You entered: राम + सुँ Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+सुँ


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+सुँ


By suDanapuMsakasya (1.1.43) :

सुडनपुंसकस्य (१.१.४३) :

1 - राम+सुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - राम+सुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+स्


By sasajuSo ruH (8.2.66) :

ससजुषो रुः (८.२.६६) :

1 - राम+रुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - राम+रुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+र्


By kharavasAnayorvisarjanIyaH (8.3.15) :

खरवसानयोर्विसर्जनीयः (८.३.१५) :

1 - राम+ः


Final forms are :

आखिरी रूप हैं :

1 - रामः


You entered: राम + औ Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+औ


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+औ


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+औ


By suDanapuMsakasya (1.1.43) :

सुडनपुंसकस्य (१.१.४३) :

1 - राम+औ


By nAdici (6.1.104) :

N.B. : This is exception to prathamayoH pUrvasavarNaH.

नादिचि (६.१.१०४) :

यह नियम प्रथमयोः पूर्वसवर्णः का अपवाद है ।

1 - राम+औ


By vRddhireci (6.1.88) :

वृद्धिरेचि (६.१.८८) :

1 - रामौ+


Final forms are :

आखिरी रूप हैं :

1 - रामौ


You entered: राम + जस् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+जस्


bahuSu bahuvacanam (1.4.21) :

बहुषु बहुवचनम्‌ (१.४.२१) :

1 - राम+जस्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+जस्


By suDanapuMsakasya (1.1.43) :

सुडनपुंसकस्य (१.१.४३) :

1 - राम+जस्


By cuTU (1.3.7) :

चुटू (१.३.७) :

1 - राम+जस्


tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+अस्


By na vibhaktau tusmAH (1.3.4) :

न विभक्तौ तुस्माः (१.३.४) :

1 - राम+अस्


ato guNe (6.1.96) is exception to only akaH savarNe dIrghaH (6.1.101) and not to prathamayoH pUrvasavarNaH (6.1.102), because of the paribhASA 'purastAdapavAdA anantarAnvidhInbAdhante nottarAn (pa 60). Therefore pURvasavarNadIrgha can occur. :

'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्‌ (प ६०) परिभाषा के कारण अतो गुणे (६.१.९६) सिर्फ अकः सवर्णे दीर्घः (६.१.१०१) का अपवाद है, प्रथमयोः पूर्वसवर्णः (६.१.१०२) का नहीं । अतः पूर्वसवर्णदीर्घ हो सकता है ।

1 - राम+अस्


By prathamayoH pUrvasavarNaH (6.1.102) :

N.B. : This applies to only in prathamA and dvitIyA vibhakti, and not in other cases.

प्रथमयोः पूर्वसवर्णः (६.१.१०२) :

यह प्रथमा और द्वितीया विभक्तियों में लागू होता है ।

1 - रामा+स्


By sasajuSo ruH (8.2.66) :

ससजुषो रुः (८.२.६६) :

1 - रामा+रुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - रामा+रुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - रामा+र्


By kharavasAnayorvisarjanIyaH (8.3.15) :

खरवसानयोर्विसर्जनीयः (८.३.१५) :

1 - रामा+ः


Final forms are :

आखिरी रूप हैं :

1 - रामाः


You entered: राम + अम् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+अम्


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+अम्


By suDanapuMsakasya (1.1.43) :

सुडनपुंसकस्य (१.१.४३) :

1 - राम+अम्


By na vibhaktau tusmAH (1.3.4) :

न विभक्तौ तुस्माः (१.३.४) :

1 - राम+अम्


By ami pUrvaH (6.1.107) :

अमि पूर्वः (६.१.१०७) :

1 - राम+म्


By anaci ca (8.4.47):

अनचि च (८.४.४७):

Please note: Wherever there is dvitva, it is optionally negated by sarvatra zAkalyasya. (8.4.51)

द्वित्व का सर्वत्र सर्वत्र शाकल्यस्य (८.४.५१) से पाक्षिक निषेध होता है ।

1 - रामम्

2 - रामम्म्


Final forms are :

आखिरी रूप हैं :

1 - रामम्

2 - रामम्म्


You entered: राम + औट् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+औट्


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+औट्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+औट्


By suDanapuMsakasya (1.1.43) :

सुडनपुंसकस्य (१.१.४३) :

1 - राम+औट्


By halantyam (1.3.3) :

हलन्त्यम्‌ (१.३.३) :

1 - राम+औट्


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+औ


By nAdici (6.1.104) :

N.B. : This is exception to prathamayoH pUrvasavarNaH.

