Mahabharata Adiparva Sambhaparva S'akuntalopakhyanam Adhyaya 67- 8 to 13 has a list of  Eight types of marriages and discussion in relation to Kshatriyas :
 

 

aṣṭāveva samāsena vivāhā dharmataḥ smr̥tāḥ.

brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ.. 8..

 

gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smr̥taḥ.

teṣāṁ dharmānyathāpūrvaṁ manuḥ svāyambhuvo'bravīt.. 9..

 

praśastāṁścaturaḥ pūrvānbrāhmaṇasyopadhāraya.

ṣaḍānupūrvyā kṣatrasya viddhi dharmyānanindite.. 10..

 

rājñāṁ tu rākṣaso'pyukto viṭśūdreṣvāsuraḥ smr̥taḥ.

pañcānāṁ tu trayo dharmyā dvāvadharmyau smr̥tāviha.. 11..

 

paiśācaścāsuraścaiva na kartavyau kathañcana.

anena vidhinā kāryo dharmasyaiṣā gatiḥ smr̥tā.. 12..

 

gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ.

pr̥thagvā yadi vā miśrau kartavyau nātra saṁśayaḥ.. 13..



--
Prof.Nagaraj Paturi
Hyderabad-500044