambujam । himeṣu nirvāpya niśāsamādhibhistadīyasālokyamitaṃ vyalokyata ॥ 15.52 ॥ palāśadāmetimilacchilīmukhairvṛtā vibhūṣāmaṇiraśmikārmukaiḥ । alakṣi lakṣairdhanuṣāmasau tadā ratīśasarvasvatayā'bhirakṣitā ॥ 15.53 ॥ viśeṣatīrthairiva jahnunandinī guṇairivājānikarāgabhūmitā । jagāma bhāgyairiva nītirujjvalairvibhūṣaṇaistatsuṣamā mahārdhatām ॥ 15.54 ॥ nalātsvavaiśvastyamanāptumānatā nṛpastriyo bhīmamahotsavāgatāḥ । tadaṅghrilākṣāmadadhanta maṅgalaṃ śiraḥsu sindūramiva priyāyuṣe ॥ 15.55 ॥ amoghabhāvena sanābhitāṃ gatāḥ prasannagīrvāṇavarākṣarasrajām । tataḥ praṇamrādhijagāma sā hriyā gururgurubrahmapativratāśiṣāḥ ॥ 15.56 ॥ tathaiva tatkālamathānujīvibhiḥ prasādhanāsañjanaśilpapāragaiḥ । nijasya pāṇigrahaṇakṣaṇocitā kṛtā nalasyāpi vibhorvibhūṣaṇā ॥ 15.57 ॥ nṛpasya tatrādhikṛtāḥ punaḥ punarvicārya tānbandhamavāpipankacān । kalāpalīlopanidhirgaruttyajaḥ sa yairapālāpi kalāpisaṃpadaḥ ॥ 15.58 ॥ patattriṇāṃ drādhimaśālinā dhanurguṇena saṃyogajuṣāṃ manobhuvaḥ । kacena tasyārjitamārjanaśriyā sametya saubhāgyamalambhi kuṅnalaiḥ ॥ 15.59 ॥ anardhyaratnaughamayena maṇḍito rarāja rājā mukuṭena mūrdhani । vanīpakānāṃ sa hi kalpabhūruhastato vimuñcanniva mañjumañjarīm ॥ 15.6 ॥ nalātsvavaiśvastyamanāptumānatā nṛpastriyo bhīmamahotsavāgatāḥ । tadaṅghrilākṣāmadadhanta maṅgalaṃ śiraḥsu sindūramiva priyāyuṣe ॥ 15.61 ॥ amoghabhāvena sanābhitāṃ gatāḥ prasannagīrvāṇavarakṣarasrajām । tataḥ praṇamrādhijagāma sā hriyā gururgurubrahmapativratāśiṣaḥ ॥ 15.62 ॥ tathaiva tatkālamathānujīvibhiḥ prasādhanāsajanaśilpapāragaiḥ । nijasya pāṇigrahaṇakṣaṇocitā kṛtā nalasyāpi vibhorvibhūṣaṇā ॥ 15.63 ॥ nṛpasya tatrādhikṛtāḥ punaḥ punarvicārya tānbandhamavāpipankacāṇ । kalāpalīlopanidhirgaruttyajaḥ sa yairapālāpi kalāpisaṃpadaḥ ॥ 15.64 ॥ patattriṇāṃ drādhimaśālinā dhanurguṇena saṃyogajuṣāṃ manobhuvaḥ । kacena tasyārjitamārjanaśriyā sametya saubhāgyamalambhi kugnalaiḥ ॥ 15.65 ॥ anardhyaratnaighamayena maṇḍito rarāja rāja mukuṭena mūrdhati । vanīpakānāṃ sa hi kalpabhūruhastato vimuñcanniva mañjumañjarīm ॥ 15.66 ॥ nalasya bhāle maṇivīrapaṭṭikānibhena lagnaḥ paridhirvidhorbabhau । tadā śaśāṅkādhikarūpatāṃ gate tadānane mātumaśaknuvanniva ॥ 15.67 ॥ babhūva bhaimyāḥ khalu mānasaukasaṃ jighāṃsato dhairyabharaṃ manobhuvaḥ । upabhru tadvartulacitrarūpiṇī dhanuḥsamīpe gulikeva saṃbhṛtā ॥ 15.68 ॥ acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā । śriyaṃ śritā kācana tārakāsakhī kṛtā śaśāṅkasya tayāṅkavartinī ॥ 15.69 ॥ na yāvadagnibhramametyudūḍhatāṃ nalasya bhaimīti harerdurāśayā । sa bindurinduḥ prahitaḥ kimasya sā na veti bhāle paṭhituṃ lipīmiva ॥ 15.7 ॥ kapolapālījanijānubimbayoḥ samāgamātkuṇḍalamaṇḍaladvayī । nalasya tatkālamavāpa cittabhūratha sphuraccakracatuṣkacārutām ॥ 15.71 ॥ śritāsya kaṇṭhaṃ guruvipravandanādvinamramoleścibukāgracumbinī । avāpa muktāvalirāsyacandramaḥsravatsudhātundilabinduvṛndatām ॥ 15.72 ॥ yato'jani śrīrbalavānbalaṃ dviṣanbabhūva yasyājiṣu vāraṇena saḥ । apūpurattānkamalārthino ghanānsamudrabhāvaṃ sa babhāra tadbhujaḥ ॥ 15.73 ॥ kṛtārthayannarthijanānanārataṃ babhūva tasyāmarabhūruhaḥ karaḥ । tadīyamūle nihitaṃ dvitīyavaddhruvaṃ dadhe kaṅkaṇamālavālatām ॥ 15.74 ॥ rarāja dormaṇḍanamaṇḍalījuṣoḥ sa vajramāṇikyasitāruṇatviṣoḥ । miṣeṇa varṣandaśadiṅmukhonmukhau yaśaḥpratāpāvavanījayārjitau ॥ 15.75 ॥ ghane samastāpaghanāvalambināṃ vibhūṣaṇānāṃ maṇimaṇḍale nalaḥ । svarūparekhāmavalokya niṣphalīcakāra sevācaṇadarpaṇārpaṇām ॥ 15.76 ॥ vyaloki lokena na kevalaṃ calanmudā tadīyābharaṇāṛpaṇādyutiḥ । adarśi visphāritaratnalocanaiḥ paraspareṇeva vibhūṣaṇairapi ॥ 15.77 ॥ tato'nu vārṣṇeyaniyantṛkaṃ rathaṃ yudhi kṣitārikṣitibhṛjjayadrathaḥ । nṛpaḥ pṛthāsūnurivādhirūḍhavānsa janyayātrāmuditaḥ kirīṭavān ॥ 15.78 ॥ vidarbhanāmnastridivasya vīkṣituṃ rasodayādapsarasastamujjvalam । gṛhādgṛhādetya dhṛtaprasādhanā vyarājayanrājapathānathādhikam ॥ 15.79 ॥ ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam । kucena tasmai calate'karotpuraḥ purāṅganā maṅgalakumbhasaṃbhṛtim ॥ 15.8 ॥ sakhīṃ nalaṃ darśayamānayāṅkato javādudastasya karasya kaṅkaṇe । viṣajya hāraistruṭitairatarkitaiḥ kṛtaṃ kayāpi kṣaṇalājamokṣaṇam ॥ 15.81 ॥ lasannakhādarśamukhāmbujasmitaprasūnavāṇīmadhupāṇipallavam । yiyāsatastasya nṛpasya jajñire praśastavastūni tadevayauvatam ॥ 15.82 ॥ karasthatāmbūlajighatsurekikā vilokanaikāgravilocanotpalā । mukhe nicikṣepa mukhadvirājatāruṣeva līlākamalaṃ vilāsinī ॥ 15.83 ॥ kayāpi vīkṣāvimanaskalocane samāja evopapateḥ samīyuṣaḥ । ghanaṃ savighnaṃ parirambhasāhasaistadā tadālokanamanvabhūyata ॥ 15.84 ॥ didṛkṣuranyā vinimeṣāvīkṣaṇāṃ nṛṇāmayogyāṃ dadhatī tanuśriyam । padāgramātreṇa yadaspṛśanmahīṃ na tāvatā kevalamapsaro'bhavat ॥ 15.85 ॥ vibhūṣaṇasraṃsanaśaṃsanārpitaiḥ karaprahārairapi dhūnanairapi । amāntamantaḥ prasabhaṃ purā'parā sakhīṣu saṃmāpayatīva saṃmadam ॥ 15.86 ॥ vataṃsanīlāmburuheṇa kiṃ dṛśā vilokamāne vimanībabhūvatuḥ । api śrutī darśanasaktacetasāṃ na tena te śuśruvaturmṛgīdṛśām ॥ 15.87 ॥ kāścinnirmāya cakṣuḥprasṛticulukitaṃ tāsvaśaṅkanta kāntā maugdhyādācūḍamoghairniculitamiva taṃ bhūṣaṇānāṃ maṇīnām । sāhasrībhirnimeṣākṛtamatibhirayaṃ dṛgbhirāliṅgitaḥ kiṃ jyotiṣṭomādiyajñaśrutiphalajagatīsārvabhaumabhrameṇa ॥ 15.88 ॥ bhavansudyumnaḥ strī narapatirabhūdyasya jananī tamurvaśyāḥ prāṇānapi vijayamānastanurucā । harārabdhakrodhendhanamadanasiṃhāsanamasāvalaṃkarmīṇaśrīrudabhavadalaṃkartumadhunā ॥ 15.89 ॥ arthī sarvasuparvaṇāṃ patirasāvetasya yūnaḥ kṛte paryatyāji vidarbharājasutayā yuktaṃ viśeṣajñayā । asminnāma tayā vṛte sumanasaḥ santo'pi yannirjarā jātā durmanaso na soḍhumucitā teṣāṃ tu sā'naucitī ॥ 15.9 ॥ asyotkaṇṭhitakaṇṭhaloṭhivaraṇasraksākṣibhirdigbhaṭaiḥ svaṃ vakṣaḥ svayamasphuṭanna kimadaḥ śastrādapi sphoṭitam । vyāvṛtyopanatena hā śatamakhenādya prasādyā kathaṃ bhaimyāṃ vyarthamanorathena ca śacī sācīkṛtāsyāmbujā ॥ 15.91 ॥ mā jānīta vidarbhajāmaviduṣīṃ kīrtiṃ mudaḥ śroyasīṃ seyaṃ bhadramacīkaranmaghavatā na svaṃ dvitīyāṃ śacīm । kaḥ śacyā racayāṃcakāra carite kāvyaṃ sa naḥ kathyatāmetasyāstu kariṣyate rasadhunīpātre caritre na kaiḥ ॥ 15.92 ॥ vaidarbhībahujanmanirmitatapaḥśilpena dehaśriyā netrābhyāṃ svadate yuvāyamavanīvāsaḥ prasūnāyudhaḥ । gīrvāṇālayasārvabhaumasukṛtaprāgbhāraduṣprāpayā goyaṃ bhīmajayānubhūya bhajatāmadvaitamadya tviṣām ॥ 15.93 ॥ strīpuṃsavyatiṣañjanaṃ janayataḥ patyuḥ prajānāmabhūdabhyāsaḥ paripākimaḥ kimanayordāmpatyasaṃpattaye । āsaṃsārapurandhripūruṣamithaḥpremārpaṇakrīḍayāpyetajjampatigāḍharāgaracanā prākarṣi cetobhuvaḥ ॥ 15.94 ॥ tābhirdṛśyata eṣa yānpathi mahājyaiṣṭhīmahe manmahe yadṛgbhiḥ puruṣottamaḥ paricitaḥ prāgmañcamañcankṛtaḥ । sā strīrāṭ patayālubhiḥ śitisitaiḥ syādasya dṛkcāmaraiḥ sasne māghamaghātighātiyamunāgaṅgaughayoge yayā ॥ 15.95 ॥ vaidarbhīvipulānurāgakalanātsaubhāgyamatrākhilakṣoṇīcakraśatakratau nijagade tadbṛttavṛttakramaiḥ । kiṃcāsmākanarendrabhūsubhagatāsaṃbhūtaye lagnakaṃ devendrāvaraṇaprasāditaśacīviśrāṇitāśīrvacaḥ ॥ 15.96 ॥ āsutrāmamapāsanānmakhabhujāṃ bhaimyaiva rājavraje tādarthyāgamanānurodhaparayā yuktārji lajjāmṛjā । ātmānaṃ tridaśaprasādaphalatām patye vidhāyānayā hrīroṣāpayaśaḥkathānavasaraḥ sṛṣṭaṃ surāṇāmapi ॥ 15.97 ॥ ityālepuranupratīkanilayālaṃkārasāraśriyāhaṃkurvattanurāmaṇīyakamamūrālokya paurapriyāḥ । sānandāḥ kuruvindasundarakarasyānandanaṃ syandanaṃ tasyādhyāsya yataḥ śatakratuharitkrīḍādrimindoriva ॥ 15.98 ॥ śṛīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । yātaḥ pañcadaśaḥ kṛśetararasasvādāvihāyaṃ mahākāvye tasya kṛtau nalīyacarite sargo nisargojjvalaḥ ॥ 15.99 ॥ vṛtaḥ pratasthe sa rathairatho rathī gṛhānvidarbhādhipaterdharādhipaḥ । purodhasaṃ gautamamātmavittamaṃ dvidhā puraskṛtya gṛhītamaṅgalaḥ ॥ 16.1 ॥ vibhūṣaṇāṃśupratibimbitaiḥ sphuṭaṃ bhṛśāvadātaiḥ svanivāsibhirguṇaiḥ । mṛgekṣaṇānāṃ samupāsi cāmarairvidhūyamānaiḥ sa vidhuprabhaiḥ prabhuḥ ॥ 16.2 ॥ parārdhyaveṣābharaṇaiḥ puraḥsaraiḥ samaṃ jihāne niṣadhāvanībhuji । dadhe sunāsīrapadābhidheyatāṃ sa rūḍhimātrādyadi vṛtraśātravaḥ ॥ 16.3 ॥ nalasya nāsīrasṛjāṃ mahībhujāṃ kirīṭaratnaiḥ punaruktadīpayā । adīpi rātrau varayātrayā tayā camūrajomiśratamisrasaṃpadā ॥ 16.4 ॥ vidarbharājaḥ kṣitipānanukṣaṇaṃ śubhakṣaṇāsannataratvasatvaraḥ । dideśa dūtānpathi yānyathottaraṃ camūmamuṣyopacikāya taccayaḥ ॥ 16.5 ॥ haridvipadvīpibhirāṃśukairnabhonabhasvadādhmāpanapīnitairabhūt । tarasvadaśvadhvajinīdhvajairvanaṃ vicitracīnāmbaravallivellivellitam ॥ 16.6 ॥ bhuvāhvayantīṃ nijatoraṇasrajā gajālikarṇānilakhelayā tataḥ । dadarśa dūtīmiva bhīmajanmanah sa tatpratīhāramahīṃ mahīpatiḥ ॥ 16.7 ॥ ślathairdalaiḥ stambhayugasya rambhayoścakāsti caṇḍātakamaṇḍitā sma sā । priyāsakhīvāsya manaḥsthitisphuratsukhāgatapraśnitatūryaniḥsvanā ॥ 16.8 ॥ vinetṛbhartṛdvayabhītidāntayoḥ parasparasmādanavāptavaiśasaḥ । ajāyata dvāri narendrasenayoḥ samāgamaḥ sphāramukhāravodgamaḥ ॥ 16.9 ॥ nirdiśya bandhūnita ityudīritaṃ damena gatvārdhapathe kṛtārhaṇam । vinītamā dvārata eva padgatāṃ gataṃ tamaikṣiṣṭa mudā vidarbharāṭ ॥ 16.1 ॥ athāyamutthāya visārya doryugaṃ mudā pratīyeṣa tamātmajanmanaḥ । surasravantyā iva pātramāgataṃ bhṛtābhitovīcigatiḥ saritpatiḥ ॥ 16.11 ॥ yathāvadasmai puruṣottamāya tāṃ sa sādhulakṣmīṃ bahuvāhinīśvaraḥ । śivāmatha svasya śivāya nandanāṃ dade patiḥ sarvavide mahībhṛtām ॥ 16.12 ॥ asisvadadyanmadhuparkamarpitaṃ sa tadvyadhāttarkamudarkadarśine । yadeṣa pāsyanmadhu bhīmajādharaṃ miṣeṇa puṇyāhavidhiṃ tadākṛta ॥ 16.13 ॥ varasya pāṇiḥ paradhātakautukī vadhūkaraḥ paṅkajakāntitaskaraḥ । surājñi tau tatra vidarbhamaṇḍale tato nibaddhau kimu karkaśaiḥ kuśaiḥ ॥ 16.14 ॥ vidarbhajāyāḥ karavārijena yannalasya pāṇerupari sthitaṃ kila । viśaṅkya sūtraṃ puruṣāyitasya tadbhaviṣyato'smāyi tadā tadālibhiḥ ॥ 16.15 ॥ sakhā yadasmai kila bhīmasaṃjñayā sa yakṣasakhyādhigataṃ dadau bhavaḥ । dadau tadeṣa śvaśuraḥ surocitaṃ nalāya cintāmaṇidāma kāmadam ॥ 16.16 ॥ bahordurāpasya varāya vastunaścitasya dātuṃ pratibimbakaitavāt । babhautarāmantaravasthitaṃ dadhadyadarthamabhyarthitadeyamarthine ॥ 16.17 ॥ asiṃ bhavānyāḥ kṣatakāsarāsuraṃ varāya bhīmaḥ sma dadāti bhāsuram । dade hi tasmai dhavanāmadhāriṇe sa śaṃbhusaṃbhoganimagnayānayā ॥ 16.18 ॥ adhāri yaḥ prāṅnahiṣāsuradviṣā kṛpāṇamasmai tamadatta kūkudaḥ । ahāyi tasyā hi dhavārdhamajjinā sa dakṣiṇārdhena parāṅgadāraṇaḥ ॥ 16.19 ॥ uvāha yaḥ sāndratarāṅgakānanaḥ svaśauryasūryodayaparvatavratam। sanirjharaḥ śāṇanadhautadhārayā samūḍhasaṃdhyaḥ kṣataśatrujāsṛjā ॥ 16.2 ॥ yamena jihvā prahiteva yā nijā tamātmajāṃ yācitumarthinā bhṛśam । sa tāṃ dade'smai parivāraśobhinīṃ karagrahārhāmasiputrikāmapi ॥ 16.21 ॥ yadaṅgabhūmī babhatuḥ svayoṣitāmurojapattrāvalinetrakajjale । raṇasthalasthaṇḍilaśāyitāvratairgṛhītadīkṣairiva dakṣiṇīkṛte ॥ 16.22 ॥ puraiva tasminsamadeśi tatsutābhikena yaḥ sauhṛdanāṭināgninā । nalāya viśrāṇayati sma taṃ rathaṃ nṛpaḥ sulaṅghyādrisamudrakāpatham ॥ 16.23 ॥ prasūtavattā nalakūbarānvayaprakāśitāsyāpi mahārathasya yat । kuberadṛṣṭāntabalena puṣpakaprakṛṣṭataitasya tato'numīyate ॥ 16.24 ॥ mahendramuccaiḥśravasā pratārya yannijena patyā'kṛta sindhuranvitam । sa taddade'smai hayaratnamarpitaṃ purā'nubandhuṃ varuṇena bandhutām ॥ 16.25 ॥ javādavārīkṛtadūradṛkpathastathākṣiyugmāya dade mudaṃ na yaḥ । dadaddidṛkṣādaradāsatāṃ yathā tayaiva tatpāṃsulakaṇṭhanālatām ॥ 16.26 ॥ divaspaterādaradarśinādarādaḍhauki yastaṃ prati viśvakarmaṇā । tamekamāṇikyamayaṃ mahonnataṃ patadgrahaṃ grāhitavānnalena saḥ ॥ 16.27 ॥ nalena tāmbūlavilāsitojjhitairmukhasya yaḥ pūgakaṇairbhṛto na vā । iti vyaveci svamayūkhamaṇḍalādudañcaduccāruṇacāruṇaścirāt ॥ 16.28 ॥ mayena bhīmaṃ bhagavantamarcatā nṛpeti pūjā prabhunāmni yā kṛtā । adatta bhīmo'pi sa naiṣadhāya tāṃ harinmaṇerbhojanabhājanam mahat ॥ 16.29 ॥ chade sadaiva cchavimasya bibhratāṃ na kekināṃ sarpaviṣaṃ visarpati । na nīlakaṇṭhatvamadhāsyadatra cet sa kālakūṭaṃ bhagavānabhokṣyata ॥ 16.3 ॥ virādhya durvāsasamaskhaladdivaḥ srajaṃ tyajannasya kimindrasindhuraḥ । adatta tasmai sa madacchalātsadā yamabhramātaṅgatayaiva varṣukam ॥ 16.31 ॥ madānmadagre bhavatāthavā bhiyā paraṃ digantādapi yāta jīvata । iti sma yo dikkariṇaḥ svakarṇayorvinaiva varṇasrajamāgatairgataiḥ ॥ 16.32 ॥ babhāra bījaṃ nijakīrtaye radau dviṣāmakīrtyai khalu dānavipluṣaḥ । śravaḥśramaiḥ kumbhakucāṃ śiraḥśriyaṃ mude madasvedavatīmupāsta yaḥ ॥ 16.33 ॥ na tena vāheṣu vivāhadakṣiṇīkṛteṣu saṃkhyānubhave'bhavatkṣamaḥ । na śātakumbheṣu na mattakumbhiṣu prayatnavānko'pi na ratnarāśiṣu ॥ 16.34 ॥ karagrahe vāmyamadhatta yastayoḥ prasādya bhaimyānu ca dakṣiṇīkṛtaḥ । kṛtaḥ puraskṛtya tato nalena sa pradakṣiṇastatkṣaṇamāśuśukṣaṇiḥ ॥ 16.35 ॥ sthirā tvamaśmeva bhaveti mantravāganeśadāśāsya kimāśu tāṃ hriyā । śilā caletpreraṇayā nṛṇāmapi sthitestu nācāli biḍaujasāpi sā ॥ 16.36 ॥ priyāṃśukagranthinibaddhavāsasaṃ tadā purodhā vidadhe vidarbhajām । jagāda vicchidya paṭaṃ prayāsyato nalādaviśvāsamivaiṣa viśvavit ॥ 16.37 ॥ dhruvāvalokāya tadunmukhabhuvā nirdiśya patyābhidadhe vidarbhajā । kimasya na syādaṇimākṣisākṣikastathāpi tathyo mahimāgamoditaḥ ॥ 16.38 ॥ dhavena sādarśi vadhūrarundhatīṃ satīmimāṃ paśya gatāmivāṇutām । kṛtasya pūrvaṃ hṛdi bhūpateḥ kṛte tṛṇīkṛtasvargapaterjanāditi ॥ 16.39 ॥ prasūnatā tatkarapallavasthitairuḍucchavirvyomavihāribhiḥ pathi । mukhe'marāṇāmanale radāvalerabhāji lājairanayojjhitairdyutiḥ ॥ 16.4 ॥ tayā pratīṣṭāhutidhūmapaddhatirgatā kapole mṛganābhiśobhitām । yayau dṛśorañjanatāṃ śrutau śritā tamālalīlāmalike'lakāyitā ॥ 16.41 ॥ apahnutaḥ svedabharaḥ kare tayostrapājuṣordānajalairmilanmuhuḥ । dṛśorapi prasrutamasru sāttvikaṃ ghanaiḥ samādhīyata dhūmalaṅghanaiḥ ॥ 16.42 ॥ bahūni bhīmasya vasūni dakṣiṇāṃ prayacchataḥ sattvamavekṣya tatkṣaṇam । janeṣu romāñcamiteṣu miśratāṃ yayustayoḥ kaṇṭakakuḍmalaśriyaḥ ॥ 16.43 ॥ babhūva na stambhavijitvarī tayoḥ śrutikriyārambhaparamparātvarā । na kampasaṃpattimalumpadagrataḥ sthito'pi vahniḥ samidhā samedhitaḥ ॥ 16.44 ॥ damasvasuḥ pāṇimamuṣya gṛhṇataḥ purodhasā saṃvidadhetarāṃ vidheḥ । maharṣiṇevāṅgirasena sāṅgatā pulomajāmudvahataḥ śatakratoḥ ॥ 16.45 ॥ sakautukāgāramagātpuraṃdhribhiḥ sahasrarandhrīkṛtamīkṣituṃ tataḥ । adhātsahasrākṣatanutramitratāmadhiṣṭhitaṃ yatkhalu jiṣṇunāmunā ॥ 16.46 ॥ tathāśanāya niraśeṣi no hriyā na samyagāloki parasparakriyā । vimuktasaṃbhogamaśāyi saspṛhaṃ vareṇa vadhvā ca yathāvidhi tryaham ॥ 16.47 ॥ kaṭākṣaṇājjanyajanairnijaprajāḥ kvacitparīhārasamacīkarttarām । dharāpsarobhirvarayātrayāgatānabhojayadbhojakulāṅkuraḥ kvacit ॥ 16.48 ॥ sa kaṃcidūce racayantu temanopahāramatrāṅgaruceryathocitam । pipāsataḥ kāścana sarvatomukhaṃ tavārpayantāmapi kāmamodanam ॥ 16.49 ॥ mukhena tetropaviśatvasāviti prayācya sṛṣṭānumatiṃ khalāhasat । varāṅgabhāgaḥ svamukhaṃ mato'dhunā sa hi sphuṭaṃ yena kilopaviśyate ॥ 16.5 ॥ yuvāmime me stritame itīriṇau gale tathoktā nijagucchamekikā । na bhāsyadastucchagalo vadanniti nyadhatta janyasya tataḥ parākṛṣat ॥ 16.51 ॥ nalāya vālavyajanaṃ vidhunvatī damasya dāsyā nibhṛtaṃ pade'rpitāt । ahāsi lokaiḥ saraṭātpaṭojjhinī bhayena jaṅghāyatilaṅghiraṃhasaḥ ॥ 16.52 ॥ puraḥsthalāṅgūlamadātkhalā vṛsīmupāviśattatra ṛjurvaradvijaḥ । punastadutthāpya nijāmatervadā'hasacca paścātkṛtapucchatatpradā ॥ 16.53 ॥ svayaṃ kathābhirvarapakṣasubhruvaḥ sthirīkṛtāyāḥ padayugmamantarā । pareṇa paścānnibhṛtaṃ nyadhāpayaddadarśa cādarśatalaṃ hasankhalu ॥ 16.54 ॥ athopacāroddhuracārulocanā vilāsanirvāsitadhairyasaṃpadaḥ । smarasya śilpaṃ varavargavikriyā vilokakaṃ lokamahāsayanmuhuḥ ॥ 16.55 ॥ tirovaladvaktrasarojanālayā smite smitaṃ yatkhalu yūni bālayā । tayā tadīye hṛdaye nikhāya tadvyadhīyatāsaṃmukhalakṣyavedhitā ॥ 16.56 ॥ kṛtaṃ yadanyatkaraṇocitatyajā didṛkṣu cakṣuryadavāri bālayā । hṛdastadīyasya tadeva kāmuke jagāda vārtāmakhilāṃ khaluṃ khalu ॥ 16.57 ॥ jalaṃ dadatyāḥ kalitānatermukhaṃ vyavasyatā sāhasikena cumbitam । pade patadvāriṇi mandapāṇinā pratīkṣito'nyekṣaṇavañcanakṣaṇaḥ ॥ 16.58 ॥ yuvānamālokya vidagdhaśīlayā svapāṇipāthoruhanālanirmitaḥ । ślatho'pi sakhyāṃ paridhiḥ kalānidhau dadhāvaho taṃ prati gāḍhabandhatām ॥ 16.59 ॥ natabhruvaḥ svacchanakhānubimbanacchalena ko'pi sphuṭakampakaṇṭakaḥ । payo dadatyāścaraṇe bhṛśaṃ kṣataḥ smarasya bāṇaiḥ śaraṇe nyavikṣata ॥ 16.6 ॥ mukhaṃ yadasmāyi vibhujya subhruvā hriyaṃ yadālambya natāsyamāsitam । avādi vā yanmṛdu gadgadaṃ yuvā tadeva jagrāha tadāptilagnakam ॥ 16.61 ॥ vilokya yūnā vyajanaṃ vidhunvatīmavāptasattvena bhṛśaṃ prasiṣvade । udastakaṇṭhena mṛṣoṣmanāṭinā vijitya lajjāṃ dadṛśe tadānanam ॥ 16.62 ॥ sa tatkucaspṛṣṭakaceṣṭidorlatācaladdalābhavyajanānilākulaḥ । avāpa nānānalajālaśṛṅkhalānibaddhanīḍodbhavavibhramaṃ yuvā ॥ 16.63 ॥ avacchaṭā kāpi kaṭākṣaṇasya sā tathaiva bhaṅgī vacanasya kācana । yathā yuvabhyāmanunāthane mithaḥ kṛśo'pi dūtasya na śeṣitaḥ śramaḥ ॥ 16.64 ॥ papau na ko'pi kṣamamāsyamelitaṃ jalasya gaṇḍūṣamudītasaṃmadaḥ । cucumba tatra pratibimbitaṃ mukhaṃ puraḥ sphuratyāḥ smarakāṛmukabhruvaḥ ॥ 16.65 ॥ harinmaṇerbhojanabhājane'rpite gatāḥ prakopaṃ kila vārayātrikāḥ । bhṛtaṃ na śākaiḥ pravitīrṇamasti vastviṣedamevaṃ hariteti bodhitāḥ ॥ 16.66 ॥ dhruvaṃ vinītaḥ smitapūrvavāgyuvā kimapyapṛcchanna vilokayanmukham । sthitāṃ puraḥ sphāṭikakuṭṭime vadhūṃ tadaṅghriyugmāvanimadhyabaddhadṛk ॥ 16.67 ॥ amī lasadbāṣpamakhaṇḍitākhilaṃ viyuktamanyonyamamuktamāṛdavam । rasottaraṃ gauramapīvaraṃ rasādabhuñjatāmodanamodanaṃ janāḥ ॥ 16.68 ॥ vayovaśastokavikasvarastanīṃ tirastiraścumbati sundare dṛśā । svayaṃ kila srastamuraḥsthamambaraṃ gurustanī hrīṇatarā parādade ॥ 16.69 ॥ yadādihetuḥ surabhiḥ samudbhave bhavedyadājyaṃ surabhirdhruvaṃ tataḥ । vadhūbhirebhyaḥ pravitīrya pāyasaṃ tadoghakulyātaṭasaikataṃ kṛtam ॥ 16.7 ॥ yadaṣyapītā vasudhālayaiḥ sudhā tadapyadaḥ svādu tato'numīyate । api kratūṣarbudhadagdhagandhine spṛhāṃ yadasmai dadhate sudhāndhasaḥ ॥ 16.71 ॥ abodhi no hrīnibhṛtaṃ madiṅgitaṃ pratītya vā nādṛtavatyasāviti । lunāti yūnaḥ sma dhiyaṃ kiyadgatā nivṛtya bālādaradarśaneṣuṇā ॥ 16.72 ॥ na rājikārāddhamabhoji tatra kairmukhena sītkārakṛtā dadhaddadhi । dhutottamāṅgaiḥ kaṭubhāvapāṭavādakāṇḍakaṇḍūyitamūrdhatālubhiḥ ॥ 16.73 ॥ viyogidāhāya kaṭūbhavattviṣastuṣārabhānoriva khaṇḍamāhṛtam । sitaṃ mṛdu prāgatha dāhadāyi tatkhalaḥ suhṛtpūrvamivāhitastataḥ ॥ 16.74 ॥ navau yuvānau nijabhāvagopināvabhūmiṣu prāgvihitabhramikramaḥ । dṛśorvidhattaḥ sma yadṛcchayā kila tribhāgamanyonyamukhe punaḥ punaḥ ॥ 16.75 ॥ vyadhustamāṃ te mṛgamāṃsasādhitaṃ rasādaśitvā mṛdu temanaṃ manaḥ । niśādhavotsaṅgakuraṅgajairadaḥ palaiḥ sapīyūṣajalaiḥ kimaśrapi ॥ 16.76 ॥ parasparākūtajadūtakṛtyayoranaṅgamārāddhumapi kṣaṇaṃ prati । nimeṣaṇenaiva kiyaccirāyuṣā janeṣu yūnorudapādi nirṇayaḥ ॥ 16.77 ॥ aharniśā veti ratāya pṛcchati kramoṣṇaśītānnakarārpaṇādviṭe । hriyā vidagdhā kila tanniṣedhinī nyadhatta saṃdhyāmadhure'dhare'ṅgulim ॥ 16.78 ॥ krameṇa kūraṃ spṛśatoṣmaṇaḥ padaṃ sitāṃ ca śītāṃ catureṇa vīkṣitā । dadhau vidagdhāruṇite'dhare'ṅgulīmanaucitīcintanavismitā kila ॥ 16.79 ॥ kiyattyajannodanamānayankiyatkarasya papraccha gatāgatena yām । ahaṃ kimeṣyāmi kimeṣyasīti sā vyadhatta namraṃ kila lajjayānanam ॥ 16.8 ॥ yathāmiṣe jagmuranāmiṣabhramaṃ nirāmiṣe cāmiṣamohamūhire । tathā vidagdhaiḥ parikarmanirmitaṃ vicitramete parihasya bhojitāḥ ॥ 16.81 ॥ nakhena kṛtvādharasannibhāṃ nibhādyuvā mṛduvyañjanamāṃsaphālikām । dadaṃśa dantaiḥ praśaśaṃsa tadrasaṃ vihasya paśyanpariveṣikādharam ॥ 16.82 ॥ anekasaṃyojanayā tathākṛternikṛtya niṣpiṣya ca tādṛgarjanāt । amī kṛtākālikavastuvismayaṃ janā bahu vyañjanamabhyavāharan ॥ 16.83 ॥ pipāsurasmīti vibodhitā mukhaṃ nirīkṣya bālā suhitena vāriṇaḥ । punaḥ kar kartumanā galantikāṃ hasātsakhīnāṃ sahasā nyavartata ॥ 16.84 ॥ yuvā samāditsuramatragaṃ ghṛtaṃ vilokya tatraiṇadṛśo'nubimbanam । cakāra tannīviniveśinaṃ karaṃ babhūva tacca sphuṭakaṇṭakotkaram ॥ 16.85 ॥ pralehajasnehadhṛtānubimbanāṃ cucumba ko'pi śritabhojanacchalaḥ । muhuḥ parispṛśya karāṅgulīmukhaistato nu raktaiḥ svamavāpitairmukham ॥ 16.86 ॥ arādhi yanmīnamṛgājapattrijaiḥ palairmṛdu svādu sugandhi temanam । aśāki lokaiḥ kuta eva jemituṃ na tattu saṃkhyātumapi sma śakyate ॥ 16.87 ॥ kṛtārthanaścāṭubhiriṅgitaiḥ purā parāsi yaḥ kiṃcanakuñcitabhuvā । kṣipanmukhe bhojanalīlayāṅgulīḥ punaḥ prasannānanayānvakampi saḥ ॥ 16.88 ॥ akāri nīhāranibhaṃ prabhañjanādadhūpi yaccāgurusāradārubhiḥ । nipīya bhṛṅgārakasaṅgi tatra tairavarṇi vāri prativāramīdṛśam ॥ 16.89 ॥ tvayā vidhātaryadakāri cāmṛtaṃ kṛtaṃ ca yajjīvanamambu sādhu tat । vṛthedamārambhi tu sarvatomukhastathocitaḥ kartuṃidaṃpibastava ॥ 16.9 ॥ sarojakośābhinayena pāṇinā sthite'pi kūre muhureva yācate । sakhi tvamasmai vitara tvamityubhe mitho na vādāddadatuḥ kilaudanam ॥ 16.91 ॥ iyaṃ kiyaccārukuceti paśyate payaḥpradāyā hṛdayaṃ samāvṛtam । dhruvaṃ manojñā vyataradyuduttaraṃ bhiṣeṇa bhṛṅgāradhṛte karadvayī ॥ 16.92 ॥ amībhirākaṇṭhamabhoji tadgṛhe tuṣāradhārāmṛditeva śarkarā । hayadviṣadbaṣkayaṇīpayaḥsutaṃ sudhāhradātpaṅkamivoddhṛtaṃ dadhi ॥ 16.93 ॥ tadantarantaḥ suṣirasya bindubhiḥ karambitaṃ kalpayatā jagatkṛtā । itastataḥ spaṣṭamacori māyinā nirīkṣya tṛṣṇācalajihvatābhṛtā ॥ 16.94 ॥ dadāsi me tanna ruceryadāspadaṃ na yatra rāgaḥ sitayāpi kiṃ tayā । itīriṇe bimbaphalaṃ phalecchalādadāyi bimbādharayārucecca tat ॥ 16.95 ॥ samaṃ yayoriṅgitavānvayasyayostayorvihāyopahṛtapratīṅgitām । akāri nākūtamavāri sā yayā vidagdhayā'rañji tayaiva bhāvavit ॥ 16.96 ॥ sakhīṃ prati smāha yuveṅgitekṣiṇī krameṇa te'yaṃ kṣamate na ditsutām । viloma tadvyañjanamarpyate tvayā varaṃ kimasmai na nitāntamarthine ॥ 16.97 ॥ samāptilipyeva bhujikriyāvidherdalodaraṃ vartulayālayīkṛtam । alaṃkṛtaṃ kṣīravaṭaistadaśnatāṃ rarāja pākārpitagairikaśriyā ॥ 16.98 ॥ cucumba norvīvalayorvaśīṃ paraṃ puro'dhipāri pratibimbitāṃ viṭaḥ । punaḥpunaḥ pānakapānakaitavāccakāra taccumbanacuṃkṛtānyapi ॥ 16.99 ॥ ghanairamīṣāṃ pariveṣakairjanairavarṣi varṣopalagolakāvalī । caladbhujābhūṣaṇaratnarociṣā dhṛtendracāpaiḥ śritacāndrasaurabhā ॥ 16.1 ॥ kiyadbahu vyañjanametadarpyate mameti tṛptervadatāṃ punaḥpunaḥ । amūni saṃkhyātumasāvaḍhauki taiśchalena teṣāṃ kaṭhinīva bhūyasī ॥ 16.101 ॥ vidagdhabāleṅgitagupticāturī pravahlikotpāṭanapāṭave hṛdaḥ । nijasya ṭīkāṃ prababandha kāmukaḥ spṛśadbhirākūtaśataistadaucitīm ॥ 16.102 ॥ ghṛtaplute bhojanabhājane puraḥ sphuratpuraṃdhripratibimbitākṛteḥ । yuvā nidhāyorasi laḍḍukadvayaṃ nakhairlilekhātha mamarda nirdayam ॥ 16.103 ॥ vilokite rāgitareṇa sasmitaṃ hriyātha vaimukhyamite sakhījane । tadālirānīya kuto'pi śārkarīṃ kare dadau tasya vihasya putrikām ॥ 16.104 ॥ nirīkṣya ramyāḥ pariveṣikā dhruvaṃ na bhuktamevaibhiravāptatṛptibhiḥ । aśaknuvidbhirbahubhuktavattayā yadujjhitā vyañjanapuñjarāśayaḥ ॥ 16.105 ॥ pṛthakprakāreṅgitaśaṃsitāśayo yuvā yayodāsi tayāpi tāpitaḥ । tato nirāśaḥ paribhāvayanparāmaye tayātoṣi saroṣāyaiva saḥ ॥ 16.106 ॥ payaḥ smitā maṇḍakamaṇḍanāmbarā vaṭānanenduḥ pṛthulaḍḍukastanī । padaṃ rucerbhojyabhujāṃ bhujikriyā priyā babhūvojjvalakūrahāriṇī ॥ 16.107 ॥ ciraṃ yuvākūtaśataiḥ kṛtāṛthanaściraṃ saroṣeṅgitayā ca nirdhutaḥ । sṛjankarakṣālanalīlayāñjalīnaseci kiṃcidvidhutāmbudhārayā ॥ 16.108 ॥ na ṣaḍvidhaḥ ṣiṅgajanasya bhojane tathā yathā yauvatavibhramodbhavaḥ । apāraśṛṅgāramayaḥ samunmiṣanbhṛśaṃ rasastoṣamadhatta saptamaḥ ॥ 16.109 ॥ mukhe nidhāya kramukaṃ nalānugairathaujjhi parṇāliravekṣya vṛścikam । damārpitāntarmukhavāsanirmitaṃ bhayāvilaiḥ svabhramahāsitākhilaiḥ ॥ 16.11 ॥ amīṣu tathyānṛtaratnajātayorvarāṭarāṭcārunitāntacāruṇoḥ । svayaṃ gṛhāṇaikamihetyudīrya taddvayaṃ dadau śeṣajighṛkṣave hasan ॥ 16.111 ॥ iti dvikṛtvaḥ śucimṛṣṭabhojināṃ dināni teṣāṃ katicinmudā yayuḥ । dviraṣṭasaṃvatsaravārasundarīparīṣṭibhistuṣṭimupeyuṣāṃ niśi ॥ 16.112 ॥ uvāsa vaidarbhagṛheṣu pañcaṣā niśāḥ kṛśāṅgīṃ pariṇīya tāṃ nalaḥ । atha pratasthe niṣadhānsahānayā rathena vārṣṇeyagṛhītaraśminā ॥ 16.113 ॥ parasya na spraṣṭumimāmadhikriyā priyā śiśuḥ prāṃśurasāviti bruvan । rathe sa bhaimīṃ svayamadhyarūruhanna tatkilāślikṣadimāṃ janekṣitaḥ ॥ 16.114 ॥ iti smaraḥ śīghramatiścakāra taṃ vadhūṃ ca romāñcabhareṇa karkaśau । skhaliṣyati snigdhatanuḥ priyādiyaṃ mradīyasī pīḍanabhīrudoryugāt ॥ 16.115 ॥ tathā kimājanmanijāṅkavardhitāṃ prahitya putrīṃ pitarau viṣedatuḥ । visṛjya tau taṃ duhituḥ patiṃ yathā vinītatālakṣaguṇībhavadguṇam ॥ 16.116 ॥ nijādanuvrajya sa maṇḍalāvadhernalaṃ nivṛttau caṭulāpatāṃ gataḥ । taḍāgakallola ivānilaṃ taṭāddhṛtānatirvyāvavṛte varāṭarāṭ ॥ 16.117 ॥ pitātmanaḥ puṇyamanāpadaḥ kṣamā dhanaṃ manastuṣṭirathākhilaṃ nalaḥ । ataḥ paraṃ putri na ko'pi te'hamityudasrureṣa vyasṛjannijaurasīm ॥ 16.118 ॥ priyaḥ priyaikācaraṇāccireṇa tāṃ pituḥ smarantīmacikitsadādhiṣu । tathāsta tanmātṛviyogavāḍavaḥ sa tu priyapremamahāmbudhāvapi ॥ 16.119 ॥ asau mahībhṛdbahudhātumaṇḍitastayā nijopatyakayeva kāmapi । bhuvā kuraṅgakṣaṇadanticārayorbabhāra śobhāṃ kṛtapādasevayā ॥ 16.12 ॥ tadekatānasya nṛpasya rakṣituṃ ciroḍhayā bhāvamivātmani śriyā । vihāya sāpatnyamarañji bhīmajā samagratadvāñchitapūrtivṛttibhiḥ ॥ 16.121 ॥ masāramālāvalitoraṇāṃ puraṃ nijādviyogādiva lambitālakām । dadarśa paśyāmiva naiṣadhaḥ priyāmathāśritodgrīvikamunnatairgṛhaiḥ ॥ 16.122 ॥ purīnirīkṣānyamanā manāgiti priyāya bhaimyā nibhṛtaṃ visarjitaḥ । yayau kaṭākṣaḥ sahasā nivartinā tadīkṣaṇenārdhapathe samāgamam ॥ 16.123 ॥ atha nagaradhṛtairamātyaratnaiḥ pathi samiyāya sa jāyayābhirāmaḥ । madhuriva kusumaśriyā sanāthaḥ kramamilitairalibhiḥ kutūhalotkaiḥ ॥ 16.124 ॥ kiyadapi kathayansvavṛttajātaṃ śravaṇakutūhalacañcaleṣu teṣu । kiyadapi nijadeśavṛttamebhyaḥ śravaṇapathaṃ sa nayanpurīṃ viveśa ॥ 16.125 ॥ atha pathi pathi lājairātmano bāhuvallīmukulakulasakulyaiḥ pūjayantyo jayeti । kṣitipatimupanemustaṃ dadhānā janānāmamṛtajalamṛṇālīsaukumāṛyaṃ kumāryaḥ ॥ 16.126 ॥ abhinavadamayantīkāntijālāvalokapravaṇapurapurandhrīvaktracandrānvayena । nikhilanagarasaudhāṭṭāvalīcandraśālāḥkṣāṇamiva nijasaṃjñāṃsānvayāmanvabhūvan ॥ 16.127 ॥ niṣadhanṛpamukhenduśrīsudhāṃ saudhavātāyanavivaragaraśmiśreṇinālopanītām । papurasamapipāsāpāṃsulatvotparāgāṇyakhilapurapurandhrīnetranīlotpalāni ॥ 16.128 ॥ avanipatipathāṭṭastraiṇapāṇipravālaskhalitasurabhilājavyājabhājaḥpratīcchan । upari kusumavṛṣṭīreṣa vaimānikānāmabhinavakṛtabhaimīsaudhabhūmiṃ viveśa ॥ 16.129 ॥ iti pariṇayamitthaṃ yānamekatra yāne daracakitakaṭākṣaprekṣaṇaṃ cānayostat । divi diviṣadadhīśāḥkautukenāvalokya praṇidadhurivagantuṃ nākamānandasāndrāḥ ॥ 16.13 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । kāśmīrairmahite caturdaśatayīṃ vidyāṃ vidadbhirmahākāvye tadbhuvi naiṣadhīyacarite sargo'gamatṣoḍaśaḥ ॥ 16.131 ॥ athārabhya vṛthāprāyaṃ dharitrīdhāvanaśramam । surāḥ sarasvadullolalīlā jagmuryathāgatam ॥ 17.1 ॥ bhaimīṃ patye bhuvastasmai ciraṃ citte dhṛtāmapi । vidyāmiva vinītāya na viṣeduḥ pradāya te ॥ 17.2 ॥ kāntimanti vimānāni bhejire bhāsurāḥ surāḥ । sphaṭikādrestaṭānīva pratibimbā vivasvataḥ ॥ 17.3 ॥ javājjātena vātena balākṛṣṭabalāhakaiḥ । śVasanātsvasya śīghratvaṃ rathaireṣāmivākathi ॥ 17.4 ॥ kamāddavīyasāṃ teṣāṃ tadānīṃ samadṛśyata । spaṣṭamaṣṭaguṇaiśvaryātparyavasyannivāṇimā ॥ 17.5 ॥ tatāna vidyutā teṣāṃ rathe pītapatākatām । labdhaketuśikhollekhā lekhā jalamucaḥ kvacit ॥ 17.6 ॥ punaḥpunarmilantīṣu pathi pāthodapaṅktiṣu । nākanātharathālambi babhūvābharaṇaṃ dhanuḥ ॥ 17.7 ॥ jale jaladajālānāṃ vajritajrānubimbanaiḥ । jāne tatkālajaisteṣāṃ jātāśanisanāthatā ॥ 17.8 ॥ sphuṭaṃ sāvarṇivaṃśyānāṃ kulacchatraṃ mahībhujām । cakre daṇḍabhṛtaścumbandaṇḍaścaṇḍaruciṃ kvacit ॥ 17.9 ॥ nalabhīmabhuvoḥ premṇi vismitāyā dadhau divaḥ । pāśipāśaḥ śiraḥkampasrastabhūṣaśravaḥśriyam ॥ 17.1 ॥ pavanaskandhamāruhya nṛtyattarakaraḥ śikhī । anena prāpi bhaimīti bhramaṃ cakre nabhaḥsadām ॥ 17.11 ॥ tatkarṇau bhāratī dūnau virahādbhīmajāgirām । adhvani dhvanibhirvaiṇiranukalpairvyanodayat ॥ 17.12 ॥ athāyāntamavaikṣanta te janaughamasitviṣam । teṣāṃ pratyudgamaprītyā miladvyomeva mūrtimat ॥ 17.13 ॥ adrākṣurājihānaṃ te smaramagresaraṃ surāḥ । akṣāvinayaśikṣārthaṃ kalineva puraskṛtam ॥ 17.14 ॥ agamyārthaṃ tṛṇaprāṇāḥ pṛṣṭhasthīkṛtabhīhriyaḥ । śambhalībhuktasarvasvā janā yatpāripārśvikāḥ ॥ 17.15 ॥ bibharti lokajidbhāvaṃ buddhasya spardhayeva yaḥ । yasyeśatulayevātra kartṛtvamaśarīriṇaḥ ॥ 17.16 ॥ īśvarasya jagatkṛtsnaṃ sṛṣṭimākulayannimām । asti yo'strīkṛtastrīkastasya vairaṃ smaranniva ॥ 17.17 ॥ cakre śakrādinetrāṇāṃ smaraḥ pītanalaśriyām । api daivatavaidyābhyāmacikitsyamarocakam ॥ 17.18 ॥ yattatkṣipantamutkampamutthāyukamathāruṇam । bubudhurvibudhāḥ krodhamākrośākrośaghoṣaṇam ॥ 17.19 ॥ yamupāsanta dantauṣṭhakṣatāsṛkśiṣyacakṣuṣaḥ । bhrukuṭīphaṇinīnādanibhaniśvāsaphūtkṛtaḥ ॥ 17.2 ॥ durgaṃ kāmāśugenāpi durlaṅghyamavalambya yaḥ । durvāsohṛdayaṃ lokānsendrānapi didhakṣati ॥ 17.21 ॥ vairāgyaṃ yaḥ karotyuccai rañjanaṃ janayannapi । sūte sarvendriyācchādi prajvalannapi yastamaḥ ॥ 17.22 ॥ pañceṣuvijayāśaktau bhavasya krudhyato jayāt । yenānyavigṛhītārijayakālanayaḥ śritaḥ । 17.23 ॥ hastau vistārayannibhye bibhyadardhapathasthavāk । sūcayankākumākūtairlobhastatra vyaloki taiḥ ॥ 17.24 ॥ dainyastainyamayā nityamatyāhārāmayāvinaḥ । bhuñjānajanasākūtapaśyā yasyānujīvinaḥ ॥ 17.25 ॥ dhanidānāmbuvṛṣṭeryaḥ pātrapāṇāvavagrahaḥ । svāndāsāniva hā niḥsvādvikrīṇīte'rthavatsu yaḥ ॥ 17.26 ॥ ekadvikaraṇe hetū mahāpātakapañcake । na tṛṇe manyate kopakāmau yaḥ pañca kārayan ॥ 17.27 ॥ yaḥ sarvendriyasadmāpi jihvāṃ bahvavalambate । tasyāmācāryakaṃ yāñjābaṭave pāṭave'rjitum ॥ 17.28 ॥ pathyāṃ tathyāmagṛhṇantamandhaṃ bandhuprabodhanām । śūnyamāśliṣya nojjhantaṃ mohamaikṣanta hanta te ॥ 17.29 ॥ śvaḥśvaḥ prāṇaprayāṇe'pi na smaranti smaradviṣāḥ । magnāḥ kuṭumbajambāle bāliśā yadupāsinaḥ ॥ 17.3 ॥ puṃsāmalabdhanirvāṇajñānadīpamayātmanām । antarmlāpayati vyaktaṃ yaḥ kajjalavadujjvalam ॥ 17.31 ॥ brahmacārivanasthāyiyatayo gṛhiṇaṃ yathā । trayo yamupajīvanti krodhalobhamanobhavāḥ ॥ 17.32 ॥ jāgratāmapi nidrā yaḥ paśyatāmapi yo'ndhatā । śṛute satyapi jāḍyaṃ yaḥ prakāśe'pi ca yastamaḥ ॥ 17.33 ॥ kurusainyaṃ hareṇeva prāgalajjata nāṛjunaḥ । hataṃ yena jayankāmastamoguṇajuṣā jagat ॥ 17.34 ॥ cihnitāḥ katiciddevaiḥ prācaḥ paricayādamī । anye na kecanācūḍamenaḥ kañcukamecakāḥ ॥ 17.35 ॥ tatrodgūrṇa ivārṇodhau sainye'bhyarṇamupeyuṣi । kasyāpyākarṇayāmāsuste varṇānkarṇakarkaśān ॥ 17.36 ॥ grāvonmajjanavadyajñaphaleti śrutisatyatā । kā śraddhā tatra dhīvṛddhāḥ kāmādhvā yatkhilīkṛtaḥ ॥ 17.37 ॥ kenāpi bodhisattvena jātaṃ sattvena hetunā । yadvedamarmabhedāya jagade jagadasthiram ॥ 17.38 ॥ agnihotraṃ trayītantraṃ tridaṇḍaṃ bhasmapuṇḍrakam । prajñāpauruṣāniḥsvānāṃ jīvo jalpati jīvikā ॥ 17.39 ॥ śuddhirvaṃśadvayīśuddhau pitroḥ pitroryadekaśaḥ । tadānantakulādoṣādadoṣā jātirasti kā ॥ 17.4 ॥ kāminīvargasaṃsargairna kaḥ saṃkrāntapātakaḥ । nāśnāti snāti hā mohātkāmakṣāmavrataṃ jagat ॥ 17.41 ॥ īrṣyayā rakṣato nārīrdhikkulasthitidāmbhikān । smarāndhatvāviśeṣe'pi tathā naramarakṣataḥ ॥ 17.42 ॥ paradāranivṛttiryā so'yaṃ svayamanādṛtaḥ । ahalyākelilolena dambho dambholipāṇinā ॥ 17.43 ॥ gurutalpagatau pāpakalpanāṃ tyajata dvijāḥ । yeṣāṃ vaḥ patyuratyuccairgurudāragrahe grahaḥ ॥ 17.44 ॥ pāpāttāpā mudaḥ puṇyātparāsoḥ syuriti śrutiḥ । vaiparītyaṃ drutaṃ sākṣāttadākhyāta balābale ॥ 17.45 ॥ saṃdehe'pyanyadehāptervivarjyaṃ vṛjinaṃ yadi । tyajata śrotriyāḥ sattraṃ hiṃsādūṣaṇasaṃśayāt ॥ 17.46 ॥ yastrivedīvidāṃ vandyaḥ sa vyāso'pi jajalpa vaḥ । rāmāyā jātakāmāyāḥ praśastā hastadhāraṇā ॥ 17.47 ॥ sukṛte vaḥ kathaṃ śraddhā surate ca kathaṃ na sā । tatkarma puruṣaḥ kuryādyenānte sukhamedhate ॥ 17.48 ॥ bālātkuruta pāpāni santu tānyakṛtāni vaḥ । sarvānbalakṛtāndoṣānakṛtānmanurabravīt ॥ 17.49 ॥ svāgamārthe'pi mā sthāsmiṃstīrthikā vicikitsavaḥ । taṃ tamācaratānandaṃ svacchandaṃ yaṃ yamicchatha ॥ 17.5 ॥ śrutismṛtyarthabodheṣu kvaikamatyaṃ mahādhiyām । vyākhyā buddhibalāpekṣā sā nopekṣya sukhonmukhī ॥ 17.51 ॥ yasminnasmīti dhīrdehe taddāhe vaḥ kimenasā । kvāpi tatkiṃ phalaṃ na syādātmeti parasākṣike ॥ 17.52 ॥ mṛtaḥ smarati janmāni mṛte karmaphalormayaḥ । anyabhuktairmṛte tṛptirityalaṃ dhūrtavārtayā ॥ 17.53 ॥ janena janatāsmīti kāyaṃ nāyaṃ tvamityasau । tyājyate grāhyate cānyadaho śrutyātidhūrtayā ॥ 17.54 ॥ ekaṃ saṃdigdhayostāvadbhāvi tatreṣṭajanmani । hetumāhuḥ svamantrādīnasaṅgānanyathā viṭāḥ ॥ 17.55 ॥ ekasya viśvapāpena tāpe'nante nimajjataḥ । kaḥ śrautasyātmano bhīro bhāraḥ syādduritena te ॥ 17.56 ॥ kiṃ te vṛntahṛtātpuṣpāttanmātre hi phalatyadaḥ । nyasya tanmūrdhnyananyasya nyāsyamevāśmano yadi ॥ 17.57 ॥ tṛṇānīva ghṛṇāvādānvidhūnaya vadhūranu । tavāpi tādṛśasyaiva kā ciraṃ janavañcanā ॥ 17.58 ॥ kurudhvaṃ kāmadevājñāṃ brahmādyairapyalaṅghitām । vedo'pi devakīyājñā tatrājñāḥ kādhikārhaṇā ॥ 17.59 ॥ pralāpamapi vedasya bhāgaṃ manyadhva eva cet । kenābhagyena duḥkhānna vidhīnapi tathecchatha ॥ 17.6 ॥ śrutiṃ śraddhattha vikṣiptāḥ prakṣiptāṃ brūtha ca svayam । mīmāṃsāmāṃsalaprajñāstāṃ yūpadvipadāpinīm ॥ 17.61 ॥ ko hi vedāstyamuṣminvā loka ityāha yā śrutiḥ । tatprāmāṇyādamuṃ lokaṃ lokaḥ pratyetu vā katham ॥ 17.62 ॥ dharmādharmau manurjalpannaśakyārjanavarjanau । vyājānmaṇḍaladaṇḍārthī śṛadadhāyi mudhā budhaiḥ ॥ 17.63 ॥ vyāsasyaiva girā tasmiñśraddhetyaddhā stha tāntrikāḥ । matsyasyāpyupadeśyānvaḥ ko matsyānapi bhāṣatām ॥ 17.64 ॥ paṇḍitaḥ pāṇḍavānāṃ sa vyāsaścāṭupaṭuḥ kaviḥ । nininda teṣu nindatsu stuvatsu stutavānna kim ॥ 17.65 ॥ na bhrātuḥ kila devyāṃ sa vyāsaḥ kāmātsamāsajat । dāsīratastadāsīdyanmātrā tatrāpyadeśi kim ॥ 17.66 ॥ devairdvijaiḥ kṛtā granthāḥ panthā yeṣāṃ tadādṛtau । gāṃ nataiḥ kiṃ na tairvyaktaṃ tato'pyātmādharīkṛtaḥ ॥ 17.67 ॥ sādhukāmukatāmuktā śāntasvāntairmakhonmukhaiḥ । sāraṅgalocanāsārāṃ divaṃ pretyāpi lipsubhiḥ ॥ 17.68 ॥ kaḥ śamaḥ kriyatāṃ prājñāḥ priyāprītau pariśramaḥ । bhasmībhūtasya bhūtasya punarāgamanaṃ kutaḥ ॥ 17.69 ॥ ubhayī prakṛtiḥ kāme sajjediti munermanaḥ । apavarge tṛtīyeti bhaṇataḥ pāṇinerapi ॥ 17.7 ॥ bibhratyupariyānāya janā janitamajjanāḥ । vigrahāyāgrataḥ paścādgatvarorabhravibhramam ॥ 17.71 ॥ enasānena tiryaksyādityādiḥ kā bibhīṣikā । rājilo'pi hi rājeva svaiḥ sukhī sukhahetubhiḥ ॥ 17.72 ॥ hatāśceddivi dīvyanti daityā daityāriṇā raṇe । tatrāpi tena yudhyantāṃ hatā api tathaiva te ॥ 17.73 ॥ svaṃ ca brahma ca saṃsāre muktau tu brahma kevalam । iti svocchittimuktyuktivaidagdhī vedavādinām ॥ 17.74 ॥ muktaye yaḥ śilātvāya śāstramūce sacetasām । gotamaṃ tamavekṣyaiva yathā vittha tathaiva saḥ ॥ 17.75 ॥ dārā hariharādīnāṃ tanmagnamanaso bhṛśam । kiṃ na muktāḥkutaḥ santi kārāgāre manobhuvaḥ ॥ 17.76 ॥ devaścedasti sarvajñaḥ karuṇābhāgavandhyavāk । tatkiṃ vāgvyayamātrānnaḥ kṛtārthayati nāṛthinaḥ ॥ 17.77 ॥ bhavināṃ bhāvayanduḥkhaṃ svakarmajamapīśvaraḥ । syādakāraṇavairī naḥ kāraṇādapare pare ॥ 17.78 ॥ tarkāpratiṣṭhayā sāmyādanyonyasya vyatighnatām । nāprāmāṇyaṃ matānāṃ syātkeṣāṃ satpratipakṣavat ॥ 17.79 ॥ akrodhaṃ śikṣayantyanyaiḥ krodhanā ye tapodhanāḥ । nirdhanāste dhanāyaiva dhātuvādopadeśinaḥ ॥ 17.8 ॥ kiṃ vittaṃ datta tuṣṭeyamadātari haripriyā । dattvā sarvaṃ dhanaṃ mugdho bandhanaṃ labdhavānbaliḥ ॥ 17.81 ॥ dogdhā drogdhā ca sarvo'yaṃ dhaninaścetasā janaḥ । visṛjya lobhasaṃkṣobhamekadvā yadyudāsate ॥ 17.82 ॥ dainyasyāyuṣyamastainyamabhakṣyaṃ kukṣivañcanā । svācchandyamṛcchatānandakandalīkandamekakam ॥ 17.83 ॥ itthamākarṇya durvarṇaṃ śakraḥ sakrodhatāṃ dadhe । avocaduccaiḥ kaskoyaṃ dharmamarmāṇi kṛntati ॥ 17.84 ॥ lokatrayīṃ trayīnetrāṃ vajravīryasphuratkare । ka itthaṃ bhāṣate pākaśāsane mayi śāsati ॥ 17.85 ॥ varṇāsaṃkīrṇatāyāṃ vā jātyalopo'nyathāpi vā । brahmahādeḥ parīkṣāsu bhaṅgamaṅga pramāṇaya ॥ 17.86 ॥ brāhmaṇyādiprasiddhāyā gantā yannekṣate jayam । tadviśuddhimaśeṣasya varṇavaṃśasya śaṃsati ॥ 17.87 ॥ jalānalaparīkṣādau saṃvādo vedavedite । galahastitanāstikyāṃ dhigdhiyaṃ kurute'nate ॥ 17.88 ॥ satyeva patiyogādau garbhāderadhruvodayāt । ākṣiptaṃ nāstikāḥ karma na kiṃ marma bhinatti vaḥ ॥ 17.89 ॥ yācataḥ svagayāśrāddhaṃ pretasyāviśya kaṃcana । nānādeśajanopajñāḥ pratyeṣi na kathāḥ katham ॥ 17.9 ॥ nītānāṃ yamadūtena nāmabhrānterupāgatau । śraddhatse saṃvadantīṃ na paralokakathāṃ katham ॥ 17.91 ॥ jajvāla jvalanaḥ krodhādācakhyau cākṣipannamum । kimāttha re kimātthedamasmadagre nirargalam ॥ 17.92 ॥ mahāparākiṇaḥ śrautadharmaikabalajīvinaḥ । kṣaṇābhakṣaṇamūrcchāla smaranvismayase na kim ॥ 17.93 ॥ putreṣṭiśyenakārīrīmukhā dṛṣṭaphalā makhāḥ । na vaḥ kiṃ dharmasaṃdehamandehajayabhānavaḥ ॥ 17.94 ॥ daṇḍatāṇḍavanaiḥ kurvansphuliṅgāliṅgitaṃ nabhaḥ । nirmame'tha girāmūrmīrbhinnamarmeva dharmarāṭ ॥ 17.95 ॥ tiṣṭha bhostiṣṭha kaṇṭhoṣṭhaṃ kuṇṭhayāmi haṭhādayam । apaṣṭhu paṭhataḥ pāṭhyamadhigoṣṭhi śaṭhasya te ॥ 17.96 ॥ vedaistadveṣibhistadvatsthiraṃ mataśataiḥ kṛtam । paraṃ kaste paraṃ vācā lokaṃ lokāyata tyajet ॥ 17.97 ॥ samajñānālpabhūyiṣṭhapānthavaimatyametya yam । loke prayāsi panthānaṃ paraloke na taṃ kutaḥ ॥ 17.98 ॥ svakanyāmanyasātkartuṃ viśvānumatidṛśvanaḥ । loke paratra lokasya kasya na syādṛḍhaṃ manaḥ ॥ 17.99 ॥ kasminnapi mate satye hatāḥ sarvamatatyajaḥ । taddṛṣṭyā vyarthatāmātramanarthastu na dharmajaḥ ॥ 17.1 ॥ kvāpi sarvairavaimatyātpātityādanyathā kvacit । sthātavyaṃ śrauta eva syāddharme śeṣe'pi tatkṛteḥ ॥ 17.101 ॥ babhāṇa varuṇaḥ krodhādaruṇaḥ karuṇojjhitam । kiṃ na pracaṇḍātpākhaṇḍapāśa pāśādbibheṣi naḥ ॥ 17.102 ॥ mānavāśakyanirmāṇā kūrmādyaṅkabilā śilā । na śraddhāpayate mugdhāstīrthikādhvani vaḥ katham ॥ 17.103 ॥ śatakratūrujādyākhyāvikhyātirnāstikāḥ katham । śrutivṛttāntasaṃvādairna vaścamadacīkarat ॥ 17.104 ॥ tattajjanakṛtāveśāngayāśrāddhādiyācinaḥ । bhūtānanubhavanto'pi kathaṃ śraddhattha na śrutīḥ ॥ 17.105 ॥ nāmabhramādyamaṃ nītānatha svatanumāgatān । saṃvādavādino jīvānvīkṣya mā tyajata śrutīḥ ॥ 17.106 ॥ saṃrambhairjambhajaitrādestabhyamānādbalādvalan । mūrdhabaddhāñjalirdevānathaivaṃ kaścidūcivān ॥ 17.107 ॥ nāparādhī parādhīno jano'yaṃ nākanāyakāḥ । kālasyāhaṃ kalerbandī taccāṭucaṭulānanaḥ ॥ 17.108 ॥ iti tasminvadatyeva devāḥ syandanamandiram । kalimākalayāṃcakrurdvāparaṃ cāparaṃ puraḥ ॥ 17.109 ॥ saṃdadarśonnamadgrīvaḥ śrībahutvakṛtādbhutān । tattatpāpaparītastānnākīyānnārakīva saḥ ॥ 17.11 ॥ gururīḍhāvalīḍhaḥ prāgabhūnnamitamastakaḥ । sa triśaṅkurivākrāntatejaseva biḍaujasaḥ ॥ 17.111 ॥ vimukhāndraṣṭumapyenaṃ janaṃgama iva dvijān । eṣa mattaḥ sahelaṃ tānupetya samabhāṣata ॥ 17.112 ॥ svasti vāstoṣpate tubhyaṃ śikhinnasti na khinnatā । sakhe kāla sukhenāsi pāśahasta mudastava ॥ 17.113 ॥ svayaṃvaramahe bhaimīvaraṇāya tvarāmahe । tadasmānanumanyadhvamadhvane tatra dhāvine ॥ 17.114 ॥ te'vajñāya tamasyoccairahaṃkāramakāraṇam । ūcire'ticireṇainaṃ smitvā dṛṣṭamukhā mithaḥ ॥ 17.115 ॥ punarvakṣyasi mā maivaṃ kathamudvakṣyase tu saḥ । sṛṣṭavānparameṣṭhī yaṃ naiṣṭhikabrahmacāriṇam ॥ 17.116 ॥ drohiṇaṃ druhiṇo vettu tvāmākarṇyāvakīrṇinam । tvajjanairapi vā dhātuḥ seturlaṅghyastvayā na kim ॥ 17.117 ॥ ativṛttaḥ sa vṛttāntastrijagadyuvagarvanut । āgacchatāmapādānaṃ sa svayaṃvara eva naḥ ॥ 17.118 ॥ nāgeṣu sānurāgeṣu paśyatsu diviṣatsu ca । bhūmipālaṃ naraṃ bhaimī varaṃ sā'vavaradvaram ॥ 17.119 ॥ bhujageśānasadveśānvānarānitarānnarān । amarānpāmarānbhaimī nalaṃ veda guṇojjvalam ॥ 17.12 ॥ iti śrutvā sa roṣāndhaḥ paramaścaramaṃ yugam । jagannāśaniśārudramudrastānuktavānadaḥ ॥ 17.121 ॥ kayāpi krīḍatu brahmā divyāḥ strīrdīvyata svayam । kalistu caratu brahma praitu vātipriyāya vaḥ ॥ 17.122 ॥ caryeva katameyaṃ vaḥ parasmai dharmadeśinām । svayaṃ tatkurvatāṃ sarvaṃ śrotuṃ yadbibhitaḥ śrutī ॥ 17.123 ॥ tatra svayaṃvare'lambhi bhuvaḥ śrīrnaiṣādhena sā । jagato hrīstu yuṣmābhirlābhastulyābha eva vaḥ ॥ 17.124 ॥ dūrānnaḥ prekṣya yauṣmākī yukteyaṃ vaktravakraṇā । lajjayaivāsamarthānāṃ mukhamāsmākamīkṣitum ॥ 17.125 ॥ sthitaṃ bhavadbhiḥ paśyadbhiḥ kathaṃ bhostadasāṃpratam । nirdagdhā durvidagdhā kiṃ sā dṛśā na jvalatkrudhā ॥ 17.126 ॥ mahāvaṃśānanādṛtya mahāntamabhilāṣukā । svīcakāra kathaṃkāramaho sā taralaṃ nalam ॥ 17.127 ॥ bhavādṛśairdiśāmīśairmṛgyamāṇāṃ mṛgekṣaṇām । svīkurvāṇaḥ kathaṃ soḍhaḥ kṛtarīḍhastṛṇaṃ nalaḥ ॥ 17.128 ॥ dāruṇaḥ kūṭamāśritya śikhī sākṣībhavannapi । nāvahatkiṃ tadudvāhe kūṭasākṣikriyāmayam ॥ 17.129 ॥ aho mahaḥsahāyānāṃ saṃbhūtā bhavatāmapi । kṣamaivāsmai kalaṅkāya devasyevāmṛtadyuteḥ ॥ 17.13 ॥ sā vavre yaṃ tamutsṛjya mahyamīrṣyājuṣāḥ stha kim । brūtāgaḥ sadmanastasmācchadmanādyācchinadmi tān ॥ 17.131 ॥ yatadhvaṃ sahakartuṃ māṃ pāñcālī pāṇḍavairiva । sāpi pañcabhirasmābhiḥ saṃvibhajyaiva bhujyatām ॥ 17.132 ॥ athāparivṛḍhā soḍhuṃ mūrkhatāṃ mukharasya tām । cakre girā śarāghātaṃ bhāratī sāratīvrayā ॥ 17.133 ॥ kīrtiṃ bhaimīṃ varaṃ cāsmai dātumevāgamannamī । na līḍhe dhīravaidagdhīṃ dhīragambhīragāhinī ॥ 17.134 ॥ vāggminīṃ jaḍajihvastāṃ prativaktumaśaktimān । līlāvahelitāṃ kṛtvā devānevāvadatkaliḥ ॥ 17.135 ॥ prauñchi vāñchitamasmābhirapi tāṃ prati saṃprati । tasminnale na leśo'pi kāruṇyasyāsti naḥ punaḥ ॥ 17.136 ॥ vṛtte karmaṇi kurmaḥ kiṃ tadā nābhūma tatra yat । kālocitamidānīṃ yaḥ śṛṇutālocitaṃ punaḥ ॥ 17.137 ॥ pratijñeyaṃ nale vijñāḥ kalervijñāyatāṃ mama । tena bhaimīṃ ca bhūmiṃ ca tyājayāmi jayāmi tam ॥ 17.138 ॥ naiṣadhena virodhaṃ me caṇḍatāmaṇḍitaijasaḥ । jaganti hanta gāyantu raveḥ kairavavairavat ॥ 17.139 ॥ dvāparaḥ sādhukāreṇa tadvikāramadīdipat । praṇīya śravaṇe pāṇimavocannamuce ripuḥ ॥ 17.14 ॥ vismeyamatirasmāsu sādhu vailakṣyamīkṣase । yaddatte'lpamanalpāya taddatte hriyamātmanaḥ ॥ 17.141 ॥ phalasīmāṃ caturvargaṃ yacchatāṃśo'pi yacchati । nalasyāsmadupaghnā sā bhaktirbhūtāvakeśinī ॥ 17.142 ॥ bhavyo na vyavasāyaste nale sādhumatau kale । lokapālaviśālo'yaṃ niṣādhānāṃ sudhākaraḥ ॥ 17.143 ॥ na paśyāmaḥ kalestasminnavakāśaṃ kṣāmābhṛti । nicitākhiladharme ca dvāparasyodayaṃ vayam ॥ 17.144 ॥ sā vinītaatamā bhaimī vyarthānarthagrahairaho । kathaṃ bhavadvidhairbādhyā pramitirvibhramairiva ॥ 17.145 ॥ taṃ nāsatyayugaṃ tāṃ vā tretā spardhitumarhati । ekaprakāśadharmāṇaṃ na kalidvāparau yuvām ॥ 17.146 ॥ kariṣye'vaśyamityuktiḥ kariṣyannapi duṣyasi । dṛṣṭādṛṣṭā hi nāyattāḥ kāryīyā hetavastava ॥ 17.147 ॥ drohaṃ mohena yastasminnācaredacireṇa saḥ । tatpāpasaṃbhavaṃ tāpamāpnuyādanayāttataḥ ॥ 17.148 ॥ yugaśeṣa tava dveṣastasminneṣa na sāṃpratam । bhavitā na hitāyaitadvairaṃ te vairaseninā ॥ 17.149 ॥ tatra yāmītyasajjñānaṃ rājasaṃ sadihāsyatām । iti tara gato mā gā rājasaṃsadi hāsyatām ॥ 17.15 ॥ gatvāntarā nalaṃ bhaimīṃ nākasmāttvaṃ pravekṣyasi । ṣaṇṇāṃ cakramasaṃyuktaṃ paṭhyamānaṃ ḍakāravat ॥ 17.151 ॥ apare'pi diśāmīśā vācametāṃ śacīpateḥ । anvamanyanta kiṃtvenāṃ nādatta yugayoryugam ॥ 17.152 ॥ kaliṃ prati kaliṃ devā devānpratyekaśaḥ kaliḥ । sopahāsaṃ samairvarṇairitthaṃ vyararacanmithaḥ ॥ 17.153 ॥ tavā'gamanamevārhaṃ vairasenau tayā vṛte । udvegena vimānena kimanenāpi dhāvatā ॥ 17.154 ॥ purā yāsi varītuṃ yāmagra eva tayā vṛte । anyasminbhavato hāsyaṃ vṛttametattrapākaram ॥ 17.155 ॥ patyau tayā vṛte'nyasminyadarthaṃ gatavānasi । bhavataḥ koparodhastādakṣamasya vṛthāruṣaḥ ॥ 17.156 ॥ yāsi smarañjayankāntyā yojanaughaṃ mahārvatā । samūḍhastaṃ vṛte'nyasminkiṃ na hīste'tra pāmara ॥ 17.157 ॥ nalaṃ pratyanapetārti tārtīyīkaturīyayoḥ । yugayoryugalaṃ buddhvā divi devā dhiyaṃ dadhuḥ ॥ 17.158 ॥ dvāparaikaparīvāraḥ kalirmatsaramūrcchitaḥ । nalanigrāhiṇīṃ yātrāṃ jagrāha grahilaḥ kila ॥ 17.159 ॥ naleṣṭāpūrtasaṃpūrterdūraṃ durgānamuṃ prati । niṣedhanniṣadhāngantuṃ vighnaḥ saṃjaghaṭe ghanaḥ ॥ 17.16 ॥ maṇḍalaṃ niṣādhendrasya candrasyevāmalaṃ kaliḥ । prāpa mlāpayituṃ pāpaḥ svarbhānuriva saṃgrahāt ॥ 17.161 ॥ kiyatāpi ca kālena kālaḥ kalirupeyivān । bhaimībharturahaṃmānī rājadhānīṃ mahībhujaḥ ॥ 17.162 ॥ vedānuddharatāṃ tatra mukhādākarṇayanpadam । na prasārayituṃ kālaḥ kaliḥ padamapārayat ॥ 17.163 ॥ śrutipāṭhakavaktrebhyastatrākarṇayataḥ kramam । kramaḥ saṃkucitastasya pure dūramavartata ॥ 17.164 ॥ tāvadgatirdhṛtāṭopā pādayostena saṃhitā । na vedapāṭhikaṇṭhebhyo yāvadaaśrāvi saṃhitā ॥ 17.165 ॥ tasya homājyagandhena nāsā nāśamivāgamat । tathātata dṛśau nāsau kratudhūmakadarthitaḥ ॥ 17.166 ॥ atithīnāṃ padāmbhobhirimaṃ pratyatipicchile । aṅgaṇe gṛhiṇāṃ tatra khalenānena caskhale ॥ 17.167 ॥ puṭapākamasau prāpa kratuśuṣmamahoṣmabhiḥ । tatpratyaṅgamivākarti pūrtormivyajanānilaiḥ ॥ 17.168 ॥ pitṝṇāṃ tarpaṇe varṇaiḥ kīrṇādveśmani veśmani । kālādiva tilātkālāddūramatrasadatra saḥ ॥ 17.169 ॥ snātṝṇāṃ tilakairmene svamantardīrṇameva saḥ । kṛpāṇībhūya hṛdayaṃ praviṣṭairiva tatra taiḥ ॥ 17.17 ॥ pumāṃsaṃ mumude tatra vidanmithyāvadāvadam । striyaṃ prati tathā vīkṣya tamatha mlānavānayam ॥ 17.171 ॥ yajñayūpaghanāṃ jajñau sa puraṃ śaṅkusaṃkulām । janairdharmadhanaiḥ kīrṇāṃ vyālakroḍīkṛtāṃ ca tām ॥ 17.172 ॥ sa pārśvamaśakadgantuṃ na varākaḥ parākiṇām । māsopavāsināṃ chāyālaṅghane ghanamaskhalat ॥ 17.173 ॥ āvāhitāṃ dvijaistatra gāyatrīmarkamaṇḍalāt । sa saṃnidadhatīṃ paśyandṛṣṭanaṣṭo'bhavadbhiyā ॥ 17.174 ॥ sa gṛhe gṛhibhiḥ pūrṇe vane vaikhānasairghane । yatyādhāre'marāgāre kvāpi na sthānamānaśe ॥ 17.175 ॥ kvāpi nāpaśyadanviṣyanhiṃsāmātmapriyāmasau । svamittraṃ tatra na prāpnodapi mūrkhamukhe kalim ॥ 17.176 ॥ hiṃsāgavīṃ makhe vīkṣya riraṃsurdhāvati sma saḥ । sā tu saumyavṛṣāsaktā kharaṃ dūrānnirāsa tam ॥ 17.177 ॥ maunena vrataniṣṭhānāṃ svākrośaṃ manyate sma saḥ । vandyavandārubhirjajñau sva śiraśca padāhatam ॥ 17.178 ॥ ṛṣīṇāṃ sa bṛsīḥ pāṇau paśyannācāmatāmapaḥ । mene ghanairamī hantuṃ śaptuṃ māmadbhirudyatāḥ ॥ 17.179 ॥ mauñjīdhṛto dhṛtāṣāḍhānāśaśaṅke sa varṇinaḥ । rajjvāmī banddhumāyānti hantuṃ daṇḍena māṃ tataḥ ॥ 17.18 ॥ dṛṣṭvā puraḥ puroḍāśamāsīduttrāsadurmanāḥ । manvānaḥ phaṇinīstatra sa mumocāsru ca srucaḥ ॥ 17.181 ॥ mumude madirādānaṃ vidanneṣa dvijanmanaḥ । dṛṣṭvā sautrāmaṇīmiṣṭiṃ taṃ kurvantamadūyata ॥ 17.182 ॥ apaśyadyāvato vedavidāṃ brahmāñjalīnasau । udaḍīyanta tāvantastasyāsrāñjalayo hṛdaḥ ॥ 17.183 ॥ snātakaṃ ghātakaṃ jajñe jajñau dāntaṃ kṛtāntavat । vācaṃyamasya dṛṣṭyeva yamasyeva bibhāya saḥ ॥ 17.184 ॥ sa pākhaṇḍajanānveṣī prāpnuvanvedapaṇḍitān । jalārthīvānalaṃ prāpya pāpastāpādapāsarat ॥ 17.185 ॥ tatra brahmahaṇaṃ paśyannatisaṃtoṣāmānaśe । nirvarṇya sarvamedhasya yajvānaṃ jvarati sma saḥ ॥ 17.186 ॥ yatihastasthitaistasya rāmbhairārambhi tarjanā । durjanasyājani kliṣṭirgṛhiṇāṃ vedayaṣṭibhiḥ ॥ 17.187 ॥ maṇḍalatyāgamevaicchadvīkṣya sthaṇḍilaśāyinaḥ । pavitrālokanādeṣa pavitrāsamavindata ॥ 17.188 ॥ apaśyañjinamanviṣyannajinaṃ brahmacāriṇā । kṣapaṇārthī sadīkṣasya sa cākṣapaṇamaikṣata ॥ 17.189 ॥ japatāmakṣamālāsu bījākarṣaṇadarśanāt । sa jīvākṛṣṭikaṣṭāni viparītadṛganvabhūt ॥ 17.19 ॥ trisaṃdhyaṃ tatra viprāṇāṃ sa paśyannaghamarṣaṇam । varamaicchaddṛśoreva nijayorapakarṣaṇam ॥ 17.191 ॥ adrākṣīttatra kiṃcinna kaliḥ paricitaṃ kvacit । bhaimīnalavyalīkāṇupraśnakāmaḥ paribhraman ॥ 17.192 ॥ tapaḥ svādhyāyayajñānāmakāṇḍadviṣṭatāpasaḥ । svavidviṣāṃ śriyaṃ tasminpaśyannupatatāpa saḥ ॥ 17.193 ॥ kamraṃ tatropanamrāyā viśvasyā vīkṣya tuṣṭavān । sa mamlau taṃ vibhāvyātha vāmadevyābhyupāsakam ॥ 17.194 ॥ vairiṇī śucitā tasmai na praveśaṃ dadau bhuvi । na vedadhvanirālambamambare vitatāra vā ॥ 17.195 ॥ darśasya darśanātkaṣṭamagniṣṭomasya cānaśe । jughūrṇe paurṇamāsekṣī somaṃ so'manatāntakam ॥ 17.196 ॥ tenādṛśyanta vīraghnā na tu vīrahaṇo janāḥ । nāpaśyatso'bhinirmuktāñjīvanmuktānavaikṣata ॥ 17.197 ॥ sa tutoṣāśnato viprāndṛṣṭvā spṛṣṭaparasparān । homaśeṣībhavatsomabhujastānvīkṣya dūnavān ॥ 17.198 ॥ śrutvā janaṃ rajojuṣṭaṃ tuṣṭiṃ prāpnojjhaṭityasau । taṃ paśyanpāvanasnānāvasthaṃ duḥsthastato'bhavat ॥ 17.199 ॥ adhāvatkvāpi gāṃ vīkṣya hanyamānāmayaṃ mudā । atithibhyastathā buddhvā mando mandaṃ nyavartata ॥ 17.2 ॥ hṛṣṭavānsa dvijaṃ dṛṣṭvā nityanaimittikatyajam । yajamānaṃ nirūpyainaṃ dūraṃ dīnamukho'dravat ॥ 17.201 ॥ ānananda nirīkṣyāyaṃ pure tarātmaghātinam । sarvasvārasya yajvānamenaṃ dṛṣṭvātha vivyathe ॥ 17.202 ॥ kratau mahāvrate paśyanbrahmacārītvarīratam । jajñe yajñakriyāmajñaḥ sa bhaṇḍākāṇḍatāṇḍavam ॥ 17.203 ॥ yajvabhāryāśvamedhāśvaliṅgāliṅgivarāṅgatām । dṛṣṭvācaṣṭa sa kartāraṃ śṛuterbhaṇḍamapaṇḍitaḥ ॥ 17.204 ॥ atha bhīmajayā juṣṭaṃ vyalokata kalirnalam । duṣṭadṛgbhirdurālokaṃ prabhayeva prabhāprabhum ॥ 17.205 ॥ tayoḥ sauhārdasāndratvaṃ paśyañśalyamivānaśe । marmacchedamivānarccha sa tannarmormibhirmithaḥ ॥ 17.206 ॥ amarṣādātmano doṣāttayostejasvitāguṇāt । spraṣṭuṃ dṛśāpyanīśastau tasmādapyacalatkaliḥ ॥ 17.207 ॥ agacchadāśrayānveṣī naladveṣī sa niḥśvasan । abhirāmaṃ gṛhārāmaṃ tasya rāmasamaśriyaḥ ॥ 17.208 ॥ rakṣilakṣavṛtatvena bādhanaṃ na tapodhanaiḥ । mene mānī manāktatra svānukūlaṃ kaliḥ kila ॥ 17.209 ॥ dalapuṣpaphalairdevadvijapūjābhisaṃdhinā । sa nalenārjitānprāpa tatra nākramituṃ drumān ॥ 17.21 ॥ atha sarvodbhidāsattipūraṇāya sa ropitam । bibhītakaṃ dadarśaikaṃ kuṭaṃ dharme'pyakarmaṭham ॥ 17.211 ॥ sa taṃ naiṣadhasaudhasya nikaṭaṃ niṣkuṭadhvajam । bahu mene nijaṃ tasminkalirālambanaṃ vane ॥ 17.212 ॥ niṣpadasya kalestatra sthānadānādbibhītakam । kalidrumaḥ paraṃ nāsīdāsītkalpadrumo'pi saḥ ॥ 17.213 ॥ dadau padena dharmasya sthātumekena yatkaliḥ । ekaḥ so'pi tadā tasya padaṃ manye'milattataḥ ॥ 17.214 ॥ udbhidviracitāvāsaḥ kapotādiva tatra saḥ । rājñaḥ sāgrerdvijādasmātsaṃtāpaṃ prāpa dīkṣitāt ॥ 17.215 ॥ bibhītakamadhiṣṭhāya tathābhūtena tiṣṭhatā । tena bhīmabhuvo'bhīkaḥ sa rājarṣiradharṣi na ॥ 17.216 ॥ tamālambanamāsādya vaidarbhīniṣādheśayoḥ । kaluṣaṃ kaliranviṣyannavātsīdvatsarānbahūn ॥ 17.217 ॥ yathāsītkānane tatra vinidrakalikā latā । tathā nalacchalāsaktivinidrakalikālatā ॥ 17.218 ॥ doṣaṃ nalasya jijñāsurbabhrāma dvāparaḥ kṣitau । adoṣaḥ ko'pi lokasya mukhe'stīti durāśayā ॥ 17.219 ॥ amuṣminnārāme satatanipataddohadatayā prasūnairunnidrairaniśamamṛtāṃśupratibhaṭe । asau baddhālambaḥ kalirajani kādambavihagacchadacchāyābhyaṅgocitarucitayā lāñchanamṛgaḥ ॥ 17.22 ॥ sphāre tādṛśi vairaseninagare puṇyaiḥ prajānāṃ ghanaṃ vighnaṃ labdhavaaścirādupanatistasminkilābhūtkaleḥ । etasminpunarantare'ntaramitānandaḥ sa bhaimīnalāvārāddhuṃ vyadhita smaraḥ śrutiśikhāvandārucūḍaṃ dhanuḥ ॥ 17.221 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । yātaḥ saptadaśaḥ svasuḥ susadṛśi chindapraśastermahākāvye tadbhuvi naiṣadhīyacarite sargo nisargojjvalaḥ ॥ 17.222 ॥ so'yamitthamatha bhīmanandinīṃ dārasāramadhigamya naiṣadhaḥ । tāṃ tṛtīyapuruṣārthavāridheḥ pāralambhanatarīmarīramat ॥ 18.1 ॥ ātmavitsaha tayā divāniśaṃ bhogabhāgapi na pāpamāpa saḥ । āhṛtā hi viṣayaikatānatā jñānadhautamanasaṃ na limpati ॥ 18.2 ॥ nyasya mantriṣu sa rājyamādarādārarādha madanaṃ priyāsakhaḥ । naikavarṇamaṇikoṭikuṭṭime hemabhūmibhṛti saudhabhūdhare ॥ 18.3 ॥ vīrasenasutakaṇṭhabhūṣaṇībhūtadivyamaṇipaṅktiśaktibhiḥ । kāmanopanamadarthatāguṇādyastṛṇīkṛtasuparvaparvataḥ ॥ 18.4 ॥ dhūpitaṃ yadudarāntaraṃ ciraṃ mecakairagarusāradārubhiḥ । jālajāladhṛtacandracandanakṣodamedurasamīraśītalam ॥ 18.5 ॥ kvāpi kāmaśaravṛttavartayo yaṃ mahāsurabhitailadīpikāḥ । tenire vitimiraṃ smarasphuraddoḥpratāpanikarāṅkuraśriyaḥ ॥ 18.6 ॥ kuṅkumaiṇamadapaṅkalepitāḥ kṣalitāśca himavālukāmbubhiḥ । rejuradhvatataśailajasrajo yasya mugdhamaṇikuṭṭimā bhuvaḥ ॥ 18.7 ॥ naiṣadhāṅgaparimardamedurāmodamāṛdavamanojñavarṇayā । yadbhuvaḥ kvacana sūnaśayyayābhaji bhālatilakapragalbhatā ॥ 18.8 ॥ kvāpi yannikaṭaniṣkuṭasphuratkorakaprakarasaurabhormibhiḥ । sāndramādriyata bhīmanandanānāsikāpuṭakuṭīkuṭumbitā ॥ 18.9 ॥ ṛddhasarvaṛtuvṛkṣavāṭikākīrakṛttasahakāraśīkaraiḥ । yajjuṣaḥ sma kulamukhyamāśugaḥ prāṇavātamupadābhirañcati ॥ 18.1 ॥ kutracitkanakanirmitākhilaḥ kvāpi yo vimalaratnajaḥ kila । kutracidracitacitraśālikaḥ kvāpi cāsthiravidhaindrajālikaḥ ॥ 18.11 ॥ citratattadanukāryavibhramādhāyyanekavidharūparūpakam । vīkṣya yaṃ bahu dhuvañśiro jarāvātakī vidhirakalpi śilpirāṭ ॥ 18.12 ॥ bhittigarbhagṛhagopitairjanairyaḥ kṛtādbhutakathādikautukaḥ । sūtrayantrajaviśiṣṭaceṣṭayāścaryasañjibahuśālabhañjikaḥ ॥ 18.13 ॥ tāmasīṣvapi tamīṣu bhittigai ratnaraśmibhiramandracandrikaḥ । yastapepi jalayantrapātukāsāradūradhutatāpatandrikaḥ ॥ 18.14 ॥ yatra puṣpaśaraśāstrakārikāsārikādhyuṣitanāgadantikā । bhīmajāniṣadhasārvabhaumayoḥ pratyavaikṣata rate kṛtākṛte ॥ 18.15 ॥ yatra mattakalaviṅkaśīlitāślīlakelipunaruktavattayoḥ । kvāpi dṛṣṭibhiravāpi vāpikottaṃsahaṃsamithunasmarotsavaḥ ॥ 18.16 ॥ yatra vaiṇaravavaiṇavasvarairhuṃkṛtairupavanīpikālinām । kaṅkaṇālikalahaiśca nṛtyatāṃ kubjitaṃ suratakūjitaṃ tayoḥ ॥ 18.17 ॥ sītkṛtānyaśṛṇutāṃ viśaṅkayoryatpratiṣṭhitaratismarārcayoḥ । jālakairapavarāntare'pi tau tyājitaiḥ kapaṭakuḍyatāṃ niśi ॥ 18.18 ॥ kṛṣṇasāramṛgaśṛṅgabhaṅgurā svādurujjvalarasaikasāriṇī । nāniśaṃ truṭati yanmukhe purā kinnarīvikaṭagītijhaṃkṛtiḥ ॥ 18.19 ॥ bhitticitralikhitākhilakramā yatra tasthuritihāsasaṃkathāḥ । padmanandanasutāriraṃsutāmandasāhasahasanmanobhuvaḥ ॥ 18.2 ॥ puṣpakāṇḍajayaḍiṇḍimāyitaṃ yatragautamakalatrakāminaḥ । pāradārikavilāsasāhasaṃ devabharturudaṭaṅki bhittiṣu ॥ 18.21 ॥ uccalatkalaravālikaitavādvaijayantavijayārjitā jagat । yasya kīrtiravadāyati sma sā kārtikītithiniśīthinīsvasā ॥ 18.22 ॥ gaurabhānugurugehinīsmarodvṛttabhāvamitivṛttamāśritāḥ । rejire yadajire'bhinītibhirnāṭikā bharatabhāratīsudhā ॥ 18.23 ॥ śaṃbhudāruvanasaṃbhujikriyāmādhavavrajavadhūvilāsayoḥ । gumphitairuśanasā subhāṣitairyasya hāṭakaviṭaṅkamaṅkitam ॥ 18.24 ॥ ahni bhānubhuvi dāśadārikāṃ yaccaraḥ paricarantamujjagau । kāladeśaviṣāyāsahātsmarādutsukaṃ śukapitāmahaṃ śukaḥ ॥ 18.25 ॥ nītameva karalabhyapāratāmapratīrya munayastaporṇavam । apsaraḥkucaghaṭāvalambanātsthāyinā kvacana yatra citragāḥ ॥ 18.26 ॥ svāminā ca vahatā ca taṃ mayā sa smaraḥ suratavarjanājjitaḥ । yo'yamīdṛgiti nṛtyate sma yatkekinā murajanisvanairghanaiḥ ॥ 18.27 ॥ yatra vīkṣya nalabhīmasaṃ bhave mahyato ratiratīśayorapi । spardhayeva jayatorjayāya te kāmakāmaramaṇībabhūvatuḥ ॥ 18.28 ॥ tatra saudhasurabhūdhare tayorāvirāsuratha kāmakelayaḥ । ye mahākavibhirapyavīkṣitāḥ pāṃsulābhirapi ye na śikṣitāḥ ॥ 18.29 ॥ pauruṣaṃ dadhati yoṣitā nale svāmini śritatadīyabhāvayā । yūni śaiśavamatīrṇayā kiyatprāpi bhīmasutayā na sādhvasam ॥ 18.3 ॥ dūtyasaṃgatigataṃ yadātmanaḥ prāgaśiśravadiyaṃ priyaṃ giraḥ । taṃ vicintya vinayavyayaṃ hriyā na sma veda karavāṇi kīdṛśam ॥ 18.31 ॥ yattayā sadasi naiṣādhaḥ svayaṃ prāgvṛtaḥ sapadi vītalajjayā । tannijaṃ manasikṛtya cāpalaṃ sā śaśāka na vilokituṃ nalam ॥ 18.32 ॥ āsane maṇimarīcimāṃsale yāṃ diśaṃ sa parirabhya tasthivān । tāmasūyitavatīva māninī na vyalokayadiyaṃ manāgapi ॥ 18.33 ॥ hrīsarannijanimajjanocitaṃ maulidūranamanaṃ dadhānayā । dvāri citrayuvatiśriyā tayā bhartṛhūtiśatamaśrutīkṛtam ॥ 18.34 ॥ veśma patyuraviśanna sādhvasādveśitāpi śayanaṃ na sā'bhajat । bhājitāpi savidhaṃ na sāsvapatsvāpitāpi na ca saṃmukhābhavat ॥ 18.35 ॥ kevalaṃ na khalu bhīmanandinī dūramatrapata naiṣadhaṃ prati । bhīmajāhṛdi jitaḥ striyā hriyā manmatho'pi niyataṃ sa lajjitaḥ ॥ 18.36 ॥ ātmanāpi haradārasundarī yatkimapyabhilalāṣa ceṣṭitum । svāminā yadi tadarthamarthitā mudritastadanayā tadudyamaḥ ॥ 18.37 ॥ hrībharādvimukhayā tayā bhiyaṃ sañjitāmananurāgaśaṅkini । sa svacetasi lulopa saṃsmarandūtyakālakalitaṃ tadāśayam ॥ 