नादिचि (६.१.१०४) :

यह नियम प्रथमयोः पूर्वसवर्णः का अपवाद है ।

1 - राम+औ


By vRddhireci (6.1.88) :

वृद्धिरेचि (६.१.८८) :

1 - रामौ+


Final forms are :

आखिरी रूप हैं :

1 - रामौ


You entered: राम + शस् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+शस्


bahuSu bahuvacanam (1.4.21) :

बहुषु बहुवचनम्‌ (१.४.२१) :

1 - राम+शस्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+शस्


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+शस्


By lazakvataddhite (1.3.8) :

लशक्वतद्धिते (१.३.८) :

1 - राम+शस्


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+अस्


By na vibhaktau tusmAH (1.3.4) :

न विभक्तौ तुस्माः (१.३.४) :

1 - राम+अस्


ato guNe (6.1.96) is exception to only akaH savarNe dIrghaH (6.1.101) and not to prathamayoH pUrvasavarNaH (6.1.102), because of the paribhASA 'purastAdapavAdA anantarAnvidhInbAdhante nottarAn (pa 60). Therefore pURvasavarNadIrgha can occur. :

'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्‌ (प ६०) परिभाषा के कारण अतो गुणे (६.१.९६) सिर्फ अकः सवर्णे दीर्घः (६.१.१०१) का अपवाद है, प्रथमयोः पूर्वसवर्णः (६.१.१०२) का नहीं । अतः पूर्वसवर्णदीर्घ हो सकता है ।

1 - राम+अस्


By prathamayoH pUrvasavarNaH (6.1.102) :

N.B. : This applies to only in prathamA and dvitIyA vibhakti, and not in other cases.

प्रथमयोः पूर्वसवर्णः (६.१.१०२) :

यह प्रथमा और द्वितीया विभक्तियों में लागू होता है ।

1 - रामा+स्


By tasmAcChaso naH puMsi (6.1.103) :

तस्माच्छसो नः पुंसि (६.१.१०३) :

1 - रामा+न्


By na padAntasya 8.4.37), application of aTkupvAGnumvyavAye'pi (8.4.2) is barred.

न पदान्तस्य (८.४.३७) से अट्कुप्वाङ्नुम्व्यवायेऽपि का निषेध हुआ है ।

1 - रामान्


By anaci ca (8.4.47) and dIrghAdAcAryANAm (8.4.52) :

अनचि च (८.४.४७): तथा दीर्घादाचार्याणाम्‌ (८.४.५२) :

Please note: Wherever there is dvitva, it is optionally negated by sarvatra zAkalyasya. (8.4.51)

द्वित्व का सर्वत्र सर्वत्र शाकल्यस्य (८.४.५१) से पाक्षिक निषेध होता है ।

1 - रामान्

2 - रामान्न्


Final forms are :

आखिरी रूप हैं :

1 - रामान्

2 - रामान्न्


You entered: राम + टा Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+टा


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+टा


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+टा


By TAGasiGasAminAtsyAH (7.1.12) :

टाङसिङसामिनात्स्याः (७.१.१२) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - राम+इन


By AdguNaH (6.1.87) :

आद्गुणः (६.१.८७) :

1 - राम्+एन


By aTkupvAGnumvyavAye'pi (8.4.2) :

अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) :

1 - रामेण


By aNo'pragRhyasyAnunAsikaH (8.4.57) :

अणोऽप्रगृह्यस्यानुनासिकः (८.३.५७) :

1 - रामेणँ

2 - रामेण


Final forms are :

आखिरी रूप हैं :

1 - रामेणँ

2 - रामेण


You entered: राम + भ्याम् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+भ्याम्


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+भ्याम्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+भ्याम्


By svAdiSvasarvanAmasthAne (1.4.17) :

स्वादिष्वसर्वनामस्थाने (१.४.१७) :

1 - राम+भ्याम्


By supi ca (7.3.102) :

सुपि च (७.३.१०२) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामा+भ्याम्


By anaci ca (8.4.47) and dIrghAdAcAryANAm (8.4.52) :

अनचि च (८.४.४७): तथा दीर्घादाचार्याणाम्‌ (८.४.५२) :

Please note: Wherever there is dvitva, it is optionally negated by sarvatra zAkalyasya. (8.4.51)

द्वित्व का सर्वत्र सर्वत्र शाकल्यस्य (८.४.५१) से पाक्षिक निषेध होता है ।

1 - रामाभ्याम्

2 - रामाभ्याम्म्


Final forms are :

आखिरी रूप हैं :

1 - रामाभ्याम्

2 - रामाभ्याम्म्


You entered: राम + भिस् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+भिस्


bahuSu bahuvacanam (1.4.21) :

बहुषु बहुवचनम्‌ (१.४.२१) :

1 - राम+भिस्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+भिस्


By svAdiSvasarvanAmasthAne (1.4.17) :

स्वादिष्वसर्वनामस्थाने (१.४.१७) :

1 - राम+भिस्


By ato bhisa ais (7.1.9) :

अतो भिस ऐस्‌ (७.१.९) :

N.B.: anekAlzitsarvasya (1.1.55) mandates sarvAdeza.