18.38 ॥ pārzvamāgami nijaṃ sahālibhistena pūrvamatha sā tayaikayā । kvāpi tāmapi niyujya māyinā svātmamātrasacivāvaśeṣitā ॥ 18.39 ॥ saṃnidhāvapi nije niveśitāmālibhiḥ kusumaśastraśāstravit । ānayadvyavadhimāniva priyāmaṅkapālivalayena saṃnidhim । 18.4 ॥ prāgacumbadalike hriyānatāṃ tāṃ kramāddaranatāṃ kapolayoḥ । tena viśvasitamānasāṃ jhaṭityānane sa paricumbya siṣmiye ॥ 18.41 ॥ lajjayā prathamametya huṃkṛtaḥ sādhvasena balinātha tarjitaḥ । kiṃciducchvasita eva taddhṛdi nyagbabhūva punararbhakaḥ smaraḥ ॥ 18.42 ॥ vallabhasya bhujayoḥ smarotsave ditsatoḥ prasabhamaṅkapālikām । ekakaściramarodhi bālayā talpayantraṇanirantarālayā ॥ 18.43 ॥ hāracārimavilokane mṛṣākautukaṃ kimapi nāṭayannayam । kaṇṭhamūlamadasīyamaspṛśatpāṇinopakucadhāvinā dhavaḥ ॥ 18.44 ॥ yattvayāsmi sadasi srajāñcitastanmayāpi bhavadarhaṇārhati । ityudīrya nijahāramarpayannaspṛśatsa tadurojakorakau ॥ 18.45 ॥ nīvisīmni nihitaṃ sa nidrayā subhruvo niśi niṣiddhasaṃvidaḥ । kampitaṃ śayamapāsa yannayaṃ dolanairjanitabodhayā'nayā ॥ 18.46 ॥ sa priyoruyugakañcukāṃśuke nyasya dṛṣṭimatha siṣmiye nṛpaḥ । āvavāra tadathāmbarāñcalaiḥ sā nirāvṛtiriva trapāvṛtā ॥ 18.47 ॥ buddhimānvyadhita tāṃ kramādayaṃ kiṃciditthamapanītasādhvasām । kiṃca tanmanasi cittajanmanā hrīranāmi dhanuṣā samaṃ manāk ॥ 18.48 ॥ siṣmiye hasati na sma tena sā prīṇitāpi parihāsabhāṣaṇaiḥ । sve hi darśayati te pareṇa kānardhyadantakuruvindamālike ॥ 18.49 ॥ vīkṣya bhīmatanayāstanadvayaṃ magnahāramaṇimudrayāṅkitam । soḍhakāntaparirambhagāḍhatā sānvamāyi sumukhī sakhījanaiḥ ॥ 18.5 ॥ yācate sma paridhāpikāḥ sakhīḥ sā svanīvinibiḍakriyāṃ yadā । anvaminvata tadā vihasya tā vṛttamatra patipāṇicāpalam ॥ 18.51 ॥ kurvatī niculitaṃ hriyā kiyatsauhṛdādvivṛtasaurabhaṃ kiyat । kuḍnalonmiṣitasūnasevinīṃ padminīṃ jayati sā sma padminī ॥ 18.52 ॥ nāvilokya nalamāsituṃ smaro hrīrna vīkṣitumadatta subhruvaḥ । taddṛśaḥ patidiśācalannatha vrīḍitāḥ samakucanmuhuḥ pathaḥ ॥ 18.53 ॥ nā'nayā patiranāyi netrayorlakṣyatāmapi parokṣatāmapi । vīkṣyate sa khalu yadvilokane tatra tatra nayate dadānayā ॥ 18.54 ॥ vāsare virahaniḥsahā niśāṃ kāntasaṅgasamayaṃ samaihata । sā hriyā niśi punardinodayaṃ vāñchatisma patikelilajjitā ॥ 18.55 ॥ tatkaromi paramabhyupaiṣi yanmā hriyaṃ vraja bhiyaṃ parityaja । ālivarga iva te'hamityamūṃ śaśvadāśvasanamūcivānnalaḥ ॥ 18.56 ॥ yena tanmadanavahninā sthitaṃ hrīmahauṣadhiniruddhaśaktinā । siddhimadbhirudateji taiḥ punaḥ sa priyapriyavacobhimantraṇaiḥ ॥ 18.57 ॥ yadvidhūya dayitārpitaṃ karaṃ dordvayena pidadhe kucau dṛḍham । pārśvagaṃ priyamapāsya sā hriyā taṃ hṛdisthitamivālilaṅga tat ॥ 18.58 ॥ anyadasmi bhavatīṃ na yācitā vāramekamadharaṃ dhayāmi te । ityasisvadadupāṃśukākuvāksopamardahaṭhavṛttireva tam ॥ 18.59 ॥ pītatāvakamukhāsavo'dhunā bhṛtya eṣa nijakṛtyamarhati । tatkaromi bhavadūrumityasau tatra saṃnyadhita pāṇipallavam ॥ 18.6 ॥ cumbanādiṣu babhūva nāma kiṃ tadvṛthā bhiyamihāpi mā kṛthāḥ । ityudīrya rasanāvalivyayaṃ nirmame mṛgadṛśo'yamādimam ॥ 18.61 ॥ astivāmyabharamastikautukaṃ sāstigharmajalamastivepathu । astibhīti ratamastivāñchitaṃ prāpadastisukhamastipīḍanam । 18.62 ॥ hrīstaveyamucitaiva yannavastāvake manasi matsamāgamaḥ । tattu nistrapamajasrasaṃgamādvīḍamāvahati māmakaṃ manaḥ ॥ 18.63 ॥ ityupālabhata saṃbhujikriyārambhavighnaghanalajjitairjitām । tāṃ tathā sa caturo'tha sā yathā traptumeva tamanu trapāmayāt ॥ 18.64 ॥ bāhuvaktrajaghanastanāṅghritadbandhagandharatasaṃgatānatīḥ । icchurutsukajane dinesmite vīkṣite ti samaketi tena sā ॥ 18.65 ॥ prātarātmaśayanādviniryatīṃ saṃnirudhya yadasādhyamanyadā । tanmukhārpaṇamukhaṃ sukhaṃ bhuvo jambhajitkṣitiśacīmacīkarat ॥ 18.66 ॥ nāyakasya śayanādaharmukhe nirgatā mudamudīkṣya subhruvām । ātmanā nijanavasmarotsavasmāriṇīyamahṛṇīyata svayam ॥ 18.67 ॥ tāṃ mitho'bhidadhatīṃ sakhīṃ priyasyātmanaśca sa niśāviceṣṭitam । pārśvagaḥ suravarātpidhāṃ dadhaddṛśyatāṃ śṛutakatho hasangataḥ ॥ 18.68 ॥ cakradāravirahekṣaṇakṣaṇe bibhyatī dhavahasāya sābhavat । kvāpi vastuni vadatyanāgataṃ cittamudyadanimittavaikṛtam ॥ 18.69 ॥ cumbitaṃ na mukhamācakarṣa yatpatyurantaramṛtaṃ vavarṣa tat । sā nunoda na bhujaṃ tadarpitaṃ tena tasya kimabhūnna tarpitam ॥ 18.7 ॥ nītayoḥ stanapidhānatāṃ tayā dātumāpa bhujayoḥ karaṃ paraṃ । vītabāhuni tato hṛdaṃśuke kevale'pyatha sa tatkucadvaye ॥ 18.71 ॥ yācanānna dadatīṃ nakhakṣataṃ tāṃ vidhāya kathayā'nyacetasam । vakṣasi nyasitumāttatatkaraḥ svaṃ vibhidya mumude sa tannakhaiḥ ॥ 18.72 ॥ sa prasahya hṛdayāpavārakaṃ hartumakṣamata subhruvo bahiḥ । hrīmayaṃ tu na tadīyamāntaraṃ tadvinetumabhavatprabhuḥ prabhuḥ ॥ 18.73 ॥ sā smareṇa balinā'pyahāpitā hrīkṣame bhṛśamaśobhatābalā । bhāti cāpi vasanaṃ vinā natu vrīḍadhairyaparivarjanairjanaḥ ॥ 18.74 ॥ āttha neti ratayācinaṃ na yanmāmato'numatavatyasi sphuṭam । ityamuṃ tadabhilāpanotsukaṃ dhūnitena śirasā nirāsa sā ॥ 18.75 ॥ yā śirovidhutirāha neti te sā mayā na kimiyaṃ samākali । tanniṣedhasamasaṃkhyatā vidhiṃ vyaktameva tava vakti vāñchitam ॥ 18.76 ॥ nāttha nāttha śṛṇvāni te na kiṃ tena vācamiti tāṃ nigadya saḥ । sā sma dūtyagatamāha taṃ yathā tajjagāda mṛdubhistaduktibhiḥ ॥ 18.77 ॥ nīvisīmni nibiḍaṃ purā'ruṇatpāṇinā'tha śithilena tatkaram । sā krameṇa nananeti vādinī vighnamācaradamuṣya kevalam ॥ 18.78 ॥ rūpaveṣavasanāṅgavāsanābhūṣaṇādiṣu pṛthagvidagdhatām । sānyadivyayuvatibhramakṣamāṃ nityametya tamagānnavā navā ॥ 18.79 ॥ iṅgitena nijarāganīradhiṃ saṃvibhāvya caṭubhirguṇajñatām । bhaktatāṃ ca paricaryayā'niśaṃ sādhikādhikavaśaṃ vyadhatta tam ॥ 18.8 ॥ svāṅgamarpayitumetya vāmatāṃ roṣitaṃ priyamathānunīya sā । ātadīyahaṭhasaṃbubhukṣutāṃ nānvamanyata punastamarthinam ॥ 18.81 ॥ ādyasaṃgamasamādarāṇyadhādvallabhāya dadatī kathaṃcana । aṅgakāni ghanamānavāmatāvrīḍalambhitadurāpatāni sā ॥ 18.82 ॥ patyurāgiriśamātaru kramātsvasya cāgirijamālataṃ vapuḥ । tasya cārhamakhilaṃ pativratā krīḍati sma tapsā vidhāya sā ॥ 18.83 ॥ na sthalī na jaladhirna kānanaṃ nādribhūrna viṣāyo na viṣṭapam । krīḍitā na saha yatra tena sā sā vidhaiva na yayā yayā na vā ॥ 18.84 ॥ namrayāṃśukavikarṣiṇi priye vaktravātahatadīptadīpayā । bhartṛmaulimaṇidīpitāstayā vismayena kakubho nibhālitāḥ ॥ 18.85 ॥ kāntamūrdhni dadatī pidhitsayā tanmaṇeḥ śravaṇapūramutpalam । rantumarcanamivācaratpuraḥ sā svavallabhatanormanobhuvaḥ ॥ 18.86 ॥ taṃ pidhāya muditātha pārśvayorvīkṣya dīpamubhayatra sā svayoḥ । cittamāpa kutukādbhutatrapātaṅkasaṃkaṭaniveśitasmaram ॥ 18.87 ॥ ekakasya śamane paraṃ punarjāgrataṃ śamitamapyavekṣya tam । jātavahnivarasaṃsmṛtiḥ śiraḥ sā vidhūya nimimīla kevalam ॥ 18.88 ॥ paśya bhīru na mayāpi dṛśyase yannimīlitavatī dṛśāvasi । ityanena parihasya sā tamaḥ saṃvidhāya samabhoji lajjitā ॥ 18.89 ॥ cumbyase'yamayamaṅkyase nakhaiḥ śliṣyaseyamayamarpyase hṛdi । no punarna karavāṇi te giraṃ huṃ tyaja tyaja tavāsmi kiṃkarā ॥ 18.9 ॥ ityalīkaratakātarā priyaṃ vipralabhya surate hriyaṃ ca sā । cumbanādi vitatāra māyinī kiṃ vidagdhamanasāmagocaraḥ ॥ 18.91 ॥ svepsitodgamitamātraluptayā dīpikācapalayā tamoghane । nirviśaṅkaratajanmatanmukhākūtadarśanasukhānyabhuṅkta saḥ ॥ 18.92 ॥ yadbhruvau kuṭilite tayā rate manmathena tadanāmi kārmukam । yattu huṃhumiti sā tadā vyadhāttatsmarasya śaramuktihuṃkṛtam ॥ 18.93 ॥ īkṣitopadiśatīva nartituṃ tatkṣaṇoditamudaṃ manobhuvam । kāntadantaparipīḍitādharā pāṇidhūnanamiyaṃ vitanvatī ॥ 18.94 ॥ sā śaśāka parirambhadāyinī gāhituṃ bṛhaduraḥ priyasya na । cakṣame ca sa na bhaṅgurabhruvastuṅgapīnakucadūratāṃ gatam ॥ 18.95 ॥ bāhuvalliparirambhamaṇḍalī yā parasparamapīḍayattayoḥ । āsta hemanalinīmṛṇālajaḥ pāśa eva hṛdayeśayasya saḥ ॥ 18.96 ॥ vallabhena parirambhapīḍitau preyasīhṛdi kucāvavāpatuḥ । kelatīmadanayorupāśraye tatra vṛttamilitopadhānatām ॥ 18.97 ॥ bhīmajoruyugalaṃ nalāṛpitaiḥ pāṇijasya mṛdubhiḥ padairbabhau । tatpraśasti ratikāmayorjayastambhayugmamiva śātakumbhajam ॥ 18.98 ॥ bahvamāni vidhināpi tāvakaṃ nābhimūruyugamantarāṅgakam । sa vyadhādadhikavarṇakairidaṃ kāñcanairyaditi tāṃ purāha saḥ ॥ 18.99 ॥ pīḍanaya mṛdunī vigāhya tau kāntapāṇinaline spṛhāvatī । tatkucau kalaśapīnaniṣthurau hārahāsavihate vitenatuḥ ॥ 18.1 ॥ yau kuraṅgamadakuṅkumāñcitau nīlalohitarucau badhūkucau । sa priyorasi tayoḥ svayaṃbhuvorācacāra nakhakiṃśukārcanam ॥ 18.101 ॥ ambudheḥ kiyadanutthitaṃ vidhuṃ svānubimbamilitaṃ vyaḍambayat । cumbadambujamukhīmukhaṃ tadā naiṣadhasya vadanendumaṇḍalam ॥ 18.102 ॥ pūgabhāgabahutākaṣāyitairvāsitairudayabhāskareṇa tau । cakraturnidhuvane'dharāmṛtaistatra sādhumadhupānavibhramam ॥ 18.103 ॥ āha nāthavadanasya cumbataḥ sā sma śītakaratāmanakṣaram । sītkṛtāni sudatī vitanvatī sattvadattapṛthuvepathustadā ॥ 18.104 ॥ cumbanāya kalitapriyākucaṃ vīrasenasutavaktramaṇḍalam । prāpa bhartumamṛtaiḥ sudhāṃśunā saktahāṭakaghaṭena mittratām ॥ 18.105 ॥ vīkṣya vīkṣya punaraikṣi sā mudā paryarambhi parirabhya cāsakṛt । cumbitā punaracumbi cādarāttṛptirāpi na kathaṃcanāpi ca ॥ 18.106 ॥ chinnamapyatanu hāramaṇḍalaṃ mugdhayā suratalāsyakelibhiḥ । na vyatarki sudṛśā cirādapi svedabindukitavakṣasā hṛdi ॥ 18.107 ॥ yattadīyahṛdi hāramauktikairāsi tatra guṇa eva kāraṇam । anyathā kathamamutra vartituṃ tairaśāki na tadā guṇacyutaiḥ ॥ 18.108 ॥ ekavṛttirapi mauktikāvaliśchinnahāravitatau tadā tayoḥ । chāyayā'nyahṛdaye vibhūṣaṇaṃ śrāntivāribharabhāvite'bhavat ॥ 18.109 ॥ vāmapādatalaluptamanmathaśrīmadena mukhavīkṣiṇāniśam । bhujyamānanavayauvanāmunā pārasīmani cacāra sā mudām ॥ 18.11 ॥ āntarānapi tadaṅgasaṃgamaistarpitānavayavānamanyata । netrayoramṛtasārapāraṇāṃ tadvilokanamacintayannalaḥ ॥ 18.111 ॥ bhūṣaṇairatuṣadāśritaiḥ priyāṃ prāgatha vyaṣadadeṣa bhāvayan । tairabhāvi kiyadaṅgadarśane yatpidhānamayavighnakāribhiḥ ॥ 18.112 ॥ yojanāni parirambhaṇe'ntaraṃ romaharṣajamapi sma bodhataḥ । tau nimeṣamapi vīkṣaṇe mitho vatsaravyavadhimadhyagacchatām ॥ 18.113 ॥ vīkṣya bhāvamadhigantumutsukāṃ pūrvamacchamaṇikuṭṭime mṛdum । ko'yamityuditasaṃbhramīkṛtāṃ svānubimbamadadarśataiṣa tām ॥ 18.114 ॥ tatkṣaṇāvahitabhāvabhāvitadvādaśātmasitadīdhitisthitiḥ । svāṃ priyāmabhimatakṣaṇodayāṃ bhāvalābhalaghutāṃ nunoda saḥ ॥ 18.115 ॥ svena bhāvajanane sa tu priyāṃ bāhumūlakucanābhicumbanaiḥ । nirmame ratarahaḥsamāpanāśarmasārasamasaṃvibhāginīm ॥ 18.116 ॥ viślathairavayavairnimīlayā lomabhirdrutamitairvinidratām । sūcitaṃ śvasitasītkṛtaiśca tau bhāvamakramakamadhyagacchatām ॥ 18.117 ॥ āsta bhāvamadhigacchatostayoḥ saṃmadeṣu karajakṣatārpaṇā । phāṇiteṣu maricāvacūrṇanā sā sphuṭaṃ kaṭurapi spṛhāvahā ॥ 18.118 ॥ ardhamīlitavilolatārake sā dṛśau nidhuvanaklamālasā । yanmuhūrtamavahanna tatpunastṛptirāsta dayitasya paśyataḥ ॥ 18.119 ॥ tatklamastamadidīkṣata kṣaṇaṃ tālavṛntacalanāya nāyakam । tadvidhā hi bhavadaivataṃ priyā vedhaso'pi vidadhāi cāpalam ॥ 18.12 ॥ svedabindukitanāsikāśikhaṃ tanmukhaṃ sukhayati sma naiṣadham । proṣitādharaśayāluyāvakaṃ sāmiluptapulakaṃ kapolayoḥ ॥ 18.121 ॥ hrīṇameva pṛthu sasmaraṃ kiyatklāntameva bahunirvṛtaṃ manāk । kāntacetasi tadīyamānanaṃ tattadālabhata lakṣamādarāt ॥ 18.122 ॥ svedavāriparipūritaṃ priyāromakūpanivahaṃ yathāyathā । naiṣadhasya dṛgapāttathātathā citramāpadapatṛṣṇatāṃ na sā ॥ 18.123 ॥ vītamālyakacahastasaṃyamavyastahastayugayā sphuṭīkṛtam । bāhumūlamanayā tadujjvalaṃ vīkṣYa saukhyajaladhau mamajja saḥ ॥ 18.124 ॥ vīkṣya patyuradharaṃ kṛśodarī bandhujīvamiva bhṛṅgasaṃgatam । mañjulaṃ nayanakajjalairnijaiḥ saṃvarītumaśakatsmitaṃ na sā ॥ 18.125 ॥ tāṃ vilokya vimukhaśritasmitāṃ pṛcchato hasitahetumīśituḥ । hrīmatī vyataraduttaraṃ vadhūḥ pāṇipaṅkaruhi darpaṇārpaṇām ॥ 18.126 ॥ lākṣayātmacaraṇasya cumbanāccārubhālamavalokya tanmukham । sā hriyā natanatānanā'smaraccheṣarāgamuditaṃ patiṃ niśaḥ ॥ 18.127 ॥ svedabhāji hṛdaye'nubimbitaṃ vīkṣya mūrtamiva hṛdgataṃ priyam । nirmame dhutarataśramaṃ nijairhrīnatātimṛdunāsikānilaiḥ ॥ 18.128 ॥ sūnanāyakanideśavibhramairapratītacaravedanodayam । dandataṃśamadhare'dhigāmukā sāspṛśanmṛdu camaccakāra ca ॥ 18.129 ॥ vīkṣya vīkṣya karajasya vibhramaṃ preyasārjitamurojayoriyam । kāntamaikṣata hasaspṛśaṃ kiyatkopakuñcitavilocanāñcalā ॥ 18.13 ॥ roṣarūṣitamukhīmiva priyāṃ vīkṣya bhītidarakampitākṣarām । tāṃ jagāda sa na vedmi tanvi taṃ kaścakāra tava koparopaṇām ॥ 18.131 ॥ roṣakuṅkumavilepanānmanāṅganvavāci kṛśatanvavāci te । bhūdayuktasamayaiva rañjanāmānane vidhubidheyamānane ॥ 18.132 ॥ kṣipramasya tu rujā nakhādijāstāvakīramṛtasīkaraṃ kirat । etadarthamidamarthitaṃ mayā kaṇṭhacumbi maṇidāma kāmadam ॥ 18.133 ॥ svāparādhamalupatpayodhare matkaraḥ suradhanuṣkarastava । sevayā vyajanacālanābhuvā bhūya eva caraṇau karotu vā ॥ 18.134 ॥ ānanasya mama cedanaucitī nirdayaṃ daśanadaṃśadāyinaḥ । śodhyate sudati vairamasya tatkiṃ tvayā vada vidaśya nādharam ॥ 18.135 ॥ dīpalopamaphalaṃ vyadhatta yastvatpaṭāhṛtiṣu macchikhāmaṇiḥ । no tadāgasi paraṃ samarthanā so'yamastu padapātukastava ॥ 18.136 ॥ itthamuktimupahṛtya komalāṃ talpacumbicikuraścakāra saḥ । ātmamaulimaṇikāntibhaṅginīṃ tatpadāruṇasarojasaṅginīm ॥ 18.137 ॥ tatpadākhilanakhānubimbanaiḥ svaiḥ sametya samatāmiyāya saḥ । rudrabhūmavijigīṣayā ratisvāminopadaśamūrtitābhṛtā ॥ 18.138 ॥ ākhyataiṣa kuru kopalopanaṃ paśya naśyati kṛśā madharniśā । etameva tu niśāntare varaṃ roṣaśeṣamanurotsyasi kṣaṇam ॥ 18.139 ॥ sātha nāthamanayatkṛtārthatāṃ pāṇigopitanijāṅghripaṅkajā । tatpraṇāmadhutamānamānanaṃ smerameva sudatī vitanvatī ॥ 18.14 ॥ tau mitho ratirasāyanātpunaḥ saṃbubhukṣumanasau babhūvatuḥ । cakṣame natu tayormanorathaṃ durjanī rajaniralpajīvanā ॥ 18.141 ॥ svapnumāptaśayanīyayostayoḥ svairamākhyata vacaḥ priyāṃ priyaḥ । utsavairadharadānapānajaiḥ sāntarāyapadamantarāntarā ॥ 18.142 ॥ devadūtyamupagamya nirdayaṃ dharmabhītikṛtatādṛśāgasaḥ । astu seyamaparādhamārjanā jīvitāvadhi nalasya vaśyatā ॥ 18.143 ॥ sa kṣāṇaḥ sumukhi yattvadīkṣaṇaṃ taccarājyamuru yena rajyasi । tannalasya sudhayābhiṣecanaṃ yattvadaṅgaparirambhavibhramaḥ ॥ 18.144 ॥ śarma kiṃ hṛdi hareḥ priyārpaṇaṃ kiṃ śivārdhaghaṭane śivasya vā । kāmaye tava maheṣu tanvi taṃ nanvayaṃ saridudanvadanvayam ॥ 18.145 ॥ dhīyatāṃ mayi dṛḍhā mameti dhīrvaktumevamavakāśa eva kaḥ । yadvidhūya tṛṇavaddivaspatiṃ krītavatyasi dayāpaṇena mām ॥ 18.146 ॥ śṛṇvatā nibhṛtamālibhirbhavadvāgvilāsamasakṛnmayā kila । mogharāghavavivarjyajānakīśrāviṇī bhayacalāsi vīkṣitā ॥ 18.147 ॥ chuptapatravinimīlitātkṣupātkacchapasya dhṛtacāpalātpalāt । tvatsakhīṣu saraṭācchirodhutaḥ svaṃ bhiyo'bhidadhatīṣu vaibhavam ॥ 18.148 ॥ tvaṃ madīyavirahānmayā nijāṃ bhītimīritavatī rahaḥśrutā । nojjhitāsmi bhavatīṃ tadityayaṃ vyāharadvaramasatyakātaraḥ ॥ 18.149 ॥ saṃgamayya virahe'smi jīvikā yaiva vāmatha ratāya tatkṣaṇam । hanta dattha iti ruṣṭayāvayornidrayā'dya kimu nopasadyate ॥ 18.15 ॥ īdṛśaṃ nigadati priye dṛśaṃ saṃmadātkiyadiyaṃ nyamīlayat । prātarālapati kokile kalaṃ jāgarādiva niśaḥ kumudvatī ॥ 18.151 ॥ miśritoru militādharaṃ mithaḥ svapnavīkṣitaparasparakriyam । tau tato'nu parirambhasaṃpuṭaiḥ pīḍanāṃ vidadhatau nidadratuḥ ॥ 18.152 ॥ tadyātāyātaraṃhacchalakalitarataśrāntiniśvāsadhārājasravyāmiśrabhāvasphuṭakathitamithaḥprāṇabhedavyudāsam । bālāvakṣojapatrāṅkurakarimakarīṃ mudritorvīndravakṣaścihnākhyātaikabhāvobhayahṛdayamayāddvandvamānandanidrām ॥ 18.153 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । yāto'smiñśivaśaktisiddhibhaginīsaubhrātrabhavye mahākāvye tasya kṛtau nalīyacarite sargo'yamaṣṭādaśaḥ ॥ 18.154 ॥ niśi daśamitāmāliṅgantyāṃ vibodhavidhitsubhirniṣadhavasudhāmīnāṅkasya priyāṅkamupeduṣaḥ । śrutimadhupadasragvaidagdhīvibhāvitabhāvikasphuṭarasabhṛśābhyaktā vaitālikairjagire giraḥ ॥ 19.1 ॥ jaya jaya mahārāja prābhātikīṃ suṣamāmimāṃ saphalayata māṃ dānāḍakṣṇordarālasapakṣmaṇī । prathamaśakunaṃ śayyotthāyaṃ tavāstu vidarbhajā priyajanamukhāmbhojāttuṅgaṃ yadaṅga na maṅgalam ॥ 19.2 ॥ varuṇagṛhiṇīmāśāmāsādayantamamuṃ rucīnicayasicayāṃśāṃśabhraṃśakrameṇa niraṃśukam । tuhinamahasaṃ paśyantīva prasādamiṣādasau nijamukhamitaḥ smeraṃ dhatte harermahiṣīharit ॥ 19.3 ॥ amahatitarāstādṛktārā na locanagocarāstaraṇikiraṇā dyāmañcanti kramādaparasparāḥ । kathayati pariśrātiṃ rātrī tamassahayudhvanāmayamapi daridrāṇaprāṇastamīdayitastviṣām ॥ 19.4 ॥ sphurati timirastomaḥ paṅkaprapañca ivoccakaiḥ purusitagaruccañcaccañcaccañcūpuṭasphuṭacumbitaḥ । api madhukarī kāliṃmanyā virājati dhūmalacchaviriva raverlākṣālakṣmīṃ karairatipātukaiḥ ॥ 19.5 ॥ rajanivamathuprāleyāmbhaḥkaṇakramasaṃbhṛtaiḥ kuśakisalayasyācchairagreśayairudabindubhiḥ । suṣirakuśalenāyaḥsūcīśikhāṅkurasaṃkaraṃ kimapi gamitānyantarmuktāphalānyavamenire ॥ 19.6 ॥ raviruciṛcāmokāreṣu sphuṭāmalabindutāṃ gamayitumamūruccīyante vihāyasi tārakāḥ । svaraviracanāyāsāmuccairudāttatayā hṛtāḥ śiśiramahaso bimbādasmādasaṃśayamaṃśavaḥ ॥ 19.7 ॥ vrajati kumude dṛṣṭvā mohaṃ dṛśorapidhāyake bhavati ca nale dūraṃ tārāpatau ca hataujasi । laghu raghupaterjāyāṃ māyāmayīmiva rāvaṇistimiracikuragrāhaṃ rātriṃ hinasti gabhastirāṭ ॥ 19.8 ॥ tridaśamithunakrīḍātalpe vihāyasi gāhate nidhuvanadhutasragbhāgaśrībharaṃ grahasaṃgrahaḥ । mṛdutarakarākāraistūlotkarairudaraṃbhariḥ pariharati nākhaṇḍo gaṇḍopadhānavidhāṃ vidhuḥ ॥ 19.9 ॥ daśaśatacaturvedīśākhāvivartanamūrtayaḥ savidhamadhunā'laṃkurvanti dhruvaṃ raviraśmayaḥ । vadanakuhare'pyadhyetṝṇāmayaṃ tadudañcati śrutipadabhayasteṣāmeva pratidhvaniradhvani ॥ 19.1 ॥ nayati bhagavānambhojasyā'nibandhanabāndhavaḥ kimapi maghavaprāsādasya praghāṇamupaghnatām । apasaradaridhvāntapratyagviyatpathamaṇḍalīlaganaphaladaśrāntasvarṇācalabhramavibhramaḥ ॥ 19.11 ॥ nabhasi mahasāṃ dhvāntadhvāṅkṣapramāpaṇapattriṇāmiha viharaṇaiḥ śyainaṃpātāṃ raveravadhārayan । śaśaviśasanatrāsādāśāmayāccaramāṃ śaśī tadadhigamanāttārāpārāpatairudaḍīyata ॥ 19.12 ॥ bhṛśamabibharustārā hārāccyutā iva mauktikāḥ surasuratajakrīḍālūnāddyusadviyadaṅgaṇam । bahukarakṛtātprātaḥsaṃmārjanādadhunā punarnirupadhinijāvasthālakṣmīvilakṣaṇamīkṣyate ॥ 19.13 ॥ prathamamupahṛtyārghaṃ tārairakhanḍitataṇḍulaistimirapariṣaddūrvāparvāvalīśabalīkṛtaiḥ । atha ravirucāṃ grāsātithyaṃ nabhaḥ svavihāribhiḥ sṛjati śiśirakṣodaśreṇīmayairudasaktubhiḥ ॥ 19.14 ॥ asurahitamapyādityotthāṃ vipattimupāgataṃ ditisutaguruḥ prāṇairyoktuṃ na kiṃ kacavattamaḥ । paṭhati luṭhatīṃ kaṇṭhe vidyāmayaṃ mṛtajīvanīṃ yadi na vahate saṃdhyāmaunavratavyayabhīrutām ॥ 19.15 ॥ udayaśikhariprasthānyahnā raṇe'tra niśaḥ kṣaṇe dadhati viharatpūṣāṇyūṣmadrutāśmajatusravān । udayadaruṇaprahvībhāvādarādaruṇānuje milati kimu tatsaṅgācchaṅkyā naveṣṭakaveṣṭanā ॥ 19.16 ॥ ravirathahayānaśvasyanti dhruvaṃ vaḍavā balapratibalabalāvasthāyinyaḥ samīkṣya samīpagān । nijaparivṛḍhaṃ gāḍhapremā rathāṅgavihaṃgamī smaraśaraparādhīnasvāntā vṛṣasyati saṃprati ॥ 19.17 ॥ niśi niraśanāḥ kṣīrasyantaḥ kṣudhā।śvakiśorakā madhuramadhuraṃ heṣante te vilolitavāladhi । turagasamajaḥ sthānotthāyaṃ kvaṇanmaṇimanthabhūdharabhavaśilālehāyehācaṇo lavaṇasyati ॥ 19.18 ॥ uḍupariṣadaḥ kiṃ nārhatvaṃ niśaḥ kimu naucitī patiriha na yaddṛṣṭastābhyāṃ gaṇeyarucīgaṇaḥ । sphuṭamuḍupaterāśmaṃ vakṣaḥ sphuranmalināśmanaśchavi yadanayorvicchede'pi drutaṃ bata na drutam ॥ 19.19 ॥ aruṇakiraṇe vahnau lājānudūni juhoti yā pariṇayati tāṃ saṃdhyāmetāmavaimi maṇirdivaḥ । iyamiva sa evāgnibhrāntiṃ karoti purā yataḥ karamapi na kastasyaivotkaḥ sakautukamīkṣitum ॥ 19.2 ॥ ratiratipatidvaitaśrīkau dhuraṃ bibhṛmastarāṃ priyavacasi yannagnācāryā vadāmatamāṃ tataḥ । api viracito vidmaḥ puṇyadruhaḥ khalu narmaṇaḥ paruṣamaruṣe naikasyai vāmudeti mude'pi tat ॥ 19.21 ॥ bhava laghuyutākāntaḥ saṃdhyāmupāssva tapomala tvarayati kathaṃ saṃdhyeyaṃ tvāṃ na nāma niśānujā । dyutipatirathāvaśyaṃkārī dinodayamāsitā haripatiharitpūrṇabhrūṇāyitā kiyataḥ kṣanān ॥ 19.22 ॥ muṣitamanasaścitraṃ bhaimi tvayādya kalāgṛhairniṣādhavasudhānāthasyāpi ślathaślathatā vidhau । ajagaṇadayaṃ saṃdhyāṃ vandhyāṃ vidhāya na dūṣaṇaṃ namasitumanā yannāma syānna saṃprati pūṣaṇam ॥ 19.23 ॥ na viduṣitarā kāpi tvatastato niyatakriyāpatanadurite heturbharturmanasvini mā sma bhūḥ । aniśabhavadatyāgādenaṃ janaḥ khalu kāmukīsubhagamabhidhāsyatyuddāmā parāṅkavadāvadaḥ ॥ 19.24 ॥ raha sahacarīmetāṃ rājannapi stritamāṃ kṣāṇaṃ taraṇikiraṇaiḥ stokānmuktaiḥ samālabhate nabhaḥ । udadhinirayadbhāsvatsvarṇodakumbhadidṛkṣutāṃ dadhati nalinaṃ prasthāyinyaḥ śriyaḥ kumudānmudā ॥ 19.25 ॥ prathamakakubhaḥ pānthatvena sphuṭekṣitavṛtrahāṇyanupadamiha drakṣyanti tvāṃ mahāṃsi mahaspateḥ । paṭimavahanādūhāpohakṣamāṇi vitanvatāmahaha yuvayostāvallakṣmīvivecanacāturīm ॥ 19.26 ॥ anatiśithile puṃbhāvena pragalbhabalāḥ khalu prasabhamalayaḥ pāthojāsye niviśya niritvarāḥ । kimapi mukhataḥkṛtvānītaṃ vitīrya sarojnīmadhurasamuṣoyoge jāyāṃ navānnamacīkaran ॥ 19.27 ॥ mihirakiraṇābhogaṃ bhoktuṃ pravṛttatayā puraḥ kalitaculukāpośānasya grahārthamiyaṃ kimu । iti vikasitenaikena prāgdalena sarojinī janayati matiṃ sākṣātkarturjanasya dinodaye ॥ 19.28 ॥ taṭatarukhagaśreṇīsāṃrāviṇairiva sāmprataṃ sarasi vigalannidrāmudrājaniṣṭa sarojinī । adharasudhayā madhye madhye vadhūmukhalabdhayā dhayati madhupaḥ svāduṃkāraṃ madhūni saroruhām ॥ 19.29 ॥ gatacaradinasyāyurbhraṃśe dayodayasaṃkucatkamalamukulakroḍānnīḍapraveśamupeyuṣām । iha madhulihāṃ bhinneṣvambhoruheṣu samāyatāṃ saha sahacarairālokyante'dhunā madhupāraṇāḥ ॥ 19.3 ॥ timiravirahātpāṇḍūyante diśaḥ kṛśatārakāḥ kamalahasitaiḥ śyenīvonnīyate sarasī na kā । śaraṇamilitadhvāntadhvaṃsiprabhādaradhāraṇādgaganaśikharaṃ nīlatyekaṃ nijairayaśobharaiḥ ॥ 19.31 ॥ sarasijavanānyudyatpakṣāryamāṇi hasantu na kṣatarucisuhṛccandraṃ tandrāmupaitu na kairavam । himagiridṛṣaddāyādaśri pratītamadaḥ smitaṃ kumudavipinasyātho pāthoruhairnijanidrayā ॥ 19.32 ॥ dhayatu naline mādhvīkaṃ vā na vābhinavāgataḥ kumudamakarandaughaiḥ kukṣiṃbharirbhramarotkaraḥ । iha tu lihate rātrītarṣaṃ rathāṅgavihaṃgamā madhu nijavadhūvaktrāmbhoje'dhunādharanāmakam ॥ 19.33 ॥ jagati mithune cakrāveva smarāgamapāragau navamiva mithaḥ saṃbhuñjāte viyujya viyujya yau । satatamamṛtādevāhārādyudāpadarocakaṃ tadamṛtabhujāṃ bhartā śaṃbhurviṣāṃ bubhuje vibhuḥ ॥ 19.34 ॥ viśati yuvatityāge rātrīmucaṃ mihikārucaṃ dinamaṇimaṇiṃ tāpe cittānnijācca yiyāsati । virahataralajjihvā bahvāhvayantyativihvalāmiha sahacarīṃ nāmagrāhaṃ rathāṅgavihaṃgamāḥ ॥ 19.35 ॥ svamukulamayairnetrairandhaṃbhaviṣṇutayā janaḥ kimu kumudinīṃ durvyācaṣṭe raveranavekṣikām । likhitapaṭhitā rājño dārāḥ kavipratibhāsu ye śṛṇuta śṛṇutāsūryaṃpaśyā na sā kila bhāvinī ॥ 19.36 ॥ culukitatamaḥsindhorbhṛṅgaiḥ karādiva śubhyate nabhasi bisinībandhorandhracyutairudavindubhiḥ । śatadalamadhusrotaḥkacchadvayīparirambhaṇādanupadamadaḥpaṅkāśaṅkāmamī mama tanvate ॥ 19.37 ॥ ghusṛṇasumanaḥśṛeṇīśrīṇāmanādaribhiḥ saraḥparisaracarairbhāsāṃ bhartuḥ kumārataraiḥ karaiḥ । ajani jalajāmodānandotpatiṣṇumadhuvratā baliśabalanādguñjāpuñjaśriyaṃ hṛgayālubhiḥ ॥ 19.38 ॥ racayati ruciḥ śoṇīmetāṃ kumāritarā raveryadalipaṭalī nīlīkartuṃ vyavasyati pātukā । ajani sarasī kalmāṣī taddhruvaṃ dhavalasphuṭatkavalakalikāṣaṇḍaiḥ pāṇḍūkṛtodaramaṇḍalā ॥ 19.39 ॥ kamalakuśalādhāne bhānoraho puruṣāvrataṃ yadupakurute netrāṇi śrīgṛhatvavivakṣubhiḥ । kavibhirupamānādapyambhojatāṃ gamitānyasāvapi yadatathābhāvānmuñcatyulūkavilocane ॥ 19.4 ॥ yadatimahatī bhaktirbhānau tadenamuditvaraṃ tvaritamupatiṣṭhasvādhvanya tvamadhvarapaddhateḥ । iha hi samaye mandeheṣu vrajantyudavajratāmabhi ravimupasthānotkṣiptā jalāñjalayaḥ kila ॥ 19.41 ॥ udayaśikhariprasthāvasthāyinī khanirakṣāyā śiśutaramahomāṇikyānāmaharmaṇimaṇḍalī । rajanidṛṣadaṃ dhvāntaśyāmāṃ vidhūya pidhāyikāṃ na khalu katameneyaṃ jāne janena vimudritā ॥ 19.42 ॥ suraparivṛḍhaḥ karṇātpratyagrahītkila kuṇḍaladvayamatha khalu prācyai prādānmudā sa hi tatpatiḥ । vidhurudayabhāgekaṃ tatra vyaloki vilokyate navatarakarasvarṇasrāvi dvitīyamaharmaṇiḥ ॥ 19.43 ॥ dahanamaviśaddīptiryāstaṃ gate gatavāsarapraśamasamayaprāpte patyau vivasvati rāgiṇi । adharabhuvanātsoddhṛtyaiṣā haṭhāttaraṇeḥ kṛtāmarapatipuraprāptirdhatte satīvratamūrtitām ॥ 19.44 ॥ badhujanakathā tathyaiveyaṃ tanau tanujanmanaḥ pitṛśitiharidvarṇādyāhārajaḥ kila kālimā । śamanayamunākroḍaiḥ kālairitastamasāṃ pibādapi yadamalacchāyātkāyādabhūyata bhāsvataḥ ॥ 19.45 ॥ abhajata cirābhyāsaṃ devaḥ pratikṣaṇadātyaye dinamayamayaṃ kālaṃ bhūyaḥ prasūya tathā raviḥ । na khalu śakitā śīlaṃ kālaprasūtirasau purā yamayamunayorjanmādhāneṣyanena yathojjhitum ॥ 19.46 ॥ ruciracaraṇaḥ sūtoruśrīsanātharathaḥ śaniṃ śamanamapi sa trātuṃ lokānasūta sutāviti । rathapadakṛpāsindhurbandhurdṛśāmapi durjanairyadupahasito bhāsvānnāsmānhasiṣyati kaḥ khalaḥ ॥ 19.47 ॥ śiśirajarujāṃ gharmaṃ śarmodayāya tanūbhṛtāmatha kharakaraśyānāsyānāṃ prayacchati yaḥ payaḥ । jalabhayajuṣāṃ tāpaṃ tāpaspṛśāṃ himamityayaṃ parahitamilatkṛtyāvṛttiḥ sa bhānurudañcati ॥ 19.48 ॥ iha na katamaścitraṃ dhatte tamisratatīrdiśāmapi catasṛṇāmutsaṅgeṣu śṛitā dhayatāṃ kṣaṇāt । taruśaraṇatāmetya cchāyāmayaṃ nivasattamaḥ śamayitumabhūdānaiśvaryaṃ yadaryamarociṣām ॥ 19.49 ॥ jagati timiraṃ mūrcchāmabjavraje'pi cikitsataḥ pituriva nijāddasrāvasmādadhītya bhiṣājyataḥ । apica śamanasyāsau tātastataḥ kimu naucitī yadayamadayaḥ kahlārāṇāmudetyapamṛtyave ॥ 19.5 ॥ uḍuparivṛḍhaḥ patyā muktāmayaṃ yadapīḍayadyadapi bisinīṃ bhānorjāyāṃ jahāsa kumudvatī । tadubhayamataḥ śaṅke saṅkocitaṃ nijaśaṅkayā prasarati navārke karkandhūphalāruṇarociṣi ॥ 19.51 ॥ śrutimayatanorbhānorjāne'vaneradharāḍhvanā viharaṇakṛtaḥ śākhā sākṣācchatāni daśa tviṣām । niśi niśi sahasrābhyāṃ dṛgbhiḥ śṛṇoti sahasvarāḥ pṛthagahipatiḥ paśyatyasyākrameṇa ca bhāsvarāḥ ॥ 19.52 ॥ bahunakharatā yeṣāmagre khalu pratibhāsate kamalasuhṛdaste'mī bhānoḥ pravālarucaḥ karāḥ । ucitamucitaṃ jāleṣvantaḥpraveśibhirāyataiḥ kiyadavayavaireṣāmāliṅgitāṅgulilaṅgimā ॥ 19.53 ॥ naya nayanayordrākpeyatvaṃ praviṣṭavatīramūrbhavanavalabhījālānnālā ivārkakarāṅgulīḥ । bhramadaṇugaṇakrāntā bhānti bhramantya ivāśu yāḥ punarapi dhṛtā kunde kiṃvā na vardhakinā divaḥ ॥ 19.54 ॥ dinamiva divākīrtistīkṣṇaiḥ kṣuraiḥ savitu karaiḥ stimirakabarīlūnāṃ kṛtvā niśāṃ niradīdharat । sphurati paritaḥ keśastomaistataḥ patayālubhirdhruvamadhavalaṃ tattacchāyacchalādavanītalam ॥ 19.55 ॥ brūmaḥ śaṅkhaṃ tava nala yaśaḥ śreyase sṛṣṭaśabdaṃ yatsodaryaṃ sa divi likhitaḥ spaṣṭamasti dvijendraḥ । addhā śraddhākaramiha karacchedamapyasya paśya mlānisthānaṃ tadapi nitarāṃ hāriṇo yaḥ kalaṅkaḥ ॥ 19.56 ॥ tārāśaṅkhavilopakasya jalajaṃ tīkṣṇatviṣo bhindataḥ sārambhaṃ calatā kareṇa nibiḍāṃ niṣpīḍanāṃ lambhitaḥ । chedārthāpahṛtāmbukambujarajojambālapāṇḍubhavacchaṅkhacchitkarapattratāmiha vahannastaṃgatārdho vidhuḥ ॥ 19.57 ॥ jalajabhidurībhāvaṃ prepsuḥ kareṇa nipīḍayatyaśiśirakarastārāśaṅkhaprapañcavilopakṛt । rajaniramaṇasyāstakṣoṇīdharārdhapidhāvaśāddadhatamadhunā bimbaṃ kambucchidaḥ karapatratām ॥ 19.58 ॥ yatpāthojavimudraṇaprakaraṇe nirnidrayatyaṃśumāndṛṣṭīḥ pūrṇayati sma yajjalaruhāmakṣṇā sahasraṃ hariḥ । sājātyaṃ sarasīruhāmapi dṛśāmapyasti tadvāstavaṃ yanmūlādriyatetarāṃ kavinṛbhiḥ padmopamā cakṣuṣaḥ ॥ 19.59 ॥ avaimi kamalākare nikhilayāminīyāmikaśriyaṃ śrayati yatpurā vitatapattranetrodaram । tadeva kumudaṃ punardinamavāpya narbhabhramaddvirepharavaghoraṇāghanamupaiti nidrāmudam ॥ 19.6 ॥ iha kimuṣasi pṛcchāśaṃsikiṃśabdarūpapratiniyamitavācā vāyasenaiṣa pṛṣṭaḥ । bhaṇa phaṇibhavaśāstre tātaṇaḥ sthāninau kāviti vihitatuhīvāguttaraḥ kokilo'bhūt ॥ 19.61 ॥ dākṣīputrasya tantre dhruvamayamabhavatko'pyadhītī kapotaḥ kaṇṭhe śabdaughasiddhikṣatabahukaṭhinīśeṣabhūṣānuyātaḥ । sarvaṃ vismṛtya daivātsmṛtimuṣasi gatāṃ ghoṣayanyo ghusaṃjñāṃ prāksaṃskāreṇa saṃpratyapi dhuvati śiraḥ paṭṭikāpāṭhajena ॥ 19.62 ॥ paurastyāyāṃ ghusṛṇamasṛṇaśrījuṣo vaijayantyāḥ stomaiścittaṃ hariti harati kṣīrakaṇṭhairmayūkhaiḥ । bhānurjāmbūnadatanurasau śakrasaudhasya kumbhaḥ sthāne pānaṃ timirajaladherbhābhiretadbhavābhiḥ ॥ 19.63 ॥ dvitrereva tamastamālagahanagrāse davībhāvukairusrairasya sahasrapattrasadasi vyaśrāṇi ghasrotsavaḥ । gharmāṇāṃ rayacumbitaṃ vitanute tatpiṣṭapiṣṭīkṛtakṣmādigvyomatamoghamoghamadhunā moghaṃ nidāghadyutiḥ ॥ 19.64 ॥ dūrārūḍhastimirajaladhervāḍavaścitrabhānurbhānustāmyadvanaruhavanīkelivaihāsiko'yam । na svātmīyaṃ kimiti dadhate bhāsvaraśvetimānaṃ dyāmadyāpi dyumaṇikaraṇaśreṇayaḥ śoṇayanti ॥ 19.65 ॥ prātarvarṇanayānayā nijavapurbhūṣāprasādānadāddevī vaḥ paritoṣiteti nihitāmāntaḥpurībhiḥ puraḥ । sūtā maṇḍanamaṇḍalīṃ paridadhurmāṇikyarocirmayakrodhāvegasarāgalocanarucā dāridryavidrāviṇīm ॥ 19.66 ॥ āgacchanbhaṇatāmuṣāḥ kṣāṇamathātithyaṃ dṛśorānaśe svargaṅgāmbuni bandinī kṛtadinārambhāplutirbhūpatiḥ । ānandādatipuṣpakaṃ rathamadhiṣṭhāya priyāyautake prāptaṃ tairavarāgatairaviditaprāsādato nirgamaḥ ॥ 19.67 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । ekāmatyajato navārthaghaṭanāmekānnaviṃśo mahākāvye tasya kṛtau nalīyacarite sargo'yamasminnagāt ॥ 19.68 ॥ saudhādrikuṭṭimānekadhātukādhityakātaṭam । sa prāpa rathapāthobhṛdvātajātajavo divaḥ ॥ 20.1 ॥ tataḥ pratyudagādbhaimī kāntamāyāntamantikam । pratīcīsindhuvīcīva dinoṃkāre sudhākaram ॥ 20.2 ॥ sa dūramādaraṃ tasyā vadane madanaikadṛk । dṛṣṭamandākinīhemāravindaśrīravindata ॥ 20.3 ॥ tena svardeśasaṃdeśamarṣitaṃ sā karodare । babhrāje bibhratī padmaṃ padmevonnidrapadmadṛk ॥ 20.4 ॥ priyeṇālpamapi prattaṃ bahu menetarāmasau । ekalakṣatayā dadhyau yattamekavarāṭakam ॥ 20.5 ॥ preyasāvādi sā tanvi tvadāliṅganavighnakṛt । samāpyatāṃ vidhiḥ śeṣaḥ kleśaścetasi cenna te ॥ 20.6 ॥ kvaitāvānnarmamarmāvidvidyate vidhiradya te । iti taṃ manasā roṣādavocadvacasā na sā ॥ 20.7 ॥ kṣaṇavicchedakādeva vidhermugdhe virajyasi । vicchettā na ciraṃ tveti hṛdāha sma tadā kaliḥ ॥ 20.8 ॥ sāvajñevātha sā rājñaḥ sakhīṃ padmamukhīmagāt । lakṣmīḥ kumudakedārādārādambhojinīmiva ॥ 20.9 ॥ mamāsāvapi mā saṃbhūtkalidvāparavatparaḥ । itīva nityasatretāṃ sa tretāṃ paryatūtuṣat ॥ 20.1 ॥ kriyāṃ prāhṇetanīṃ kṛtvā niṣedhanpāṇinā sakhīm । karābhyāṃ pṛṣṭhagastasyā nyamimīladasau dṛśau ॥ 20.11 ॥ damayantyā vayasyābhiḥ sahāsyābhiḥ samīkṣitaḥ । prasṛtibhyāmivāyāmaṃ māpayanpreyasīdṛśoḥ ॥ 20.12 ॥ tarkitāli tvamityardhavāṇīkā pāṇimocanāt । jñātasparśāntarā maunamānaśe mānasevinī ॥ 20.13 ॥ sāvādi sutanustena kopaste nāyamaucitī । tvāṃ prāpaṃ yatprasādena priye tannādriye tapaḥ ॥ 20.14 ॥ niśi dāsyaṃ gato'pi tvāṃ snātvā yannābhyavīvadam । taṃ pravṛttāsi mantuṃ cenmantuṃ tadvada vandyase ॥ 20.15 ॥ ityetasyāḥ padāsattyai patyaiṣa preritau karau । ruddhvā sakopaṃ sātaṅkaṃ taṃ kaṭākṣairamūmuhat ॥ 20.16 ॥ avocata tatastanvīṃ niṣadhānāmadhīśvaraḥ । tadapāṅgacalattārajhalatkāravaśīkṛtaḥ ॥ 20.17 ॥ kaṭākṣakapaṭārabdhadūralaṅghanaraṃhasā । dṛśā bhītyā nivṛttaṃ te karṇakūpaṃ nirūpya kim ॥ 20.18 ॥ saroṣāpi sarojākṣi tvamudeṣi mude mama । taptāpi śatapatrasya saurabhāyaiva saurabhā ॥ 20.19 ॥ chettumindau bhavadvaktrabimbavibhramavibhramam । śaṅke śaśāṅkamānaṅke bhinnabhinnavidhirvidhiḥ ॥ 20.2 ॥ tāmraparṇītaṭotpannairmauktikairindukukṣijaiḥ । baddhaspardhatarā varṇāḥ prasannāḥ svādavastava ॥ 20.21 ॥ tvadgiraḥ kṣīrapāthodheḥ sudhayaiva sahotthitāḥ । adyayāvadaho dhāvaddugdhalepalavasmitāḥ ॥ 20.22 ॥ pūrvaparvatamāśliṣṭacandrikaścandramā iva । alaṃcakre sa paryaṅkamaṅkasaṃkramitāpriyaḥ ॥ 20.23 ॥ prāvṛḍārambhaṇāmbhodaḥ snigdhāṃ dyāmiva sa priyām । parirabhya cirāyāsa viśleṣāyāsamuktaye ॥ 20.24 ॥ cucumbāsyamasau tasyā rasamagnaḥ śritasmitam । nabhomaṇirivāmbhojaṃ madhumadhyānubimbitaḥ ॥ 20.25 ॥ athāhūya kalāṃ nāma pāṇinā sa priyāsakhīm । purastādveśitāmūce kartuṃ narmaṇi sākṣiṇīm ॥ 20.26 ॥ kasmādasmākamabjāsya vayasyā dayate na te । āsaktā bhavatīṣvanyaṃ manye na bahu manyate ॥ 20.27 ॥ anvagrāhi mayā preyānniśi svopanayāditi । na vipralabhate tāvadālīriyamalīkavāk ॥ 20.28 ॥ āha smaiṣā nalādanyaṃ na juṣe manaseti yat । yauvanānumitenāsyāstanmṛṣābhūnmanobhuvā ॥ 20.29 ॥ āsyasaundaryametasyāḥ śṛṇumo yadi bhāṣase । taddhi lajjānamanmauleḥ parokṣamadhunāpi naḥ ॥ 20.3 ॥ pūrṇayaiva dvilocanyā saiṣālīravalokate । drāgdṛgantāṇunā māṃ tu mantumantamivekṣate ॥ 20.31 ॥ na lokate yathedānīṃ māmiyaṃ tena kalpaye । yo'haṃ dūtye'nayā dṛṣṭaḥ so'pi vyasmāriṣīḍṛśā ॥ 20.32 ॥ rāgaṃ darśayate saiṣā vayasyāḥ sūnṛtāmṛtaiḥ । mama tvamiti vaktuṃ māṃ mauninī māninī punaḥ ॥ 20.33 ॥ kāṃ nāmantrayate nāma nāmagrāhamiyaṃ sakhīm । kale naleti nāsmākīṃ spṛśatyāhvāṃ na jihvayā ॥ 20.34 ॥ asyāḥ pīnastanavyāpte hṛdaye'smāsu nirdaye । avakāśalavo'pyasti nātra kutra bibhartu naḥ ॥ 20.35 ॥ adhigatyedṛgetasyā hṛdayaṃ mṛdutāmucoḥ । pratīma eva vaimukhyaṃ kucayoryuktavṛttayoḥ ॥ 20.36 ॥ iti mudritakaṇṭhe'sminsolluṇṭhamabhidhāya tām । damayantīmukhādhītasmitayā'sau tayā jage ॥ 20.37 ॥ bhāviteyaṃ tvayā sādhu navarāgā khalu tvayi । ciraṃtanānurāgārhaṃ vartate naḥ sakhīḥ prati ॥ 20.38 ॥ smaraśāstravidā seyaṃ navoḍhā nastvayā sakhī । kathaṃ saṃbhujyate bālā kathamsmāsu bhāṣatām ॥ 20.39 ॥ nāsatyavadanaṃ deva tvāṃ gāyanti jaganti yam । priyā tasya sarūpā syādanyathālapanā na te ॥ 20.4 ॥ manobhūrasti citte'syāḥ kiṃtu deva tvameva saḥ । tvadavasthitibhūryasmānmanaḥ sakhyā divāniśam ॥ 20.41 ॥ sataste'tha sakhīcitte praticchāyā sa manmathah । tvayāsya samarūpatvamatanoranyathā katham ॥ 20.42 ॥ kaḥ smaraḥ kastvamatreti saṃdehe śobhayobhayoḥ । tvayyevārthitayā seyaṃ dhatte citte'thavā yuvām ॥ 20.43 ॥ tvayi nyastasya cittasya durākarṣatvadarśanāt । śāṅkayā paṅkajākṣī tvāṃ dṛgaṃśena spṛśatyasau ॥ 20.44 ॥ vilokanātprabhṛtyasyā lagna evāsi cakṣuṣoḥ । svenālokaya śaṅkā cetpratyayaḥ paravāci kaḥ ॥ 20.45 ॥ parīrambhe'nayārabhya kucakuṅkumasaṃkramam । tvayi me hṛdayasyaivaṃ rāga ityuditaiva vāk ॥ 20.46 ॥ manasāyaṃ bhavannāmakāmasūktajapavratī । akṣasūtraṃ sakhīkaṇṭhaścumbatyekāvalicchalāt ॥ 20.47 ॥ adhyāsite vayasyāyā bhavatā mahatā hṛdi । stanāvantarasaṃmāntau niṣkrāntau brūmahe bahiḥ ॥ 20.48 ॥ kucau doṣojjhitāvasyāḥ pīḍitau vraṇitau tvayā । kathaṃ darśayatāmāsyaṃ bṛhantāvāvṛtau hriyā ॥ 20.49 ॥ ityasau kalayā sūktaiḥ siktaḥ pīyūṣavarṣibhiḥ । īdṛgeveti papraccha priyāmunnamitānanām ॥ 20.5 ॥ babhau ca preyasīvaktraṃ patyurunnamayankaraḥ । cireṇa labdhasaṃdhānamaravindamivendunā ॥ 20.51 ॥ hrīṇā ca smayamānā ca namayantī punarmukham । damayantī mude patyuruccairapyabhavattadā ॥ 20.52 ॥ bhūyo'pi bhūpatistasyāḥ sakhīmāha sma sasmitam । parihāsavilāsāya spṛhayāluḥ sahapriyaḥ ॥ 20.53 ॥ kṣantuṃ mantuṃ dinasyāsya vayasyeyaṃ vyavasyatāt । niśīva niśidhātvarthaṃ yadācarati nātra naḥ ॥ 20.54 ॥ dinenāsyā nukhasyenduḥ sakhā yadi tiraskṛtaḥ । tatkṛtā śatapattrāṇāṃ tanmittrāṇāmapi śriyaḥ ॥ 20.55 ॥ lajjitāni jitānyeva mayi krīḍitayā'nayā । pratyāvṛttāni tattāni pṛccha saṃprati kaṃ prati ॥ 20.56 ॥ niśi daṣṭādharāyāpi saiṣā mahyaṃ na ruṣyatu । kva phalaṃ daśate bimbīlatā kīrāya kupyati ॥ 20.57 ॥ sṛṇīpadasucihnā śrīścoritā kumbhikumbhayoḥ । paśyaitasyāḥ kucābhyāṃ tannṛpastau pīḍayāni na ॥ 20.58 ॥ adharāmṛtapānena mamāsyamaparādhyatu । mūrdhnā kimaparāddhaṃ yaḥ pādau nāpnoti cumbitum ॥ 20.59 ॥ aparāddhaṃ bhavadvāṇīśrāviṇā pṛccha kiṃ mayā । vīṇāha paruṣaṃ yanmāṃ kalakaṇṭhī ca niṣṭhuram ॥ 20.6 ॥ seyamālijane svasya tvayi viśvasya bhāṣatām । mamatā'numatā'smāsu punaḥ prasmaryate kutaḥ ॥ 20.61 ॥ athopavadane bhaimyāḥ svakarṇopanayacchalāt । saṃnidhāpya śrutau tasyā nijāsyaṃ sā jagāda tām ॥ 20.62 ॥ aho mayi rahovṛttaṃ dhūrte kimapi nābhyadhāḥ । āssva sabhyamimaṃ tatte bhūpamevābhidhāpaye ॥ 20.63 ॥ smaraśāstramadhīyānā śikṣitāsi mayaiva yam । ago'pi so'pi kṛtvā kiṃ dāmpatyavyatyayastvayā ॥ 20.64 ॥ mauninyāmeva sā tasyāṃ taduktīriva śṛṇvatī । vādaṃ vādaṃ muhuścakre huṃhumityantarāntarā ॥ 20.65 ॥ athāsāvabhisṛtyāsthā ratiprāgalbhyaśaṃsinī । sakhyā līlāmbujāghātamanubhūyālapannṛpam ॥ 20.66 ॥ dṛṣṭaṃ dṛṣṭaṃ mahārāja tvadarthābhyarthanakudhā । yattāḍayati māmevaṃ yadvā tarjayati bhruvā ॥ 20.67 ॥ vadatyacihni cihnena tvayā kenaiṣa naiṣadhaḥ । śaṅke śakraḥ svayaṃ kṛtvā māyāmāyātavāniyam ॥ 20.68 ॥ svarṇadīsvarṇapadminyāḥ padmadānaṃ nidānatām । nayatīyaṃ tvadindratve divaścāgamanaṃ ca te ॥ 20.69 ॥ bhāṣate naiṣadhacchāyāmāyāmāyi mayā hareḥ । āha cāhamahalyāyāṃ tasyākarṇitadurnayā ॥ 20.7 ॥ saṃbhāvayati vaidarbhī darbhāgrābhamatistava । jambhāritvaṃ karāmbhojāddambholiparirambhiṇaḥ ॥ 20.71 ॥ ananyasākṣikāḥ sākṣāttadākhyāya rahaḥkriyāḥ । śaṅkātaṅkaṃ tudaitasyā yadi tvaṃ tattvanaiṣadhaḥ ॥ 20.72 ॥ iti tatsuprayuktatvanihnutīkṛtakaitavām । vācamākarṇya tadbhāve saṃśayāluḥ śaśaṃsa saḥ ॥ 20.73 ॥ smarasi chadmanidrālurmayā nābhau śayārpaṇāt । yadānandollasallomā padmanābhībhaviṣyasi ॥ 20.74 ॥ ānāsi hrībhayavyagrā yannave manmathotsave । sāmibhuktaiva muktāsi mṛdvi khedabhayānmayā ॥ 20.75 ॥ smara jitvājimetastvāṃ kare matpadadhāvini । aṅgulīyugayogena yadāślikṣaṃ jane ghane ॥ 20.76 ॥ vettha mānepi mattyāgadūnāṃ svaṃ māṃ ca yanmithaḥ । maddṛṣṭālikhya paśyantī vyabādhā rekhayā'ntarā ॥ 