अनेकाल्शित्सर्वस्य (१.१.५५) से सर्वादेश होता है ।

1 - राम+ऐस्


By sasajuSo ruH (8.2.66) :

ससजुषो रुः (८.२.६६) :

1 - राम+ऐरुँ


By vRddhireci (6.1.88) :

वृद्धिरेचि (६.१.८८) :

1 - रामै+रुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - रामै+रुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - रामै+र्


By kharavasAnayorvisarjanIyaH (8.3.15) :

खरवसानयोर्विसर्जनीयः (८.३.१५) :

1 - रामै+ः


Final forms are :

आखिरी रूप हैं :

1 - रामैः


You entered: राम + ङे Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+ङे


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+ङे


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+ङे


By GeryaH (7.1.13) :

ङेर्यः (७.१.१३) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - राम+य


By supi ca (7.3.102) :

'sannipAtalakSaNo vidhiranimittaM tadvighAtasya (pa 86) doesn't apply here. Its anityatva has been shown by kaSTAya kramaNe.

सुपि च (७.३.१०२) :

'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य (प ८६) यहाँ लागू नहीं होता है । कष्टाय क्रमणे से उसका अनित्यत्व ज्ञापित होता है ।

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामा+य


By aNo'pragRhyasyAnunAsikaH (8.4.57) :

अणोऽप्रगृह्यस्यानुनासिकः (८.३.५७) :

1 - रामायँ

2 - रामाय


Final forms are :

आखिरी रूप हैं :

1 - रामायँ

2 - रामाय


You entered: राम + भ्याम् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+भ्याम्


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+भ्याम्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+भ्याम्


By svAdiSvasarvanAmasthAne (1.4.17) :

स्वादिष्वसर्वनामस्थाने (१.४.१७) :

1 - राम+भ्याम्


By supi ca (7.3.102) :

सुपि च (७.३.१०२) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामा+भ्याम्


By anaci ca (8.4.47) and dIrghAdAcAryANAm (8.4.52) :

अनचि च (८.४.४७): तथा दीर्घादाचार्याणाम्‌ (८.४.५२) :

Please note: Wherever there is dvitva, it is optionally negated by sarvatra zAkalyasya. (8.4.51)

द्वित्व का सर्वत्र सर्वत्र शाकल्यस्य (८.४.५१) से पाक्षिक निषेध होता है ।

1 - रामाभ्याम्

2 - रामाभ्याम्म्


Final forms are :

आखिरी रूप हैं :

1 - रामाभ्याम्

2 - रामाभ्याम्म्


You entered: राम + भ्यस् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+भ्यस्


bahuSu bahuvacanam (1.4.21) :

बहुषु बहुवचनम्‌ (१.४.२१) :

1 - राम+भ्यस्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+भ्यस्


By svAdiSvasarvanAmasthAne (1.4.17) :

स्वादिष्वसर्वनामस्थाने (१.४.१७) :

1 - राम+भ्यस्


By bahuvacane jhalyet (7.3.103) :

This rule 'overrides supi ca'.

बहुवचने झल्येत्‌ (७.३.१०३) :

'सुपि च' इति दीर्घे प्राप्ते परत्वादस्य सूत्रस्य प्रवृत्तिः ।

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामे+भ्यस्


By sasajuSo ruH (8.2.66) :

ससजुषो रुः (८.२.६६) :

1 - रामे+भ्यरुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - रामे+भ्यरुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - रामे+भ्यर्


By kharavasAnayorvisarjanIyaH (8.3.15) :

खरवसानयोर्विसर्जनीयः (८.३.१५) :

1 - रामे+भ्यः


Final forms are :

आखिरी रूप हैं :

1 - रामेभ्यः


You entered: राम + ङसिँ Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+ङसिँ


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+ङसिँ


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+ङसिँ


By TAGasiGasAminAtsyAH (7.1.12) :

टाङसिङसामिनात्स्याः (७.१.१२) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - राम+आत्


By akaH savarNe dIrghaH (6.1.101) :

अकः सवर्णे दीर्घः (६.१.१०१) :

1 - रामा+त्


By jhalAM jazo'nte (8.2.39), The padAnta is 'jhal' is replaced by 'jaz' :

झलां जशोऽन्ते (८.२.३९) :

1 - रामा+द्


By anaci ca (8.4.47) and dIrghAdAcAryANAm (8.4.52) :

अनचि च (८.४.४७): तथा दीर्घादाचार्याणाम्‌ (८.४.५२) :

Please note: Wherever there is dvitva, it is optionally negated by sarvatra zAkalyasya. (8.4.51)

द्वित्व का सर्वत्र सर्वत्र शाकल्यस्य (८.४.५१) से पाक्षिक निषेध होता है ।

1 - रामाद्

2 - रामाद्द्


By vA'vasAne (8.4.54) :

वाऽवसाने (८.४.५४) :

1 - रामाद्

2 - रामात्

3 - रामाद्द्

4 - रामाद्त्


By khari ca (8.4.55) :

खरि च (८.४.५५) :

1 - रामाद्

2 - रामात्

3 - रामाद्द्

4 - रामात्त्


By khari ca (8.4.55) :

N.B. By khari ca (8.4.55), 'car' varNas give 'car' varNas only as their savarNa :

खरि च (८.४.५५) :

खरि च (८.४.५५) से चर्‌ वर्णों का सवर्ण चर्‌ ही रहता है ।

1 - रामाद्

2 - रामात्

3 - रामाद्द्

4 - रामात्त्


Final forms are :

आखिरी रूप हैं :

1 - रामाद्

2 - रामात्

3 - रामाद्द्

4 - रामात्त्


You entered: राम + भ्याम् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+भ्याम्


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+भ्याम्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+भ्याम्


By svAdiSvasarvanAmasthAne (1.4.17) :

स्वादिष्वसर्वनामस्थाने (१.४.१७) :

1 - राम+भ्याम्


By supi ca (7.3.102) :

सुपि च (७.३.१०२) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामा+भ्याम्


By anaci ca (8.4.47) and dIrghAdAcAryANAm (8.4.52) :

अनचि च (८.४.४७): तथा दीर्घादाचार्याणाम्‌ (८.४.५२) :

Please note: Wherever there is dvitva, it is optionally negated by sarvatra zAkalyasya. (8.4.51)

द्वित्व का सर्वत्र सर्वत्र शाकल्यस्य (८.४.५१) से पाक्षिक निषेध होता है ।

1 - रामाभ्याम्

2 - रामाभ्याम्म्


Final forms are :

आखिरी रूप हैं :

1 - रामाभ्याम्

2 - रामाभ्याम्म्


You entered: राम + भ्यस् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+भ्यस्


bahuSu bahuvacanam (1.4.21) :

बहुषु बहुवचनम्‌ (१.४.२१) :

1 - राम+भ्यस्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+भ्यस्


By svAdiSvasarvanAmasthAne (1.4.17) :

स्वादिष्वसर्वनामस्थाने (१.४.१७) :

1 - राम+भ्यस्


By bahuvacane jhalyet (7.3.103) :

This rule 'overrides supi ca'.

बहुवचने झल्येत्‌ (७.३.१०३) :

'सुपि च' इति दीर्घे प्राप्ते परत्वादस्य सूत्रस्य प्रवृत्तिः ।

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामे+भ्यस्


By sasajuSo ruH (8.2.66) :

ससजुषो रुः (८.२.६६) :

1 - रामे+भ्यरुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - रामे+भ्यरुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - रामे+भ्यर्


By kharavasAnayorvisarjanIyaH (8.3.15) :

खरवसानयोर्विसर्जनीयः (८.३.१५) :

1 - रामे+भ्यः


Final forms are :

आखिरी रूप हैं :

1 - रामेभ्यः


You entered: राम + ङस् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+ङस्


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+ङस्


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+ङस्


By TAGasiGasAminAtsyAH (7.1.12) :

टाङसिङसामिनात्स्याः (७.१.१२) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - राम+स्य


By anaci ca (8.4.47):

अनचि च (८.४.४७):

Please note: Wherever there is dvitva, it is optionally negated by sarvatra zAkalyasya. (8.4.51)

द्वित्व का सर्वत्र सर्वत्र शाकल्यस्य (८.४.५१) से पाक्षिक निषेध होता है ।

1 - रामस्य

2 - रामस्स्य


N.B.: By triprabhRtiSu zAkaTAyanasya (8.4.50), the dvitva is optionally not done in cases where there are more than three hals appearing consecutively. e.g. indra - inndra.