20.77 ॥ prasmṛtaṃ na tvayā tāvadyanmohanavimohitaḥ । atṛpto'dharapāneṣu rasanāmapibaṃ tava ॥ 20.78 ॥ tvatkucārdranakhāṅkasya mudrāmāliṅganotthitām । smareḥ svahṛdi yatsmerasakhīḥ śilpaṃ tavābravam ॥ 20.79 ॥ tvayānyāḥ krīḍayanmadhyemadhugoṣṭhi ruṣekṣitaḥ । vetsi tāsāṃ puro mūrdhnā tvatpāde yatkilāskhalam ॥ 20.8 ॥ vettha mayyāgate proṣya yattvāṃ paśyati hārdini । acumbīrālimāliṅgya tasyāṃ kelimudā kila ॥ 20.81 ॥ jāgarti tatra saṃskāraḥ svamukhādbhavadānane । vikṣipyāyāciṣaṃ yattā nyāyāttāmbūlaphālikāḥ ॥ 20.82 ॥ citte tadasti kaccitte nakhajaṃ yatkrudhā kṣatam । prāgbhāvādhigamāgassthe tvayā śambākṛtaṃ kṣatam ॥ 20.83 ॥ svadigvinimayenaiva niśi pārśvavivartinoḥ । svapneṣvapyastavaimukhye sakhye saukhyaṃ smarāvayoḥ ॥ 20.84 ॥ kṣaṇaṃ prāpya sadasyeva nṛṇāṃ vimanitekṣaṇam । darśitādharamaddaṃśā dhyāya yanmāmatarjayaḥ ॥ 20.85 ॥ tathāvalokya līlābjanālabhramaṇavibhramāt । karau yojayatādhye(dhī)hi yanmayāsi prasāditā ॥ 20.86 ॥ tāmbūladānamanyastakarajaṃ karapaṅkaje । mama na smarasi prāyastava naiva smarāmi tat ॥ 20.87 ॥ tadadhye (dhī) hi mṛṣodyaṃ māṃ hitvā yattvaṃ gatā sakhīḥ । tatrāpi me gatasyāgre līlayaivācchinastṛṇam ॥ 20.88 ॥ smarasi preysi prāyo yaddvitīyaratāsahā । śucirātrītyupālabdhā tvaṃ mayāpikanādinī ॥ 20.89 ॥ bhuñjānasya navaṃ nimbaṃ pariveviṣatī madhau । sapatnīṣvapi me rāgaṃ saṃbhāvya svaruṣaḥ smareḥ ॥ 20.9 ॥ smara śārkaramāsvādya tvayā rāddhamiti stuvan । svanindāroṣaraktāttu yadabhaiṣaṃ tavādharāt ॥ 20.91 ॥ mukhādārabhya nābhyantaṃ cumbaṃ cumbamatṛptavān । na prāpaṃ cumbituṃ yatte dhanyā taccumbatu smṛtiḥ ॥ 20.92 ॥ kamapi smarakeliṃ taṃ smara yatra bhavanniti । mayā vihitasaṃbuddhirvīḍitā smitavatyasi ॥ 20.93 ॥ nīladācibukaṃ yatra madāktena śramāmbunā । smara hāramaṇau dṛṣṭaṃ svamāsyaṃ tatkṣaṇocitam ॥ 20.94 ॥ smara tannakhamatrorau kastedhā(dā)diti te mṛṣā । hrīdaivatamalumpaṃ yadvrataṃ rataparokṣaṇam ॥ 20.95 ॥ vanakelau smarāśvatthadalaṃ bhūpatitaṃ prati । dehi mahyamudasyeti madgirā vrīḍitāsi yat ॥ 20.96 ॥ iti tasyā rahasyāni priye śaṃsati sāntarā । pāṇibhyāṃ pidadhe sakhyāḥ śravasī hrīvaśīkṛtā ॥ 20.97 ॥ karṇau pīḍayatī sakhyā vīkṣya netrāsitotpale । apyapīḍayatāṃ bhaimīkarakokanade tu (nu) tau ॥ 20.98 ॥ tatpraviṣṭaṃ sakhīkarṇau patyurālapitaṃ hriyā । pidadhāviva vaidarbhī svarahasyābhisaṃdhinā ॥ 20.99 ॥ tamālokya priyākeliṃ nale sotprāsahāsini । ārāttattvamabuddhvāpi sakhyaḥ siṣmiyire'parāḥ ॥ 20.1 ॥ dampatyorupari prītyā tā dharāpsarasastayoḥ । vavṛṣuḥ smitapuṣpāṇi surabhīṇi mukhānilaiḥ ॥ 20.101 ॥ tadāsyahasitājjātaṃ smitamāsāmabhāsata । ālokādiva śītāṃśoḥ kumudaśreṇijṛmbhaṇam ॥ 20.102 ॥ pratyabhijñāya vijñātha svaraṃ hāsavikasvaram । sakhyāstāsu svapakṣāyāḥ kalā jātabalā'jani ॥ 20.103 ॥ sāhūyoccairathoce tāmehi svargeṇa vañcite । piba vāṇī sudhāveṇīrnṛpacandrasya sundari ॥ 20.104 ॥ sāśṛṇottasya vāgbhāgamanatyāsattimatyapi । kalpagrāmālpanirghoṣaṃ badarīva kṛśodarī ॥ 20.105 ॥ atha svapṛṣṭhaniṣṭhāyāḥ śṛṇvatyā niṣadhābhidhāḥ । nalamaulimaṇau tasyā bhāvamākalayatkalā ॥ 20.106 ॥ pratibimbekṣitaiḥ sakhyā mukhākūtaiḥ kṛtānumā । taddrīḍādyanukurvāṇā śṛṇvatīvānvamāyi sā ॥ 20.107 ॥ kāraṃ kāraṃ tathākāramūce sā'śṛṇavaṃtamām । mithyā vettha giraścaitadvyarthāḥ syurmama devatāḥ ॥ 20.108 ॥ matkarṇabhūṣaṇānāṃ tu rājannibiḍapīḍanāt । vyathiṣyamāṇapāṇiste niṣeddhumucitā priyā ॥ 20.109 ॥ iti sā mocayāṃcakre karṇau sakhyāḥ karagrahāt । patyurāśravatāṃ yāntyāmudhāyāsaniṣedhinaḥ ॥ 20.11 ॥ śrutisaṃrodhajadhvānasaṃtaticchedatālatām । jagāma jhaṭiti tyāgasvanastatkarṇayostataḥ ॥ 20.111 ॥ sāpasṛtya kiyaddūraṃ mumude siṣmiye tataḥ । idaṃ ca tāṃ sakhīmetya yayāce kākubhiḥ kalā ॥ 20.112 ॥ abhidhāsye rahasyaṃ te yadaśrāvi mayānayoḥ । varṇayākarṇitaṃ mahyamehyāli vinimīyatām ॥ 20.113 ॥ vayasyābhyarthanenāsyāḥ prākkūṭaśrūtināṭane । vismitau kurutaḥ smaitau dampatī kampitaṃ śiraḥ ॥ 20.114 ॥ tathālimālapantīṃ tāmabhyadhānniṣadhādhipaḥ । āssva tadvañcitau svaścenmithyāśapathasāhasāt ॥ 20.115 ॥ pratyālāpītkalāpīmaṃ kalaṅkaḥ śaṅkitaḥ kutaḥ । priyāparijanoktasya tvayaivādya mṛṣodyatā ॥ 20.116 ॥ satyaṃ khalu tadāśrauṣāṃ paraṃ gumugumāravam । śṛṇomītyeva cāvocaṃ natu tvadvācamityapi ॥ 20.117 ॥ āmantrya tena deva tvāṃ tadvaiyarthyaṃ samarthaye । śapathaḥ karkaśodarkaḥ satyaṃ satyopi daivataḥ ॥ 20.118 ॥ asaṃbhogakathārambhairvañcayethe kathaṃ nu mām । hanta seyamanarhantī yanna vipralabhe yuvām ॥ 20.119 ॥ karṇe karṇe tataḥ sakhyau śrutamācakhyaturmithaḥ । muhurvismayamāne ca smayamāne ca te bahu ॥ 20.12 ॥ athākhyāyi kalāsakhyā kupya me damayanti mā । karṇāddvitīyato'pyasyāḥ saṃgopyaiva yadabravam ॥ 20.121 ॥ priyaḥ priyāmathācaṣṭa dṛṣṭaṃ kapaṭapāṭavam । vayasyayoridaṃ te'smānmā sakhīṣveva viśvasīḥ ॥ 20.122 ॥ ālāpi kalayāpīyaṃ patirnālapati kvacit । rahasye'sau rahasyaṃ tatsabhye visrabhyamīdṛśi ॥ 20.123 ॥ iti vyuttiṣṭhamānāyāṃ tasyāmūce nalaḥ priyām । bhaṇa bhaimi bahiḥ kurve durvinīte gṛhādamum ॥ 20.124 ॥ śiraḥkampānumatyātha sudatyā prīṇitaḥ priyaḥ । culukaṃ tucchamutsarpya sakhyoḥ salilamakṣipat ॥ 20.125 ॥ taccitradattācittābhyāmuccaiḥ sicayasecanam । tābhyāmalimbhi dūre'pi nalecchāpūribhirjalaiḥ ॥ 20.126 ॥ vareṇa varuṇasyāyaṃ sulabhairambhasāṃ bharaiḥ । etayoḥ stimitīcakre hṛdayaṃ vismayairapi ॥ 20.127 ॥ tenāpi nāpasarpantyau damayantīmayaṃ tataḥ । harṣeṇādarśayatpaśya nanvime tanvi me puraḥ ॥ 20.128 ॥ klinnīkṛtyāmbhasā vastraṃ jainapravrajitīkṛte । sakhyau sakṣaumabhāve'pi nirvighnastanadarśane ॥ 20.129 ॥ ambunaḥ śambaratvena māyaivāvirabhūdiyam । yatpaṭāvṛtamapyaṅgamanayoḥ kathayatyadaḥ ॥ 20.13 ॥ vāsaso vāmbaratvena dṛśyateyamupāgamat । cāruhāramaṇiśreṇitāravīkṣaṇalakṣaṇā ॥ 20.131 ॥ te nirīkṣya nijāvasthāṃ hrīṇe niryayatustataḥ । tayorvīkṣārasātsakhyaḥ sarvāṃ niścakramuḥ kramāt ॥ 20.132 ॥ tā bahirbhūya vaidarbhīmūcurnītāvadhītini । upekṣye te punaḥ sakhyau marmajñe nādhunāpyamū ॥ 20.133 ॥ uccairūce'tha tā rājā sakhīyamidamāha vaḥ । śrutaṃ marma mamaitābhyāṃ dṛṣṭaṃ tattu mayānayoḥ ॥ 20.134 ॥ madvirodhitayorvāci na śraddhātavyametayoḥ । abhyaṣiñcadime māyāmithyāsiṃhāsane vidhiḥ ॥ 20.135 ॥ ghaute'pi kīrtidhārābhiścarite cāruṇi dviṣaḥ । mṛṣāmaṣīlavairlakṣma lekhituṃ ke na śilpinaḥ ॥ 20.136 ॥ te sakhyāvācacakṣāte na kiṃcid brūvahe bahu । vakṣyāvastatparaṃ yasmai sarvā nirvāsitā vayam ॥ 20.137 ॥ sthāpatyairna sma vittaste varṣīyastvacalatkaraiḥ । kṛtāmapi tathāvāci karakampena vāraṇām ॥ 20.138 ॥ apayātamito dhṛṣṭe dhigvāmaślīlaśīlatām । ityukte coktavantaśca vyatidrāte sma te bhiyā ॥ 20.139 ॥ āha sma tadgirā hrīṇāṃ priyāṃ natamukhīṃ nalaḥ । īdṛgbhaṇḍasakhī kāpi nistrapā na manāgapi ॥ 20.14 ॥ aho nāpatrapākaṃ te jātarūpamidaṃ mukham । nātitāpārjane'pi syādito durvarṇanirgamaḥ ॥ 20.141 ॥ tāmathaiṣa hṛdi nyasya dadau talpatale tanum । nimiṣya ca tadīyāṅgasaukumāryamasisvadat ॥ 20.142 ॥ nyasya tasyāḥ kucadvandve madhyenīvi niveśya ca । sa pāṇeḥ saphalaṃ cakre tatkaragrahaṇaśramam ॥ 20.143 ॥ sthāpitāmupari svasya tāṃ hṛdā sa mudā vahan । tadudvahanakartṛtvamācaṣṭa spaṣṭamātmanaḥ ॥ 20.144 ॥ svidyatkarāṅgulīluptakastūrīlepamudrayā । pūtkāryapīḍanau cakre sa sakhīṣu priyāstanau ॥ 20.145 ॥ tatkuce nakhamāropya camatkurvaṃstayekṣitaḥ । so'vādīttāṃ hṛdisthaṃ te kiṃ māmabhinadeṣa na ॥ 20.146 ॥ aho anaucitīyaṃ te hṛdi śuddhe'pyaśuddhavat । aṅkaḥ khalairivākalpi nakhaistīkṣṇamukhairmama ॥ 20.147 ॥ yaccumbati nitamboru yadāliṅgati ca stanau । bhuṅkte guṇamayaṃ tatte vāsaḥ śubhadaśocitam ॥ 20.148 ॥ līnacīnāṃśukaṃ svedi darālokyaṃ vilokayan । tannitambaṃ sa niśvasya nininda dinadīrghatām ॥ 20.149 ॥ deśameva dadaṃśāsau priyādantacchadāntikam । cakārādharapānasya tatraivālīkacāpalam ॥ 20.15 ॥ na kṣame capalāpāṅgi soḍhuṃ smaraśaravyathām । tatprasīda prasīdeti sa tāṃ prītāmakopayat ॥ 20.151 ॥ netre niṣadhanāthasya priyāyā vadanāmbujam । tataḥ stanataṭau tābhyāṃ jaghanaṃ ghanamīyatuḥ ॥ 20.152 ॥ ityadhīratayā tasya haṭhavṛttiviśaṅkinī । jhaṭityutthāya sotkaṇṭhamasāvanvasaratsakhīḥ ॥ 20.153 ॥ nyavārīva yathāśakti spandaṃ mandaṃ vitanvatā । bhaimīkucanitambena nalasaṃbhogalobhinā ॥ 20.154 ॥ api śroṇibharasvairāṃ dhartuṃ tāmaśakanna saḥ । tadaṅgasaṅgajastambho gajastambhorudorapi ॥ 20.155 ॥ āliṅgyāliṅgya tanvaṅgi māmityardhagiraṃ priyam । smitvā nivṛtya paśyantī dvārapāramagādasau ॥ 20.156 ॥ priyasyāpriyamārabhya tamantardūnayā'nayā । śeke śālīnayālībhyo na gantuṃ na nivartitum ॥ 20.157 ॥ acakathadatha bandisundarī dvāḥsavidhamupetya nalāya madhyamahnaḥ । jaya nṛpa dinayauvanoṣmataptāplavanajalāni pipāsati kṣitiste ॥ 20.158 ॥ upahṛtamadhigaṅgamambu kambucchavi tava vāñchati keśabhaṅgisaṅgāt । anubhavitumanantaraṃ taraṅgāsamaśamanasvasṛmiśrabhāvaśobhām ॥ 20.159 ॥ tapati jagata eva mūrdhni bhūtvā raviradhunā tvamivādbhutapratāpaḥ । puramathanamupāsya paśya puṇyairadharitamenamanantaraṃ tvadīyaiḥ ॥ 20.16 ॥ ānandaṃ haṭhamāharanniva haradhyānārcanādīkṣaṇasyāsattāvapi bhūpatiḥ priyatamāvicchedakhedālasaḥ । pakṣadvāradiśaṃ prati prati muhurdrāṅgirgatapreyasīpratyāsattidhiyā diśandṛśamasau nirgantumuttasthivān ॥ 20.161 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । anyākṣuṇṇarasaprameyabhaṇitau viṃśastadīye mahākāvye'yaṃ vyagalannalasya carite sargo nisargojjvalaḥ ॥ 20.162 ॥ taṃ vidarbharamaṇīmaṇisaudhādujjihānamanudarśitasevaiḥ । aparṇānnijakarasya narendrairātmanaḥ karadatā punarūce ॥ 21.1 ॥ tasya cīnasicayairapi baddhā paddhatiḥ padayugātkaṭhineti । tāṃ pyadhatta śirasāṃ khalu mālyairājarājirabhitaḥ praṇamantī ॥ 21.2 ॥ drāgupāhriyata tasya nṛpaitaddṛṣṭidānabahumānakṛtārthaiḥ । svasya diśyamatha ratnamapūrvaṃ yatnakalpitaguṇādhikacitram ॥ 21.3 ॥ aṅgulīcalanalocanabhaṅgibhrūtaraṅgaviniveditadānam । ratnamanyanṛpaḍhaukitamanye tatprasādamalabhanta nṛpāstat ॥ 21.4 ॥ tānasau kuśalasūnṛtasekaistarpitānatha piteva visṛjya । astraśastrakhuralīṣu vininye śaiṣyakopanamitānamitaujāḥ ॥ 21.5 ॥ martyaduṣpracaramastravicāraṃ cāruśiṣyajanatāmanuśiṣya । svedabindukitagodhiradhīraṃ sa śvasannabhavadāplavanecchuḥ ॥ 21.6 ॥ yakṣakardamamṛdūnmṛditāṅgaṃ prākkuraṅgamadamīlitamaulim । gandhavārbhiranubandhitabhṛṅgairaṅganā siṣicuruccakucāstam ॥ 21.7 ॥ bhṛbhṛtaṃ pṛthutapoghanamāptastaṃ śuciḥ snapayati sma purodhāḥ । saṃdadhajjaladharaskhaladoghastīrthavārilaharīrupariṣṭāt ॥ 21.8 ॥ preyasīkucaviyogahavirbhugjanmadhūmavitatīriva bibhrat । snāyinaḥ karasaroruhayugmaṃ tasya garbhadhṛtadarbhamarājat ॥ 21.9 ॥ kalpyamānamamunācamanāarthaṃ gāṅgamambu culukodaracumbi । nirmalatvamilitapratibimbadyāmayacchadupanīya kare nu ॥ 21.1 ॥ muktamāpya damanasya bhaginyā bhūmirātmadayitaṃ dhṛtarāgā । aṅgamaṅgamanukaṃ parirebhe taṃ mṛdo jalamṛdūrgṛhayālum ॥ 21.11 ॥ mūlamadhyaśikharasthitavedhaḥśauriśaṃbhukarakāṅghriśiraḥsthaiḥ । tasya mūrdhni cakare śuci darbhairvāri vāntamiva gāṅgataraṅgaiḥ ॥ 21.12 ॥ prāṇamāyatavato jalamadhye mañjimānamabhajanmukhamasya । āpagāparivṛḍhodarapūre pūrvakālamuṣitasya sitāṃśoḥ ॥ 21.13 ॥ martyalokamadanaḥ sadaśatvaṃ bibhradabhraviśadadyutitāram । ambaraṃ paridadhe vidhumauleḥ spardhayeva daśadigvasanasya ॥ 21.14 ॥ bhīmajāmanu calatprativelaṃ saṃyiyaṃsuriva rājaṛṣīndraḥ । āvavāra hṛdayaṃ na samantāduttarīyapariveṣamiṣeṇa ॥ 21.15 ॥ snānavārighaṭarājadurojā gauramṛttilakabindumukhenduḥ । keśaśeṣajalamauktikadantā taṃ babhāja subhagāplavanaśrīḥ ॥ 21.16 ॥ śvaityaśaityajaladaivatamantrasvādutāpramuditāṃ caturakṣīm । vīkṣya moghadhṛtasaurabhalobhaṃ ghrāṇamasya salilaghramivāsīt ॥ 21.17 ॥ rājñi bhānumadupasthitaye'sminnāttamambu kirati svakareṇa । bhrāntayaḥ sphurati tejasi cakrustvaṣṭṛtarkucaladarkavitarkam ॥ 21.18 ॥ samyagasya japataḥ śrutimantrāḥ saṃnidhānamabhajanta karābje । śuddhabījaviśadasphuṭavarṇāḥ sphāṭikākṣavalayacchalabhājaḥ ॥ 21.19 ॥ pāṇiparvaṇi yavaḥ punarākhyaddevatarpaṇayavārpaṇamasya । nyupyamānajalayogitilaughaiḥ sa dviruktakarakālatilo'bhūt ॥ 21.2 ॥ pūtapāṇicaraṇaḥ śucinoccairadhvanānitarapādahatena । brahmacāriparicāri surārcā veśma rājaṛṣireṣa viveśa ॥ 21.21 ॥ kvāpi yannabhasi dhūpajadhūmairmecakāgurubhavairbhramarāṇām । bhūyate sma sumanaḥsumanaḥsragdāmadhāmapaṭale paṭalena ॥ 21.22 ॥ sāṅkureva rucipītatamā yairyaiḥ purāsti rajanī rajanīva । te dhṛā vitarituṃ tridaśebhyo yatra hematilakā iva dīpāḥ ॥ 21.23 ॥ yatra mauktikamaṇerviraheṇa prītikāmadhṛtavahnipadena । kaṅkumena paripūritamantaḥ śuktayaḥ śuśubhire'nubhavantyaḥ ॥ 21.24 ॥ aṅkacumbidhanacandanapaṅkaṃ yatra gāruḍaśilājamamatram । prāpa kelikavalībhavadindoḥ siṃhikāsutamukhasya sukhāni ॥ 21.25 ॥ garbhamaiṇamadakardamasāndraṃ bhājanāni rajatasya bhajanti । yatra sāmyamagamannamṛtāṃśoraṅkaraṅkukaluṣīkṛtakukṣeḥ ॥ 21.26 ॥ ujjihānasukṛtāṅkuraśaṅkā yatra dharmagahane khalu tene । bhūriśarkarakarambhabalīnāmālibhiḥ sugatasaudhasakhānām ॥ 21.27 ॥ skharvamākhyadamaraughanivāsaṃ parvataṃ kvacana campakasaṃpat । mallikākusumarāśirakāṛṣīdyatra ca sphaṭikasānumanuccam ॥ 21.28 ॥ svātmanaḥ priyamapi prati guptiṃ kurvatī kulavadhūmavajajñau । hṛdyadaivatanivedyaniveśādyatra bhūmiravakāśadaridrā ॥ 21.29 ॥ yatra kāntakarapīḍitanīlagrāvaraśmicikurāsu virejuḥ । gātṛmūrdhavidhuteranubimbātkuṭṭimakṣitiṣu kuṭṭimitāni ॥ 21.3 ॥ naikavarṇamaṇibhūṣaṇapūrṇe sa kṣitīnduranavadyanivedye । adhyatiṣṭhadamalaṃ maṇipīṭhaṃ tatra citrasicayoccayacārau ॥ 21.31 ॥ samyagarcati nale'rkamatūrṇaṃ bhaktigandhiramunākali karṇaḥ । śraddadhānahṛdayaprati cātaḥ sāmbamambaramaṇirniracaiṣīt ॥ 21.32 ॥ tattadaryamarahasyajapeṣu sraṅnayaḥ śayamamuṣya babhāja । raktimānamiva śikṣitumuccai raktacandanajabījasamājaḥ ॥ 21.33 ॥ hemanāmakataruprasavena tryambakastadupakalpitapūjaḥ । āttayā yudhi vijitya ratīśaṃ rājitaḥ kusumakāhalayeva ॥ 21.34 ॥ arcayanharakaraṃ smitabhājā nāgakesarataroḥ prasavena । soyamāpayadatiryagavāgdikpālapāṇḍurakapālavibhūṣām ॥ 21.35 ॥ nīlanīraruhamālyamayīṃ sa nyasya tasya galanālavibhūṣām । sphāṭikīmapi tanuṃ niramāsīnnīlakaṇṭhapadasānvayatāyai ॥ 21.36 ॥ prītimeṣyati kṛtena mamedṛkkarmaṇā puraripurmadanāriḥ । tatpuraḥ puramatoyamadhākṣīddhūparūpamatha kāmaśaraṃ ca ॥ 21.37 ॥ tanmuhūrtamapi bhīmatanūjāviprayogamasahiṣṇurivāyam । śūlimauliśaśibhītatayā'bhūddhyānamūrcchananimīlitanetraḥ ॥ 21.38 ॥ daṇḍavadbhuvi luṭhansa nanāma tryambakaṃ śaraṇabhāgiva kāmaḥ । ātmaśastraviśikhāsanabāṇānnyasya tatpadayuge kusumāni ॥ 21.39 ॥ tryambakasya padayoḥ kusumāni nyasya saiṣa nijaśastranibhāni । daṇḍavadbhuvi luṭhankimu kāmastaṃ śaraṇyamupagamya nanāma ॥ 21.4 ॥ vyāpṛtasya śatarudriyajaptau pāṇimasya navapallavalīlam । bhṛṅgabhaṅgiriva rudraparākṣaśreṇiraśrayata rudraparasya ॥ 21.41 ॥ uttamaṃ sa mahati sma mahībhṛtpūruṣaṃ puruṣasūktavidhānaiḥ । dvādaśāpi ca sa keśavamūrtīrdvādaśākṣaramudīrya vavande ॥ 21.42 ॥ mallikākusumaduṇḍubhakena sa bhrāmīvalayitena kṛte tam । āsane nihitamaikṣata sākṣātkuṇḍalīndratanukuṇḍalabhājam ॥ 21.43 ॥ mecakotpalamayī balibanddhustadvalisragurasi sphurati sma । kaustubhākhyamaṇikuṭṭimavāstuśrīkaṭākṣavikaṭāyitakoṭiḥ ॥ 21.44 ॥ svarṇaketakaśatāni sa hemnaḥ puṇḍarīkaghaṭanāṃ rajatasya । mālayāruṇamaṇeḥ karavīraṃ tasya mūrdhni punaruktamakārṣīt ॥ 21.45 ॥ nālpabhaktabalirannanivedyaistasya hāriṇamadena sa kṛṣṇaḥ । śaṅkhacakrajalajātavadarcaḥ śaṅkhacakrajalapūjanayābhūt ॥ 21.46 ॥ rājñi kṛṣṇalaghudhūpanadhūmāḥ pūjayatyahiripudhvajamasmin । niryayurbhavadhṛtā bhujagā bhīduryaśomalinitā iva jālaiḥ ॥ 21.47 ॥ arghaniḥsvamaṇimālyavimiśraiḥ smerajātimayadāmasahasraiḥ । taṃ pidhāya vidadhe bahuratnakṣīranīranidhimagnamivaiṣaḥ ॥ 21.48 ॥ akṣasūtragatapuṣkarabījaśreṇirasya karasaṃkarametya । śaurimuktajapituḥ punarāpatpadmasadmaciravāsavilāsam ॥ 21.49 ॥ kaiṭabhāripadayornitamūrdhnā sañjitā vicakilasraganena । jahnujeva bhuvanaprabhuṇā'bhātsevitānunayatāyatamānā ॥ 21.5 ॥ svānurāgamanaghaḥ kamalāyāṃ sūcayannapi hṛdi nyasanena । gauravaṃ vyadhita vāgadhidevyāḥ śrīgṛhordhvanijakaṇṭhaniveśāt ॥ 21.51 ॥ ityavetya vasunā bahunāpi prāpnuvanna mudamarcanayā saḥ । sūktimauktikamayairatha hārairbhaktimaihata harerupahāraiḥ ॥ 21.52 ॥ dūrataḥ stutiravāgviṣayaste rūpamasmadabhidhā tava nindā । tatkṣamasva yadahaṃ pralapāmītyuktipūrvamayametadavocat ॥ 21.53 ॥ svaprakāśa jaḍa eṣa janaste varṇanaṃ yadabhilaṣyati kartum । nanvaharpatimahaḥ prati sa syānna prakāśanarasastamasaḥ kim ॥ 21.54 ॥ maiva vāṅmanasayorviṣayo bhūstvāṃ punarna kathamuddiśatāṃ te । utkacātakayugasya ghanaḥ syāttṛptaye ghanamanāpnuvato'pi ॥ 21.55 ॥ chadmamatsyavapuṣastava pucchāsphālanājjalamivoddhatamabdheḥ । zvaityametya gaganāṅgaṇasaṅgādāvirasti vibudhālayagaṅgā ॥ 21.56 ॥ bhūrisṛṣṭidhṛtabhūvalayānāṃ pṛṣṭhasīmani kiṇairiva cakraiḥ । cumbitāvatu jagatsitirakṣākarmaṭhasya kamaṭhastava mūrtiḥ ॥ 21.57 ॥ dikṣu yatkhuracatuṣṭayamudrāmabhyavaimi caturo'pi samudrān । tasya potrivapuṣāstava daṃṣṭrā tuṣṭaye'stu mama vā'stu jagatyāḥ ॥ 21.58 ॥ uddhṛtiskhaladilāparirambhāllomabhirbahiritairbahuhṛṣṭaiḥ । brāhmamaṇḍamabhavadvalinīpaṃ kelikola tava tatra na mātaḥ ॥ 21.59 ॥ dānavādyagahanaprabhavastvaṃ siṃha māmava ravairghanaghoraiḥ । vairidāridiviṣatsukṛtāstragrāmasaṃbhavabhavanmanujārdhaḥ ॥ 21.6 ॥ daityabharturudarāndhuniviṣṭāṃ śakrasaṃpadamivoddharataste । pātu pāṇiśṛṇipañcakamasmāñchinnarajjunibhalagnatadantram ॥ 21.61 ॥ svena pūryata iyaṃ sakalāśā bho bale na mama kiṃ bhavateti । tvaṃ baṭuḥ kapaṭavāci paṭīyāndehi vāmana manaḥpramadaṃ naḥ ॥ 21.62 ॥ dānavārirasikāyavibhūtervaśmi te'smi sutarāṃ pratipattim । ityudagrapulakaṃ balinoktaṃ tvāṃ namāmi kṛtavāmanamāyam ॥ 21.63 ॥ bhogibhiḥ kṣititale divi vāsaṃ bandhameṣyasi ciraṃ dhriyamāṇaḥ । pāṇireṣa bhuvanaṃ vitareti chadmavāgbhirava vāmana viśvam ॥ 21.64 ॥ āśayasya vivṛtiḥ kriyate kiṃ ditsurasmi hi bhavaccaraṇebhyaḥ । viśvamityabhihito balināsmānvāmana praṇatapāvana pāyāḥ ॥ 21.65 ॥ kṣattrajātirudiyāya bhujābhyāṃ yā tavaiva bhuvanaṃ sṛjataḥ prāk । jāmadagnyavapuṣastava tasyāstau layārthamucitau vijayetām ॥ 21.66 ॥ pāṃsulā bahupatirniyataṃ yā vedhasāraci ruṣā navakhaṇḍā । tāṃ bhuvaṃ kṛtavato dvijabhuktāṃ yuktakāritaratā tava jīyāt ॥ 21.67 ॥ kārtavīryabhidureṇa daśāsye raiṇukeya bhavatā sukhanāśye । kālabhedavirahādasamādhiṃ naumi rāmapunaruktimahaṃ te ॥ 21.68 ॥ hastalekhamasṛjatkhalu janmasthānareṇukamasau bhavadartham । rāma rāmamadharīkṛtatattallekhakaḥ prathamameva vidhātā ॥ 21.69 ॥ udbhavājatanujādaja kāmaṃ viśvabhūṣaṇa na dūṣaṇamatra । dūṣaṇapraśamanāya samarthaṃ yena deva tava vaibhavameva ॥ 21.7 ॥ no dadāsi yadi tattvadhiyaṃ me yaccha mohamapi taṃ raghuvīra । yena rāvaṇacamūryudhi mūḍhā tvanmayaṃ jagadapaśyadaśeṣam ॥ 21.71 ॥ ājñayā ca piturajñabhiyā ca śrīrahīyata mahīprabhavā dviḥ । laṅghitaśca bhavatā kimu nadvirvārirāśirudakāṅkagalaṅkaḥ ॥ 21.72 ॥ kāmadevaviśikhaiḥ khalu neśaṃ māṛpayajjanakajāmiti rakṣaḥ । daivatādamaraṇe varavākyaṃ tathyayatsvamapunādbhavadastraiḥ ॥ 21.73 ॥ tadyaśo hasati kambukadambaṃ śambukasya na kimambudhicumbi । nāmaśeṣitasasainyadaśāsyādastamāpa yadasau tava hastāt ॥ 21.74 ॥ mṛtyubhītikarapuṇyajanendratrāsadānajamupāṛjya yaśastat । hrīṇavānasi kathaṃ na vihāya kṣudradurjanabhiyā nijadārān ॥ 21.75 ॥ iṣṭadāravirahaurvapayodhistvaṃ śaraṇya zaraṇaṃ sa mamaidhi । lakṣmaṇakṣāṇaviyogakṛśānau yaḥ svajīvitatṛṇāhutiyajvā ॥ 21.76 ॥ krauñcaduḥkhamapi vīkṣya śucā yaḥ ślokamekamasṛjatkavirādyaḥ । sa tvadutthakaruṇaḥ khalu kāvyaṃ ślokasindhumucitaṃ prababandha ॥ 21.77 ॥ viśravaḥpitṛkayāptumanarhaṃ saśravastvamanayetyucitajñaḥ । kiṃ cakartitha na śūrpaṇakhāyā lakṣmaṇena vapuṣā śravasī vā ॥ 21.78 ॥ te harantu duritavratatiṃ me yaiḥ sa kalpaviṭapī tava dorbhiḥ । chadmayādavatanorudapāṭi spardhamāna iva dānamadena ॥ 21.79 ॥ bālakeliṣu tadā yadalāvīḥ karparībhirabhihatya taraṅgān । bhāvibāṇabhujabhedanalīlāsūtrapātra iva pātu tadasmān ॥ 21.8 ॥ karṇaśaktimaphalāṃ khalu kartuṃ sajjitārjunarathāya namaste । ketanena kapinorasi śaktiṃ lakṣmaṇaṃ kṛtavatā hṛtaśalyam ॥ 21.81 ॥ nāpageyamanayaḥ saśarīraṃ dyāṃ vareṇa nitarāmapi bhaktam । mā sa bhūtsuravadhūsuratajño divyapi vratavilopabhiyeti ॥ 21.82 ॥ ghātitārkasutakarṇadayālurjaitritendukulapārthakṛtārthaḥ । ardhaduḥkhasukhamabhyanayastvaṃ sāsrubhānuvihasadvidhunetraḥ ॥ 21.83 ॥ prāṇavatpraṇayirādha na rādhā putraśatrusakhitā sadṛśī te । śrīpriyasya sadṛgeva tavaśrīvatsamātmahṛdi dhartumajasram ॥ 21.84 ॥ tāvakāparatanoḥ sitakeśastvaṃ halī kila sa eva ca śeṣaḥ । sādhvasāvavatarastava dhatte tajjaraccikuranālavilāsaḥ ॥ 21.85 ॥ hṛdyagandhavahabhogavatīśaḥ śeṣarūpamapi bibhradaśeṣaḥ । bhogabhūtimadirāruciraśrīrullasatkumudabandhurucistvam ॥ 21.86 ॥ revatīśasuṣamā kila nīlasyāmbarasya rucirā tanubhāsā । kāmapāla bhavataḥ kumudāvirbhāvabhāvitarucerucitaiva ॥ 21.87 ॥ ekacittatatiradvayavādinnatrayīparicito'tha budhastvam । pāhi māṃ vidhutakoṭicatuṣkaḥ pañcabāṇavijayī ṣaḍabhijñaḥ ॥ 21.88 ॥ tatra mārajayini tvayi sākṣātkurvati kṣaṇikatātmaniṣedhau । puṣpavṛṣṭirapatatsurahastātpuṣpaśastraśarasaṃtatireva ॥ 21.89 ॥ tāvake hṛdi nipātya kṛteyaṃ manmathena dṛḍhadhairyatanutre । kuṇṭhanādatitamāṃ kusumānāṃ chattramittramukhataiva śarāṇām ॥ 21.9 ॥ yattava stavavidhau vidhirāsye cāturīṃ carati taccaturāsyaḥ । tvayyaśeṣavidi jāgrati śarvaḥ sarvavidbruvatayā śitikaṇṭhaḥ ॥ 21.91 ॥ bhūmavatkalayatā yudhi kālaṃ mlecchakalpaśikhināṃ karavālam । kalkinā daśatayaṃ mama kalkaṃ tvaṃ vyudasya daśamāvatareṇa ॥ 21.92 ॥ dehineva yaśasā bhramatorvyāṃ pāṇḍureṇa raṇareṇubhiruccaiḥ । viṣṇunā janayiturbhavatābhūnnāma viṣṇuyaśasaśca sadartham ॥ 21.93 ॥ santamadvayamaye'dhvani dattātreyamarjunayaśorjanabījam । naumi yogajayitānaghasaṃjñaṃ tvāmalarkabhavamohatamorkam ॥ 21.94 ॥ bhānusunumanugṛhya jaya tvaṃ rāmamūrtihatavṛtrahaputraḥ । indranandanasapakṣamapi tvāṃ naumi kṛṣna nihatārkatanūjam ॥ 21.95 ॥ vāmanādaṇutamādanujīyāstvaṃ trivikramatanūbhṛtadikkaḥ । vītahiṃsanakathādatha buddhātkalkinā hatasamasta namaste ॥ 21.96 ॥ māṃ trivikrama punīhi pade te kiṃ lagannajani rāhurupānat । kiṃ pradakṣiṇanakṛdbhramipāśaṃ jāmbavānadita te balibandhe ॥ 21.97 ॥ ardhacakravapuṣārjunabāhūnyo'lunātparaśunātha sahasram । tena kiṃ sakalacakravilūne bāṇabāhunicaye'ñcati cikram ॥ 21.98 ॥ pāñcajanyamadhigatya kareṇāpāñcajanyamasurāniti vakṣi । cetanāḥ stha kila paśyata kiṃ nācetano'pi mayi muktavirodhaḥ ॥ 21.99 ॥ tāvakorasi lasadvanamāle śrīphaladviphalaśākhikayeva । sthīyate kamalayā tvadajasrasparśakaṇṭakitayotkucayā ca ॥ 21.1 ॥ tyajyate na jalajena karaste śikṣituṃ subhagabhūyamivoccaiḥ । ānanaṃ ca nayanāyitabimbaḥ sevate kumudahāsakarāṃśuḥ ॥ 21.101 ॥ ye hiraṇyakaśipuṃ ripumuccai rāvaṇaṃ ca kuruvīracayaṃ ca । hanta hantumabhavaṃstava yogāste narasya ca hareśca jayanti ॥ 21.102 ॥ keyamardhabhavatā bhavatohe māyinā nanu bhavaḥ sakalastvam । śeṣatāmapi bhajantamaśeṣaṃ veda vedanayano hi janastvām ॥ 21.103 ॥ prāgbhavairudagudagbhavagumphānmuktiyuktivihatāviha tāvat । nāparaḥ sphurati kasyacanāpi tvatsamādhimavadhūya samādhiḥ ॥ 21.104 ॥ ūrdhvadikkadalanāṃ dvirakārṣīḥ kiṃ tanuṃ hariharībhavanāya । kiṃ ca tiryagabhino nṛharitve kaḥ svatantramanu nanvanuyogaḥ ॥ 21.105 ॥ āptakāma sṛjasi trijagatkiṃ kiṃ bhinatsi yadi nirmitameva । pāsi cedamavatīrya muhuḥ kiṃ svātmanāpi yadavaśyavināśyam ॥ 21.106 ॥ jāhnavījalajakaustubhacandrānpādapāṇihṛdayekṣaṇavṛttīn । utthitābdhisalilāttvayi lolā śrīḥsthitā paricitānparicintya ॥ 21.107 ॥ vastu vāstu ghaṭate na bhidānāṃ yauktanaikavidhabādhavirodhaiḥ । tattvadīhitavijṛmbhitatattadbhedametaditi tatvaniruktiḥ ॥ 21.108 ॥ vastu viśvamudare tava dṛṣṭvā bāhyavatkila mṛkaṇḍutanūjaḥ । svaṃ vimiśramubhayaṃ na viviñcanniryayau sa katamastvamavaiṣi ॥ 21.109 ॥ brahmaṇo'stu tava śaktilatāyāṃ mūrdhni viśvamatha patyurahīnām । bālatāṃ kalayato jaṭhare vā sarvathāsi jagatāmavalambaḥ ॥ 21.11 ॥ dharmabījasalilā saridaṅghrāvarthamūlamurasi sphurati śrīḥ । kāmadaivatamapi prasavaste brahma muktidamasi svayameva ॥ 21.111 ॥ līlayāpi tava nāma janā ye gṛhṇate narakanāśakarasya । tebhya eva narakairucitā bhīste tu bibhyatu kathaṃ narakebhyaḥ ॥ 21.112 ॥ mṛtyuhetuṣu na vajranipātādbhītimarhati janastvayi bhaktaḥ । yattadoccarati vaiṣṇavakaṇṭhānniṣprayatnamapi nāma tava drāk ॥ 21.113 ॥ sarvathāpi śucini kriyamāṇe mandirodara ivāvakarā ye । udbhavanti bhavināṃ hṛdi teṣāṃ śodhanī bhavadanusmṛtidhārā ॥ 21.114 ॥ asmadādyaviṣaye'pi viśeṣe rāmanāma tava dhāma guṇānām । anvabandhi bhavataiva tu kasmādanyathā nanu janustritaye'pi ॥ 21.115 ॥ bhaktibhājamanugṛhya dṛśā māṃ bhāṣkareṇa kuru vītatamaskam । arpitena mama nātha na tāpaṃ locanena vidhunā vidhunāsi ॥ 21.116 ॥ laṅghayannaharaharbhavadājñāmasmi hā vidhiniṣedhamayīṃ yaḥ । durlabhaṃ sa tapasāpi giraiva tvatprasādamahamicchuralajjaḥ ॥ 21.117 ॥ viśvarūpa kṛtaviśva kiyatte vaibhavādbhutamaṇau hṛdi kurve । hema nahyati kiyannijacīre kāñcanādrimadhigatya daridraḥ ॥ 21.118 ॥ ityudīrya sa hariṃ prati saṃprajñātavāsitatamaḥ samapādi । bhāvanābalavilokitaviṣṇau prītibhaktisadṛśāni cariṣṇuḥ ॥ 21.119 ॥ viprapāṇiṣu bhṛśaṃ vasuvarṣī pātrasātkṛtapitṛkratukavyaḥ । śreyasā hariharaṃ paripūjya prahva eṣa śaraṇaṃ praviveśa ॥ 21.12 ॥ mādhyaṃdinādanu vidhervasudhāṣudhāṃśurāsvāditāmṛtamayaudanamodamānaḥ । prāñcaṃ sa citramavidūritavaijayantaṃ veśmācalaṃ nijarucībhiralaṃcakāra ॥ 21.121 ॥ bhīmātmajāpi kṛtadaivatabhaktipūjā patyau ca bhuktavati bhuktavatī tato'nu । tasyāṅkamaṅkuritatatpariripsamadhyamadhyāsta bhūṣaṇabharātibharālasāṅgī ॥ 21.122 ॥ tāmanvagādaśitabimbavipākacañcoḥ spaṣṭaṃ śalāṭupariṇatyucitacchadasya । kīrasya kāpi karavāriruhe vahantī saundaryapuñjamiva pañjaramekamālī ॥ 21.123 ॥ kūjāyujā bahulapakṣaśitimni sīmnā spaṣṭaṃ kuhūpadapadārthamitho'nvayena । tiryagdhṛtasphaṭikadaṇḍakavartinaikā tāmanvavartata pikena madādhikena ॥ 21.124 ॥ śiṣyāḥ kalāvidhiṣu bhīmabhuvo vayasyā vīṇāmṛdukvaṇanakarmaṇi yāḥ pravīṇāḥ । āsīnamenamupavīṇayituṃ yayustā gandharvarājatanujā manujādhirājam ॥ 21.125 ॥ tāsāmabhāsata kuraṅgadṛśāṃ vipañcī kiṃcitpuraḥ kalitaniṣkalakākalīkā । bhaimītathāmadhurakaṇṭhalatopakaṇṭhe śabdāyituṃ prathamamapratibhāvatīva ॥ 21.126 ॥ sā yaddhṛtākhilakalāguṇabhūmabhūmībhaimītulādhigataye svarasaṃgatāsīt । taṃ prāgasāvavinayaṃ parivādametya loke'dhunāpi viditā parivādinīti ॥ 21.127 ॥ nādaṃ niṣādamadhuraṃ tatamujjagāra sābhyāsabhāgavanibhṛtkulakuñjarasya । stamberamīva kṛtasaśrutimūrdhakampā vīṇā vicitrakaracāpalamābhajantī ॥ 21.128 ॥ ākṛṣya sāramakhilaṃ kimu vallakīnāṃ tasyā mṛdusvaramasarji na kaṇṭhanālam । tenāntaraṃ taralabhāvamavāpya vīṇā hrīṇā na koṇamamucatkimu vālayeṣu ॥ 21.129 ॥ taddampatiśrutimadhūnyatha cāṭugāthā vīṇāstathā jaguratisphuṭavarṇabandham । itthaṃ yathā vasumatīratigṛhyakastāḥ kīraḥ kiranmudamudīrayati sma viśvāḥ ॥ 21.13 ॥ asmākamuktibhiravaiṣyatha eva buddhergādhaṃ yuvāmatimatī stumahe tathāpi । jñānaṃ hi vāgavasarāvacanādbhavadbhyāmetāvadapyanavadhāritameva na syāt ॥ 21.131 ॥ bhūbhṛdbhavāṅkabhuvi rājaśikhāmaṇeḥ sā tvaṃ cāsya bhogasubhagasya samaḥ kramo'yam । yannākapālakalanākalitasya bharturatrāpi janmani satī bhavatī sa bhedaḥ ॥ 21.132 ॥ eṣā ratiḥ sphurati cetasi kasya yasyāḥ sūte ratiṃ dyutiratha tvayi vā tanoti । traiyakṣavīkṣaṇakhilīkṛtanirjaratvasiddhāyuradhvamakaradhvajasaṃśayaṃ kaḥ ॥ 21.133 ॥ etāṃ dharāmiva saricchavihārihārāmullāsitasvamidamānanacandrabhāsā । bibhradvibhāsi payasāmiva rāśirantarvediśriyaṃ janamanaḥ priyamadhyadeśām ॥ 21.134 ॥ datte jayaṃ janitapattraniveśaneyaṃ sākṣīkṛtenduvadanā madanāya tanvī । madhyasthadurbalatamatvaphalaṃ kimetadbhuktiryadatra tava bhartsitamatsyaketoḥ ॥ 21.135 ॥ cetobhavasya bhavatī kucapattrarājadhānīyaketumakarā nanu rājadhānī । asyāṃ mahodayamahaspṛśimīnaketo ke toraṇaṃ taruṇi na bruvate bhruvau te ॥ 21.136 ॥ asyā bhavantamaniśaṃ bhavatastathaināṃ kāmaḥ śramaṃ na kathamṛcchati nāma gacchan । chāyaiva vāmatha gatāgatamācariṣṇostasyādhvajaśramaharā makaradhvajasya ॥ 21.137 ॥ svedāplavapraṇayinī navaromarājī ratyai yadācarati jāgaritavratāni । ābhāsitena naranātha madhūtthasāndramagnāsameṣuśarakeśaradanturāṅgaḥ ॥ 21.138 ॥ prāptā tavāpi nṛpa jīvitadevateyaṃ gharmāmbuśīkarakarambanamambujākṣī । te te yathā ratipateḥ kusumāni bāṇāḥ svedastathaiva kimu tasya śarakṣatāsram ॥ 21.139 ॥ rāgaṃ pratītya yuvayostamimaṃ pratīcī bhānuzca kiṃ dvayamajāyata raktametat । tadvīkṣya vāṃ kimiha kelisaritsarojaiḥkāmeṣutocitamukhatvamadhīyamānam ॥ 21.14 ॥ anyonyarāgavaśayoryuvayorvilāsasvacchandatācchidapayātu tadālivargaḥ । atyājayansicayamājimakārayanvā dantairnakhaiśca madano madanaḥ kathaṃ syāt ॥ 21.141 ॥ iti paṭhati śuke mṛṣā yayustā bahu nṛpakṛtyamavetya sāṃdhivelam । kupitanijasakhīdṛśārdhadṛṣṭāḥ kamalatayeva tadā nikocavatyaḥ ॥ 21.142 ॥ akṛta parabhṛtaḥ stuhistuhīti śrutavacanasraganūkticuñcucañcuḥ । paṭhitanalanutiṃ pratīva kīraṃ tamiva nṛpaṃ prati jātanetrarāgaḥ ॥ 21.143 ॥ tuṅgaprāsādavāsādatha bhṛśakṛśatāmāyatīṃ kelikulyāmadrākṣodarkabimbapratikṛtimaṇinā bhīmajā rājamānām । vakraṃ vakraṃ vrajantīṃ phaṇiyuvatiriti trasnubhirvyaktamuktānyonyaṃ vidrutya tīre rathapadamithunaiḥ sūcitāmartirutyā ॥ 21.144 ॥ atha rathacaraṇau vilokya raktāvativirahāsahatāhatāvivāsraiḥ । api tamakṛta padmasuptikālaṃ śvasanavikīrṇasarojasaurabhaṃ sā ॥ 21.145 ॥ abhilapati patiṃ prati sma bhaimī sadaya vilokaya kokayoravasthām । mama hṛdayamimau ca bhindatīṃ hā ka iva vilokya naro na roditīmām ॥ 21.146 ॥ kumudamudamudeṣyatīmasoḍhā raviravilambitukāmatāmatānīt । pratitaru viruvanti kiṃ śakuntāḥ svahṛdi niveśitakokakākukuntāḥ ॥ 21.147 ॥ api virahamaniṣṭamācarantāvadhigamapūrvakapūrvasarvaceṣṭau । idamahaha nidarśanaṃ vihaṃgau vidhivaśacetanaceṣṭanānumāne ॥ 21.148 ॥ aṅghristhāruṇimeṣṭakāvisaraṇaiḥ śoṇe kṛpāṇaḥ sphuṭaṃ kālo'yaṃ vidhinā rathāṅgamithunaṃ vicchettumanvicchatā । raśmigrāhigarutmadagrajasamārabdhāvirāmabhramau daṇḍabhrājini bhānuśāṇavalaye saṃsajya kiṃ nijyate ॥ 21.149 ॥ iti sa vidhumukhīmukhena mugdhālapitasudhāsavamarpitaṃ nipīya । smitaśabalavalanmukho'vadattāṃ sphuṭamidamīdṛśamīdṛśaṃ yathāttha ॥ 21.15 ॥ strīpuṃsau pravibhajya jetumakhilāvālocitaucityayornamrāṃ vedmi ratiprasūnaśarayoścāpadvayīṃ tvadbhruvau । tvannāsācchalanihnutāṃ dvinalikīṃ nālīkamuktyeṣiṇostvanniśvāsalate madhuzvasanajaṃ vāyavyamastraṃ tayoḥ ॥ 21.151 ॥ pīto varṇaguṇaḥ sa cātimadhuraḥ kāye'pi te'yaṃ yathā yaṃ bibhratkanakaṃ suvarṇamiti kairādṛtya notkīrtyate । kā varṇāntaravarṇanā dhavalimā rājaiva rūpeṣu yastadyogādapi yāvadeti rajataṃ durvarṇatāduryaśaḥ ॥ 21.152 ॥ khaṇḍakṣodamṛdi sthale madhupayaḥkādambinītarpaṇātkṛṣṭe rohati dohadena payasāṃ piṇḍena cetpuṇḍrakaḥ । sa drākṣādravasecanairyadi phalaṃ dhatte tadā tvadgirāmuddeśāya tato'pyudeti madhurādhārastamappratyayaḥ ॥ 21.153 ॥ unmīladguḍapākatantulatayā rajjvā bhramīrarjayandānāntaḥśrutazaṛkarācalamathaḥ svenāmṛtāndhāḥ smaraḥ । navyāmikṣurasodadheryadi sudhāmutthāpayetsā bhavajjihvāyāḥ kṛtimāhvayeta paramāṃ matkarṇayoḥ pāraṇām ॥ 21.154 ॥ āsye yā tava bhāratī vasati tallīlāravindollasadvāse tatkalavaiṇanikvaṇamiladvāṇīvilāsāmṛte । tatkelibhramaṇārhagairikasudhānirmāṇaharmyādhare tanmuktāmaṇihāra eva kimayaṃ dantasrajau rājataḥ ॥ 21.155 ॥ vāṇī manmathatīrthamujjvalarasasrotasvatī kāpi te khaṇḍaḥ khaṇḍa itīdamīyapulinasyālapyate vālukā । etattīramṛdaiva kiṃ viracitāḥ pūtāḥ sitāścakrikāḥ kiṃ pīyūṣamidaṃpayāṃsi kimidaṃ tīre tavaivādharau ॥ 21.156 ॥ parabhṛtayuvatīnāṃ samyagāyāti gātuṃ na tava taruṇi vāṇī yaṃ sudhāsindhuveṇī । kati na rasikakaṇṭhe kartumabhyasyate'sau bhavadupavipināmre tābhirāmreḍitena ॥ 21.157 ॥ ūrdhvaste radanacchadaḥ smaradhanurbandhūkamālāmayaṃ maurvī tatra tavādharādharataṭādhaḥsīmalekhālatā । eṣā vāgapi tāvakī nanu dhanurvedaḥ priye mānmathaḥ so'yaṃ koṇadhanuṣmatībhirucitaṃ vīṇābhirabhyasyate ॥ 21.158 ॥ sa grāmyaḥ sa vidagdhasaṃsadi sadā gacchatyapāṅkteyatāṃ taṃ ca sprasṣṭumapi smarasya viśikhā mugdhe vigānonmukhāḥ । yaḥ kiṃ madhviti nādharaṃ tava kathaṃ hemeti na tvadvapuḥ kīdṛṅnāma sudheti pṛcchati na te datte giraṃ cottaram ॥ 21.159 ॥ madhye baddhāṇimā yatsagarimamahimaśroṇivakṣojayugmā jāgraccetovaśitvā smitadhṛtalighimā māṃ pratīśitvameṣi । sūktau prākāmyaramyā diśi vidiśi yaśolabdhakāmāvasāyā bhūtīraṣṭāvapīśastadadita muditaḥ svasya śilpāya tubhyam ॥ 21.16 ॥ tvadvācaḥ stutaye vayaṃ na paṭavaḥ pīyūṣameva stumastasyārthe garuḍāmarendrasamaraḥ sthāne sa jāne'jani । drākṣāpānakamānamardanasṛjā kṣīre dṛḍhāvajñayā yasminnāma dhṛto'nayā nijapadaprakṣālanānugrahaḥ ॥ 21.161 ॥ śokaścetkokayostvāṃ sudati tudati tadvyāharājñākaraste gatvā kulyāmanastaṃ vrajitumanunaye bhānumetajjalastham । baddhe mayyañjalāvapyanunayavimukhaḥ syānmamaikagraho'yaṃ dattvaivābhyāṃ tadambhoñjalimiha bhavatīṃ paśya māmeṣyamāṇam ॥ 21.162 ॥ tadānandāya tvatparihasitakandāya bhavatī nijālīnāṃ līnāṃ sthitimiha muhūrtaṃ mṛgayatām । itivyājātkṛtvāliṣu calitacittāṃ sahacarīṃ svayaṃ soyaṃ sāyaṃtanavidhividhitsurbahirabhūt ॥ 21.163 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । tasyāgādayamekaviṃśagaṇanākāvye'tinavye kṛtau bhaimībhartṛcaritravarṇanamaye sargo nisargojjvalaḥ ॥ 21.164 ॥ upāsya sāṃdhyaṃ vidhimantimāśārāgeṇa kāntādharacumbicetāḥ । avāptavānsaptamabhūmibhāge bhaimīdharaṃ saudhamasau dharendraḥ ॥ 22.1 ॥ pratyudvrajantyā priyayā vimuktaṃ paryaṅkamaṅkasthitasajjaśayyam । adhyāsya tāmapyadhivāsya so'yaṃ saṃdhyāmupaślokayati sma sāyam ॥ 22.2 ॥ vilokanenānugṛhāṇa tāvaddiśaṃ jalānāmadhipasya dārān । akṣāli lākṣāpayaseva yeyamapūri paṅkairiva kuṅkumasya ॥ 22.3 ॥ uccaistarādambaraśailamauleścyuto ravirgairikagaṇḍaśailaḥ । tasyaiva pātena vicūrṇitasya saṃdhyārajorājirihojjihīte ॥ 22.4 ॥ astādricūḍālayapakkaṇālicchekasya kiṃ kukkuṭapeṭakasya । yāmāntakūjollasitaiḥ śikhaughairdigvāruṇī drāgaruṇīkṛteyam ॥ 22.5 ॥ paśya drutāstaṃgatasūryaniryatkarāvalīhaiṅgulavetrayātra । niṣidhyamānāhani saṃdhyayāpi rātripratīhārapade'dhikāram ॥ 22.6 ॥ mahānaṭaḥ kiṃ nu sabhānurāge saṃdhyāya saṃdhyāṃ kunaṭīmapīśām । tanoti tanvāviyatāpi tāraśreṇisrajā sāṃpratamaṅga hāram ॥ 22.7 ॥ bhūṣāsthidāmnastruṭitasya nāṭyātpaśyoḍukoṭīkapaṭaṃ vahadbhiḥ । digmaṇḍalaṃ maṇḍayatīha khaṇḍaiḥ sāyaṃnaṭastārakarāṭkirīṭaḥ ॥ 22.8 ॥ kālaḥ kirātaḥ sphuṭapadmakasya vadhaṃ vyadhādyasya dinadvipasya । tasyeva saṃdhyā rucirāsradhārā tārāśca kumbhasthalamauktikāni ॥ 22.9 ॥ saṃdhyāsarāgaḥ kakubho vibhāgaḥ śivāvivāhe vibhunāyameva । digvāsasā pūrvamavaimi puṣpasindūrikāparvaṇi paryadhāyi ॥ 22.1 ॥ satīmumāmudvahatā ca puṣpasindūrikāṛthaṃ vasane sunetre । diśau dvisaṃdhīmabhi rāgaśobhe digvāsasobhe kimalambhiṣātām ॥ 22.11 ॥ ādāya daṇḍaṃ sakalāsu dikṣu yo'yaṃ paribhrāmyati bhānubhikṣuḥ । abdhau nimajjanniva tāpaso'yaṃ saṃdhyābhrakāṣāyamadhatta sāyam ॥ 22.12 ॥ astācale'sminnikaṣopalābhe saṃdhyākaṣollekhaparīkṣito yaḥ । vikrīya taṃ helihiraṇyapiṇḍaṃ tārāvarāṭāniyamādita dyauḥ ॥ 22.13 ॥ pacelimaṃ dāḍimamarkabimbamuttārya saṃdhyā tvagivojjhitāsya । tārāmayaṃ bījabhujādasīyaṃ kālena niṣṭhyūtamivāsthiyūtham ॥ 22.14 ॥ tārātatirbījamivādamādamiyaṃ niraṣṭhevi yadasthiyūtham । tanniṣkulākṛtya raviṃ tvageṣā saṃdhyojjhitā pākimadāḍimaṃ vā ॥ 22.15 ॥ saṃdhyāvaśeṣe dhṛtatāṇḍavasya caṇḍīpateḥ patpatanābhighātāt । kailāsaśailasphaṭikāśmakhaṇḍairamaṇḍi paśyotpatayālubhirdyauḥ ॥ 22.16 ॥ itthaṃ hriyā varṇanajanmaneva saṃdhyāmapakrāntavatīṃ pratītya । tārātamodanturamantarikṣaṃ nirīkṣamāṇaḥ sa punarbabhāṣe ॥ 22.17 ॥ rāmeṣumarmavraṇanārtivegādratnākaraḥ prāgayamutpapāta । grāhaughakirmīritamīnakambu nabho na bhoḥ kāmaśarāsanabhru ॥ 22.18 ॥ mohāya devāpsarasāṃ vimuktāstārāḥ śarāḥ puṣpaśareṇa śaṅke । pañcāsyavatpañcaśarasya nāmni prapañcavācī khalu pañcaśabdaḥ ॥ 22.19 ॥ nabhonadīkūlakulāyacakrīkulasya naktaṃ virahākulasya । dṛśorapāṃ santi pṛṣanti tārāḥ patanti tatsaṃkramaṇāni dhārāḥ ॥ 22.2 ॥ amūni manye'maranirjhariṇyā yādāṃsi godhā makaraḥ kulīraḥ । tatpūrakhelatsurabhītidūro magnānyadhaḥ spaṣṭamitaḥ pratīmaḥ ॥ 22.21 ॥ smarasya kambuḥ kimayaṃ cakāsti divi trilokījayavādanīyaḥ । kasyāparasyoḍumayaiḥ prasūnairvāditraśaktirghaṭate bhaṭasya ॥ 22.22 ॥ kiṃ yoginīyaṃ rajanī ratīśaṃ yājījivatpadmamamūmuhacca । yogarddhimasyā mahatīmalagnamidaṃ vadatyambaracumbi kambu ॥ 22.23 ॥ prabodhakāle'hani bādhitāni tārāḥ khapuṣpāṇi nidarśayantī । niśā ha śūnyādhvani yoginīyaṃ mṛṣā jagaddṛṣṭamapi sphuṭābham ॥ 22.24 ॥ eṇaḥ smareṇāṅkamayaḥ sapatrākṛto bhavadbhrūyugadhanvanā yaḥ । mukhe tavendau lasatā sa tārā puṣpālibāṇānugato gato'yam ॥ 22.25 ॥ lokāśrayo maṇḍapamādisṛṣṭibrahmāṇḍamābhātyanukāṣṭhamasya । svakāntireṇūtkaravāntimanti ghuṇavraṇadvāranibhāni bhāni ॥ 22.26 ॥ śacīsapatnyāṃ diśi paśya bhaimī śakrebhadānadravanirjharasya । poplūyate vāsarasetunāśāducchṛṅkhalaḥ pūra ivāndhakāraḥ ॥ 22.27 ॥ rāmāliromāvalidigvigāhi dhvāntāyate vāhanamantakasya । yadvīkṣya dūrādiva bibhyataḥ svānaśvāngṛhītvāpasṛto vivasvān ॥ 22.28 ॥ pakvaṃ mahākālaphalaṃ kilāsītpratyaggireḥ sānuni bhānubimbam । bhinnasya tasyaiva dṛṣannipātādbījāni jānāmitamāṃ tamāṃsi ॥ 22.29 ॥ patyurgirīṇāmayaśaḥ sumerupradakṣiṇādbhāsvadanādṛtasya । diśastamaścaitrarathānyanāmapatracchaṭāyā mṛganābhiśebhi ॥ 22.3 ॥ ūrdhvaṃ dhṛtaṃ vyoma sahasraraśmerdivā sahasreṇa karairivāsīt । patattadevāṃśumatā vinedaṃ nediṣṭhatāmeti kutastamisram ॥ 22.31 ॥ ūrdhvārpitanyubjakaṭāhakalpe yadvyomni dīpena dinādhipena । nyadhāyi tadbhūmamiladgurutvaṃ bhūmau tamaḥ kajjalamaskhalatkim ॥ 22.32 ॥ dhvāntaiṇanābhyā śitināmbareṇa diśaḥ śaraiḥ sūnaśarasya tāraiḥ । mandākṣalakṣyā niśi māmanindau serṣyā bhavāyāntyabhisārikābhāḥ ॥ 22.33 ॥ bhāsvanmayīṃ mīlayato dṛśaṃ drāṅmithomiladvyañcalamādipuṃsaḥ । ācakṣmahe tanvi tamāṃsi pakṣma śyāmatvalakṣmīvijitendulakṣma ॥ 22.34 ॥ vivasvatānāyiṣateva miśrāḥ svagosahasreṇa samaṃ janānām । gāvo'pi netrāparanāmadheyāstenedamāndhyaṃ khalu nāndhakāraiḥ ॥ 22.35 ॥ dhvāntasya vāmoru vicāraṇāyāṃ vaiśeṣikaṃ cāru mataṃ mataṃ me । aulūkamāhuḥ khalu darśanaṃ tatkṣamaṃ tamastattvanirūpaṇāya ॥ 22.36 ॥ mlānispṛśaḥ sparśaniṣedhabhūmeḥ seyaṃ triśaṅkoriva saṃpadasya । na kiṃcidanyatprati kauśikīye dṛśau vihāya priyamātanoti ॥ 22.37 ॥ mūrdhābhiṣiktaḥ khalu yo grahāṇāṃ tadbhāsamāskandata ṛkṣaśobham । divāndhakāraṃ sphuṭalabdharūpamālokatālokamulūkalokaḥ ॥ 22.38 ॥ dine mama dveṣiṇi kīdṛgeṣāṃ pracāra ityākalanāya cārīḥ । chāyā vidhāya prativastulagnāḥ prāveśayatpraṣṭumivāndhakāraḥ ॥ 22.39 ॥ dhvāntasya tena kriyamāṇayetthaṃ dviṣāḥ śaśī varṇanayā'tha ruṣṭaḥ । udyannupāśloki japāruṇaśrīrnarādhipenānunayecchayeva ॥ 22.4 ॥ paśyanvṛto'pyeṣa nimeṣamadreradhityakābhūmitiraskariṇyā । pravarṣati preyasi candrikāmiścakoracañcūculukapraminduḥ ॥ 22.41 ॥ dhvānte drumāntānabhisārikāstvaṃ śaṅkasva saṅketaniketamāptāḥ । chāyācchalādujjhitanīlacelā jyotsnānukūlaiścaritā dukūlaiḥ ॥ 22.42 ॥ tvadāsyalakṣmīmukuraṃ cakoraiḥ svakaumudīmādayamānamindum । dṛśā niśendīvaracārubhāsā piboru rambhātarupīvaroru ॥ 22.43 ॥ asaṃśayaṃ sāgarabhāgudasthātpṛthvīdharādeva mathaḥ purāyam । amuṣya yasmādadhunāpi sindhau sthitasya śailādudayaṃ pratīmaḥ ॥ 22.44 ॥ nijānujenātithitāmupetaḥ prācīpatervāhanavāraṇena । sindūrasāndre kimakāri mūrdhni tenāruṇaśrīrayamujjihīte ॥ 22.45 ॥ yatprītimadbhirvadanaiḥ svasāmyādacumbi nākādhipanāyikānām । tatastadīyādharayāvayogādudeti bimbāruṇabimba eṣaḥ ॥ 22.46 ॥ vilomitāṅkotkiraṇāddurūhadṛgādinā dṛśyavilocanādi । vidhirvidhatte vidhunā vadhūnāṃ kimānanaṃ kāñcanasañcakena ॥ 22.47 ॥ anena vedhā viparītarūpavinirmitāṅkotkiraṇāṅgakena । tvadānanaṃ dṛśyadṛgādyalakṣyadṛgādinaivākṛta sañcakena ॥ 22.48 ॥ asyāḥ surādhīśadiśaḥ purāsīdyadambaraṃ pītamidaṃ rajanyā । candrāṃśucūrṇavyaticumbitena tenādhunā nūnamalohitāyi ॥ 22.49 ॥ tānīva gatvā pitṛlokamenamarañjayanyāni sa jāmadagnyaḥ । chittvā śirostrāṇi sahasrabāhorvisrāṇi viśrāṇitavānpitṛbhyaḥ ॥ 22.5 ॥ akarṇanāsastrapate mukhaṃ te paśyanna sītāsyamivābhirāmam । raktosravarṣī bata lakṣmaṇābhibhūtaḥ śaśī śūrpaṇakhāmukhābhaḥ ॥ 22.51 ॥ ādatta dīpraṃ maṇimambarasya dattvā yadasmai khalu sāyadhūrtaḥ । rajyattuṣāradyutikūṭahema tatpāṇḍu jātaṃ rajataṃ kṣaṇena ॥ 22.52 ॥ bālena naktaṃsamayena muktaṃ raupyaṃ lasadbimbamivendubimbam । bhramikramādujjhitapaṭṭasūtranetrāvṛtiṃ muñcati śoṇimānam ॥ 22.53 ॥ tārākṣarairyāmasite kaṭhinyā niśālikhadvyomni tamaḥpraśastim । vilupya tāmalpayato'ruṇe'pi jātaḥ kare pāṇḍurimā himāṃśoḥ ॥ 22.54 ॥ sito yadātraiṣa tadānyadeśe cakāsti rajyacchavirujjihānaḥ । taditthametasya nidheḥ kalānāṃ ko veda vā rāgavirāgatattvam ॥ 22.55 ॥ kaśmīrajai raśmibhiraupasaṃdhyairmṛṣṭaṃ dhṛtadhvāntakuraṅganābhi । candrāṃśunā candanacāruṇāṅgaṃ kramātsamālambhi digaṅganābhiḥ ॥ 22.56 ॥ vidhistuṣārartudināni kartaṃkartaṃ vinirmāti tadantabhittaiḥ । jyotsnīrnacettatpratimā imā vā kathaṃ kathaṃ tāni ca vāmanāni ॥ 22.57 ॥ ityuktiśeṣe sa vadhūṃ babhāṣe sūktiśrutāsaktinibaddhamaunām । mukhābhyasūyānuśayādivendau keyaṃ tava preyasi mūkamudrā ॥ 22.58 ॥ śṛṅgārabhṛṅgārasudhākareṇa varṇasrajānūpaya karṇakūpau । tvaccāruvāṇīrasaveṇitīraṃ tṛṇānukāraḥ khalu koṣakāraḥ ॥ 22.59 ॥ atraiva vāṇīmadhunā tavāpi śrotuṃ samīhe madhunaḥ sanābhim । iti priyapreritayā tayātha prastotumārambhi śaśipraśastiḥ ॥ 22.6 ॥ pūraṃ vidhurvardhayituṃ payodheḥ śaṅke'yameṇāṅkamaṇiṃ kiyanti । payāṃsi dogdhi priyaviprayogasaśokakokīnayane kiyanti ॥ 22.61 ॥ jyotsnāmayaṃ rātrikalindakanyāpūrānukāre'pasṛte'ndhakāre । parisphurannirmaladīptidīpaṃ vyaktāyate saikatamantarīpam ॥ 22.62 ॥ hāsatviṣaivākhilakairavāṇāṃ viśvaṃ viśaṅke'jani dughdamugdham । yato divā baddhamukheṣu teṣu sthite'pi candre na tathā cakāsti ॥ 22.63 ॥ mṛtyuṃjayasyaiṣa vasañjaṭāyāṃ na kṣīyate tadbhayadūramṛtyuḥ । na vardhate ca svasudhāptajīvasragmuṇḍarāhūdbhavabhīratīva ॥ 22.64 ॥ tviṣaṃ cakorāya sudhāṃ surāya kalāmapi svāvayavaṃ harāya । dadajjayatyeṣa samastamasya kalpadrumabhrāturathālpametat ॥ 22.65 ॥ aṅkeṇanābherviṣakṛṣṇakaṇṭhaḥ sudhāptaśuddhaḥ kaṭabhasmapāṇḍuḥ । arhannapīndornijamaulidhānānmṛḍaḥ kalāmarhati ṣoḍaśīṃ na ॥ 22.66 ॥ puṣpāyudhasyāsthibhirardhadagdhaiḥ sitāsitaśrīraghaṭi dvijendraḥ । smarāriṇā mūrdhani yaddhṛto'pi tanoti tattauṣṭikapauṣṭikāni ॥ 22.67 ॥ mṛgasya lobhātkhalu siṃhikāyāḥ sūnurmṛgāṅkaṃ kavalīkaroti । svasyāpi dānādamumaṅkasuptaṃ nojjhanmudā tena ca mucyate'yam ॥ 22.68 ॥ sudhābhujo yatparipīya tucchametaṃ vitanvanti tadarhameva । purā nipīyāsya pitāpi sindhurakāri tucchaḥ kalaśodbhavena ॥ 22.69 ॥ caturdigantīṃ paripūrayantī jyotsnaiva kṛtsnā surasindhubandhuḥ । kṣīrodapūrodaravāsahārdavairasyametasya nirasyatīyam ॥ 22.7 ॥ putrī vidhostāṇḍavikāstu sindhoraśyā cakorasya dṛśorvayasyā । tathāpi seyaṃ kumudasya kāpi bravīti nāmaiva hi kaumudīti ॥ 22.71 ॥ jyotsnāpayaḥkṣmātaṭavāstuvastucchāyāchalacchidradharā dharāyām । śubhrāṃśuśubhrāṃśakarāḥ kalaṅkanīlaprabhāmiśravibhā vibhānti ॥ 22.72 ॥ kiyānyathānena viyadvibhāgastamonirāsādviśadīkṛtoyam । adbhistathā lāvaṇasaindhavībhirullāsitābhiḥ śitirapyakāri ॥ 22.73 ॥ guṇau payodhernijakāraṇasya na hānivṛddhī kathametu candraḥ । cireṇa so'yaṃ bhajate tu yatte na nityamambhodhirivātra citram ॥ 22.74 ॥ ādarśadṛśyatvamapi śrito'yamādarśadṛśyāṃ na bibharti mūrtim । trinetrabhūrapyayamatrinetrādutpādamāsādayati sma citram ॥ 22.75 ॥ ijyeva devavrajabhojyaṛddhiḥ śuddhā sudhādīdhitimaṇḍalīyam । hiṃsāṃ yathā saiva tathāṅgameṣā kalaṅkamekaṃ malinaṃ bibharti ॥ 22.76 ॥ ekaḥ pipāsuḥ pravahānilasya cyuto rathādvāhanaraṅkureṣaḥ । astyambare'nambuni lelihāsyaḥ pibannamuṣyāmṛtabinduvṛndam ॥ 22.77 ॥ asmiñśiśau na sthita eva raṅkuryūni priyābhirvihitopadāyam । āraṇyasaṃdeśa ivauṣadhībhiraṅke sa śaṅke vidhunā nyadhāyi ॥ 22.78 ॥ asyaiva sevārthamupāgatānāmāsvādayanpallavamoṣadhīnām । dhayannamuṣyaiva sudhājalāni sukhaṃ vasatyeṣa kalaṅkaraṅkuḥ ॥ 22.79 ॥ rudreṣuvidrāvitamārtamārāttārāmṛgaṃ vyomani vīkṣya bibhyat । manye'yamanyaḥ śaraṇaṃ viveśa matveśacūḍāmaṇimindumeṇaḥ ॥ 22.8 ॥ pṛṣṭhe'pi kiṃ tiṣṭhati nātha raṅkurvidhoraṅka iveti śaṅkā । tattvāya tiṣṭhasva mukhe sva evaṃ yaddvairathe pṛṣṭhamapaśyadasya ॥ 22.81 ॥ uttānamevāsya valakṣakukṣiṃ devasya yuktiḥ śaśamaṅkamāha । tenādhikaṃ devagaveṣvapi syāṃ śraddhāluruttānagatau śṛutāyām ॥ 22.82 ॥ dūrasthitairvastuni raktanīle vilokyate kevalanīlimā yat । śaśasya tiṣṭhannapi pṛṣṭhalomnāṃ tannaḥ parokṣaḥ khalu rāgabhāgaḥ ॥ 22.83 ॥ bhaṅktuṃ prabhurvyākaraṇasya darpaṃ padaprayogādhvani loka eṣaḥ । śaśo yadasyāsti śaśī tato'yamevaṃ mṛgo'syāsti mṛgīti noktaḥ ॥ 22.84 ॥ yāvantaminduṃ pratipatprasūte prāsāvi tāvānayamabdhināpi । tatkālamīśena dhṛtasya mūrdhni vidhoraṇīyastvamihāsti liṅgam ॥ 22.85 ॥ āropyate cediha ketakatvamindau dalākārakalākalāpe । tatsaṃvadatyaṅkamṛgasya nābhikastūrikrā saurabhavāsanābhiḥ ॥ 22.86 ॥ āsīdyathājyautiṣameṣa golaḥ śaśī samakṣaṃ cipiṭastatho'bhūt । svarbhānudaṃṣṭrāyugayantrakṛṣṭapīyūṣapiṇyākadaśāvaśeṣaḥ ॥ 22.87 ॥ asāvasāmyādvitanoḥ sakhā no karpūraminduḥ khalu tasya mitram । dagdhau hi tau dvāvapi pūrvarūpādyadvīryavattāmadhikāṃ dadhāte ॥ 22.88 ॥ sthāne vidhorvā madanasya sakhyaṃ sa śaṃbhunetre jvalati pralīnaḥ । ayaṃ layaṃ gacchati darśabhāji bhāsvanmaye cakṣuṣi cādipuṃsaḥ ॥ 22.89 ॥ netrāravindatvamagānmṛgāṅkaḥ purā purāṇasya yadeṣa puṃsaḥ । asyāṅka evāyamagāttadānīṃ kanīnikendindirasundaratvam ॥ 22.9 ॥ devena tenaiṣa ca kāśyapiśca sāmyaṃ samīkṣyobhayapakṣabhājau । dvijādhirājau hariṇāśritau ca yuktaṃ niyuktau nayanakriyāyām ॥ 22.91 ॥ yairanvamāyi jvalanastuṣāre sarojinīdāhavikārahetoḥ । tadīyadhūmaughatayā himāṃśau śaṅke kalaṅko'pi samarthitastaiḥ ॥ 22.92 ॥ svedasya dhārābhirivāpagābhirvyāptā jagadbhārapariśramārtā । chāyāpadeśādvasudhā nimajjya sudhāmbudhāvujjhati khedamatra ॥ 22.93 ॥ mamānumaivaṃ bahukālanīlīnipātanīlaḥ khalu hemaśailaḥ । indorjagacchāyamaye pratīke pīto'pi bhāgaḥ pratibimbitaḥ syāt ॥ 22.94 ॥ māvāpadunnidrasarojapūjā śriyaṃ śaśī padmanimīlitejāḥ । akṣidvayenaiva nijāṅkaraṅkoralaṃkṛtastāmayameti manye ॥ 22.95 ॥ ya eṣa jāgarti śaśaḥ śaśāṅke budho vidhatte ka ivātra citram । antaḥ kilaitatpituramburāśerāsītturaṅgo'pi mataṅgajo'pi ॥ 22.96 ॥ gaure priye bhātitamāṃ tamisrā jyautsnī ca nīle dayitā yadasmin । śobhāptilobhādubhayostayorvā sitāsitāṃ mūrtimayaṃ bibharti ॥ 22.97 ॥ varṣātapānāvaraṇaṃ cirāya kāṣṭhaughamālambya samutthiteṣu । bāleṣu tārākavakeṣvihaikaṃ vikasvarībhūtamavaimi candram ॥ 22.98 ॥ dināvasāne taraṇerakasmānnimajjanādviśvavilocanāni । asya prasādāduḍupasya naktaṃ tamovipaddvīpavatīṃ taranti ॥ 22.99 ॥ kiṃ nākṣṇi no'pi kṣaṇiko'ṇuko'yaṃ bhānasti tejomayabindurinduḥ । atrestu netre ghaṭate yadāsīnmāsena nāśī mahato mahīyān ॥ 22.1 ॥ trātuṃ patiṃ nauṣadhayaḥ svaśaktyā mantreṇa viprāḥ kṣayiṇaṃ na śekuḥ । enaṃ payodhirmaṇibhirna putraṃ sudhā prabhāvairna nijāśrayaṃ vā ॥ 22.101 ॥ mṛṣā niśānāthamahaḥ sudhā vā haredasau vā na jarāvināśau । pītvā kathaṃ nāparathā cakorā vidhormarīcīnajarāmarāḥ syuḥ ॥ 22.102 ॥ vāṇībhirābhiḥ paripattrimābhirnarendramānandajaḍaṃ cakāra । muhūrtamāścaryarasena bhaimī haimīva vṛṣṭiḥ stimitaṃ ca taṃ sā ॥ 22.103 ॥ ito mukhādvāgiyamāvirāsītpīyūṣadhārāmadhureti jalpan । acumbadasyāḥ sa mukhendubimbaṃ saṃvāvadūkaśriyamambujānām ॥ 22.104 ॥ priyeṇa sātha priyamevamuktā vidarbhabhūmīpativaṃśamuktā । smitāṃśujālaṃ vitatāra tārā divaḥ sphurantīva kṛtāvatārā ॥ 22.105 ॥ svavarṇanā na svayamarhatīti niyujya māṃ tvanmukhamindurūpam । sthāne'tyudāste śaśinaḥ praśastau dharāturāsāhamiti sma sāha ॥ 22.106 ॥ tayeritaḥ prāṇasamaḥ sumukhyā giraṃ parīhāsarasotkirāṃ saḥ । bhūlokasāraḥ smitavāk tuṣārabhānuṃ bhaṇiṣyansubhagāṃ babhāṇa ॥ 22.107 ॥ tavānane jātacarīṃ nipīya gītiṃ tadākarṇanalolupo'yam । hātuṃ nu jātu spṛhayatyavaimi vidhuṃ mṛgastvadvadanabhrameṇa ॥ 22.108 ॥ indorbhrameṇopagamāya yogye jihvā tavāsye vidhuvāstumantam । gītyā mṛgaṃ karṣatu bhantsyatā kiṃ pāśībabhūve śravaṇadvayena ॥ 22.109 ॥ āpyāyanādvā rucibhiḥ sudhāṃśoḥ śaityāttamaḥkānanajanmano vā । yāvanniśāyāmatha gharmaduḥsthastāvadvrajatyahni na śabdapānthaḥ ॥ 22.11 ॥ dūre'pi tattāvakagānapānāllabdhāvadhiḥ svādurasopabhoge । avajñayaiva kṣipati kṣapāyāḥ patiḥ khalu svānyamṛtāni bhāsaḥ ॥ 22.111 ॥ asminna vismāpayate'yamasmāṃścakṣurbabhūvaiṣa yadādipuṃsaḥ । tadatrinetrāduditasya tanvi kulānurūpaṃ kila rūpamasya ॥ 22.112 ॥ ābhirmṛgendrodari kaumudībhiḥ kṣīrasya dhārābhiriva kṣāṇena । akṣāli nīlī rucirambarasthā tamomayīyaṃ rajanīrajakyā ॥ 22.113 ॥ payomucāṃ mecakimānamuccairuccāṭayāmāsa ṛtuḥ śaradyā । apāri vāmoru tayāpi kiṃcinna proñchituṃ lāñchanakālimāṣya ॥ 22.114 ॥ ekādaśaikādaśarudramaulīnastaṃ yato yānti kalāḥ kimasya । praviśya śeṣāstu bhavanti pañcapañceṣutūṇīmiṣavo'rdhacandrāḥ ॥ 22.115 ॥ nirantaratvena nidhāya tanvi tārāsahasrāṇi yadi kriyeta । sudhāṃśuranyaḥ sa kalaṅkamuktastadā tvadāsyaśriyamāśrayeta ॥ 22.116 ॥ yatpadmamāditsu tavānanīyāṃ kuraṅgalakṣmā ca mṛgākṣi lakṣmīm । ekārthalipsākṛta eṣa śaṅke śaśāṅkapaṅkeruhayorvirodhaḥ ॥ 22.117 ॥ labdhaṃ na lekhaprabhuṇāpi pātuṃ pītvā mukhendoradharāmṛtaṃ te । nipīya devairvighasīkṛtāyāṃ ghṛṇāṃ vidhorasya dadhe sudhāyām ॥ 22.118 ॥ enaṃ sa bibhradvidhumuttamāṅge girīndraputrīpatiroṣadhīśam । aśnāti ghoraṃ viṣamabdhijanma dhatte bhuñaṅgaṃ ca vimuktaśaṅkaḥ ॥ 22.119 ॥ nāsya dvijendrasya babhūva paśya dārānguroryātavato'pi pātaḥ । pravṛttayo'pyātmamayaprakāśānnahanti na hyantimadehamāptān ॥ 22.12 ॥ svadhākṛtaṃ yattanayaiḥ pitṛbhyaḥ śraddhāpavitraṃ tilacitramambhaḥ । candraṃ pitṛsthānatayopatasthe tadaṅkarociḥkhacitā sudhaiva ॥ 22.121 ॥ paśyoccasaudhasthitisaukhyalakṣye tvatkelikulyāmbuni bimbamindoḥ । ciraṃ nimajjyeha sataḥ priyasya bhrameṇa yaccumbati rājahaṃsī ॥ 22.122 ॥ sauvargavargairamṛtaṃ nipīya kṛto'hni tucchaḥ śaśalāñchano'yam । pūrṇo'mṛtānāṃ niśi te'tra nadyāṃ magnaḥ punaḥ syātpratimācchalena ॥ 22.123 ॥ samaṃ samete śaśinaḥ kareṇa prasūnapāṇāviha kairaviṇyāḥ । vivāhalīlāmanayorivāha madhucchalatyāgajalābhiṣekaḥ ॥ 22.124 ॥ vikāsinīlāyatapuṣpanetrā mṛgīyamindīvariṇī vanasthā । vilokate kāntamihopariṣṭānmṛgaṃ tavaiṣānanacandrabhājam ॥ 22.125 ॥ tapasyatāmambuni kairavāṇāṃ samādhibhaṅge vibudhāṅganāyāḥ । avaimi rātreramatādharoṣṭhaṃ mukhaṃ mayūkhasmitacārucandram ॥ 22.126 ॥ alpāṅkapaṅkā vidhumaṇḍalīyaṃ pīyūṣānīrā sarasī smarasya । pānātsudhānāmajale'pyamṛtyuṃ cihnaṃ bibhartyatrabhavaṃ sa mīnam ॥ 22.127 ॥ tārāsthibhūṣā śaśijahnujābhṛccandrāṃśupāṃśucchuritadyutirdyauḥ । chāyāpathacchadmaphaṇīndrahārā svaṃ mūrtimāha sphuṭamaṣṭamūrteḥ ॥ 22.128 ॥ ekaiva tārā munilocanasya jātā kilaitajjanakasya tasya । tātādhikā saṃpadabhūdiyaṃ tu saptānvitā viṃśatirasya yattāḥ ॥ 22.129 ॥ mṛgākṣi yanmaṇḍalametadindoḥ smarasya tatpāṇḍuramātapatram । yaḥ pūrṇimānantaramasya bhaṅgaḥ sa cchattrabhaṅgaḥ khalu manmathasya ॥ 22.13 ॥ daśānanenāpi jaganti jitvā yo'yaṃ purāpāri na jātu jetum । mlānirvidhormānini saṃgateyaṃ tasya tvadekānananirjitasya ॥ 22.131 ॥ dṛṣṭo nijāṃ tāvadiyantyahāni jayannayaṃ pūrvadaśāṃ śaśāṅkaḥ । pūrṇastvadāsyena tulāṃ gataścedanantaraṃ drakṣyasi bhaṅgamasya ॥ 22.132 ॥ kṣattrāṇi rāmaḥ paribhūya rāmātkṣattrādyathābhajyata sa dvijendraḥ । tathaiva padmānabhibhūya sarvāṃstvadvaktrapadmātparibhūtimeti ॥ 22.133 ॥ antaḥ salakṣmīkriyate sudhāṃśo rūpeṇa paśye hariṇena paśya । ityeṣa bhaimīmadadarśadasya kadācidantaṃ sa kadācidantaḥ ॥ 22.134 ॥ sāgarānmunivilocanodarādyaddvayādajani tena kiṃ dvijaḥ । evameva ca bhavannayaṃ dvijaḥ paryavasyati vidhuḥ kimatrijaḥ ॥ 22.135 ॥ tārāvihārabhuvi candramayīṃ cakāra yanmaṇḍalīṃ himabhuvaṃ mṛganābhivāsam । tenaiva tanvi sukṛtena mate jinasya svarlokalokatilakatvamavāpa dhātā ॥ 22.136 ॥ induṃ mukhādbahutṛṇaṃ tava yadgṛṇanti nainaṃ mṛgastyajati tanmṛgatṛṣṇayeva । atyeti mohamahimā na himāṃśubimbalakṣmīviḍambimukhi vittiṣu pāśavīṣu ॥ 22.137 ॥ svarbhānunā prasabhapānavibhīṣikābhirduḥkhākṛtainamavadhūya sudhāsudhāṃśum । svaṃ nihnute śitimacihnamamuṣya rāgaistāmbūlatāmramavalambya tavādharoṣṭham ॥ 22.138 ॥ haryakṣībhavataḥ kuraṅgamudare prakṣipya yadvā śaśaṃ jātasphītatanoramuṣya haritā sūtasya patnyā hareḥ । bhaṅgastvadvadanāmbujādajani yatpadmāttadekākinaḥ syādekaḥ punarasya sa pratibhaṭo yaḥ siṃhikāyāḥ sutaḥ ॥ 22.139 ॥ yatpūjāṃ nayanadvayotpalamayīṃ vedhā vyadhātpadmabhūrvākpārīṇaruciḥ sa cenmukhamayaṃ padmaḥ priye tāvakam । kaḥ śītāṃśurasau tadā makhamṛgavyādhottamāṅgasthalasthāsnusvastaṭinītaṭāvanivanīvānīravāsī bakaḥ ॥ 22.14 ॥ jātaṃ śātakratavyāṃ hariti viharataḥ kākatālīyamasyāmaśyāmatvaikamatyasthitasakalakalānirmiternirmalasya । indorindīvarābhaṃ balavijayigajagrāmaṇīgaṇḍapiṇḍadvandvāpādānadānadravalavalaganādaṅkamaṅke viśaṅke ॥ 22.141 ॥ aṃśaṃ ṣoḍakṣamāmananti rajanībhartuḥ kalāṃ vṛttayatnyenaṃ pañcadaśaiva tāḥ pratipadādyārākavardhiṣṇavaḥ । yā śeṣā punaruddhṛtā tithimṛte sā kiṃ harālaṃkṛtistasyāḥ sthānabilaṃ kalaṅkamiha kiṃ paśyāmi saśyāmikam ॥ 22.142 ॥ jyotsnāmādayate cakoraśiśunā drāghīyasī locane lipsurmūlamivopajīvitumitaḥ saṃtaparṇātmīkṛtāt । aṅke raṅkumayaṃ karoti ca parispraṣṭuṃ tadevādṛtastvadvattraṃ nayanaśriyāpyanadhikaṃ mugdhe vidhitsurvidhuḥ ॥ 22.143 ॥ lāvaṇyena tavāsyameva bahunā tatpātramātraspṛśā candraḥ proñchanalabdhatārdhamalinenārambhi śeṣeṇa tu । nirmāya dvayametadapsu vidhinā pāṇī khalu kṣālitau talleśairadhunāpi nīranilayairambhojamārabhyate ॥ 22.144 ॥ lāvaṇyena tavākhilena vadanaṃ tatpātramātraspṛśā candraḥ proñchanalabdhatārdhamalinenārambhi śeṣeṇa yaḥ । tallekhāpi śikhāmaṇiḥ suṣamayāhaṃkṛtya śabhorabhūdabjaṃ tasya padaṃ yadaspṛśadataḥ padmaṃ ca sanna śriyāḥ ॥ 22.145 ॥ sapīteḥ saṃprīterajani rajanīśaḥ pariṣadā parītastārāṇāṃ dinamaṇimaṇigrāvamaṇikaḥ । priye paśyotprekṣākavibhirabhidhānāya suśakaḥ sudhāmabhyuddhartuṃ dhṛtaśaśakanīlāśmacaṣakaḥ ॥ 22.146 ॥ āsyaṃ śītamayūkhamaṇḍalaguṇānākṛṣya te nirmitaṃ śaṅke sundari śarvarīparivṛḍhastenaiṣa doṣākaraḥ । ādāyendumṛgādapīha nihite paśyāmi sāraṃ dṛśau tvadvaktre sati vā vidhau dhṛtimayaṃ dadhyādanandhaḥ kutaḥ ॥ 22.147 ॥ śucirucimuḍugaṇamagaṇanamamumatikalayasi kṛśatanu na gaganataṭamanu । pratiniśaśaśitalavigaladamṛtabhṛtaravirathahayacayakhurabilakulamiva ॥ 22.148 ॥ upanatamuḍupuṣpajātamāste bhavatu janaḥ paricārakastavāyam । tilatilakitaparpaṭābhaminduṃ vitara nivedyamupāssva pañcabāṇam ॥ 22.149 ॥ svarbhānuprativārapāraṇamiladdantaughayantrodbhavaśvabhrālīpatayāludīdhitisudhāsārastuṣāradyutiḥ । puṣpeṣvāsanatatpriyāpariṇayānandābhiṣekotsave devaḥ prāptasahasradhārakalaśaśrīrastu nastuṣṭaye ॥ 22.15 ॥ śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam । dvāviṃśo navasāhasāṅkacarite campūkṛto'yaṃ mahākāvye tasya kṛtau nalīyacarite sargo nisargojjvalaḥ ॥ 22.151 ॥ yathā yūnastadvatparamaramaṇīyāpi ramaṇī kumārāṇāmantaḥkaraṇaharaṇaṃ naiva kurute । maduktiścedantarmadayati sudhībhūya sudhiyaḥ kimasyā nāma syādarasapuruṣānādarabharaiḥ ॥ 22.152 ॥ diśi diśi girigrāvāṇaḥ svāṃ vamantu sarasvatīṃ tulayatu mithastāmāpātasphuraddhvaniḍambarām । sa paramaparaḥ kṣīrodanvānyadīyamudīyate mathituramṛtaṃ khedacchedi pramodanamodanam ॥ 22.153 ॥ granthagranthiriha kvacitkvacidapi nyāsi prayatnānmayā prājñaṃmanyamanā haṭhena paṭhitī māsminkhalaḥ khelatu । śraddhārāddhaguruślathīkṛtadṛḍhagranthiḥ samāsādayatvetatkāvyarasormimajjanasukhavyāsajjanaṃ sajjanaḥ ॥ 22.154 ॥ tāmbūladvayamāsanaṃ ca labhate yaḥ kānyakubjeśvarādyaḥ sākṣātkurute samādhiṣu paraṃ brahma pramodārṇavam । yatkāvyaṃ madhuvarṣi dharṣitaparāstarkeṣu yasyoktayaḥ śrīśrīharṣakaveḥ kṛtiḥ kṛtimude tasyābhyudīyādiyam ॥ 22.155 ॥