त्रिप्रभृतिषु शाकटायनस्य (८.४.५०) - तीन या उससे ज्यादा हल्‌ अगर हो तब शाकटायन के मत में द्वित्व नहीं होता है ।

By khari ca (8.4.55) :

N.B. By khari ca (8.4.55), 'car' varNas give 'car' varNas only as their savarNa :

खरि च (८.४.५५) :

खरि च (८.४.५५) से चर्‌ वर्णों का सवर्ण चर्‌ ही रहता है ।

1 - रामस्य

2 - रामस्स्य


By aNo'pragRhyasyAnunAsikaH (8.4.57) :

अणोऽप्रगृह्यस्यानुनासिकः (८.३.५७) :

1 - रामस्यँ

2 - रामस्य

3 - रामस्स्यँ

4 - रामस्स्य


Final forms are :

आखिरी रूप हैं :

1 - रामस्यँ

2 - रामस्य

3 - रामस्स्यँ

4 - रामस्स्य


You entered: राम + ओस् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+ओस्


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+ओस्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+ओस्


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+ओस्


By na vibhaktau tusmAH (1.3.4) :

न विभक्तौ तुस्माः (१.३.४) :

1 - राम+ओस्


By osi ca (7.3.104) :

ओसि च (७.३.१०४) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामे+ओस्


By echo'yavAyAvaH (7.1.78) :

एचोऽयवायावः (७.१.७८) :

N.B.: yaNaH pratiSedho vAcyaH (vA 4806) prevents application of saMyogAntasya lopaH (8.2.23)

यणः प्रतिषेधो वाच्यः (वा ४८०६) से संयोगान्तस्य लोपः (८.२.२३) का निषेध होता है ।

1 - रामय्+ओस्


By sasajuSo ruH (8.2.66) :

ससजुषो रुः (८.२.६६) :

1 - रामय्+ओरुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - रामय्+ओरुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - रामय्+ओर्


By kharavasAnayorvisarjanIyaH (8.3.15) :

खरवसानयोर्विसर्जनीयः (८.३.१५) :

1 - रामय्+ओः


Final forms are :

आखिरी रूप हैं :

1 - रामयोः


You entered: राम + आम् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+आम्


bahuSu bahuvacanam (1.4.21) :

बहुषु बहुवचनम्‌ (१.४.२१) :

1 - राम+आम्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+आम्


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+आम्


By na vibhaktau tusmAH (1.3.4) :

न विभक्तौ तुस्माः (१.३.४) :

1 - राम+आम्


By hrasvanadyApo nuT (7.1.54) :

ह्रस्वनद्यापो नुट्‌ (७.१.५४) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - राम+नाम्


Even though, supi ca (7.3.102) is a parasUtra, it doesn't operate here. The causes are: (1) violation of sannipAtaparibhASA and (2) ArambhasAmarthya of 'nAmi'. :

यद्यपि सुपि च (७.३.१०२) परसूत्र है, फिर भी उसकी प्रवृत्ति यहाँ नहीं होती है । सन्निपातपरिभाषा के विरोध से और नामि च सूत्र के प्रारम्भ के सामर्थ्य से ।

1 - राम+नाम्


By nAmi (6.4.3) :

नामि (६.४.३) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामा+नाम्


By aTkupvAGnumvyavAye'pi (8.4.2) :

अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) :

1 - रामाणाम्


By anaci ca (8.4.47) and dIrghAdAcAryANAm (8.4.52) :

अनचि च (८.४.४७): तथा दीर्घादाचार्याणाम्‌ (८.४.५२) :

Please note: Wherever there is dvitva, it is optionally negated by sarvatra zAkalyasya. (8.4.51)

द्वित्व का सर्वत्र सर्वत्र शाकल्यस्य (८.४.५१) से पाक्षिक निषेध होता है ।

1 - रामाणाम्

2 - रामाणाम्म्


Final forms are :

आखिरी रूप हैं :

1 - रामाणाम्

2 - रामाणाम्म्


You entered: राम + ङि Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+ङि


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+ङि


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+ङि


By lazakvataddhite (1.3.8) :

लशक्वतद्धिते (१.३.८) :

1 - राम+ङि


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+इ


By AdguNaH (6.1.87) :

आद्गुणः (६.१.८७) :

1 - राम्+ए


Final forms are :

आखिरी रूप हैं :

1 - रामे


You entered: राम + ओस् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+ओस्


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+ओस्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+ओस्


By yaci bham (1.4.14) and A kaDArAdekA saJjJA (1.4.1) :

यचि भम्‌ (१.४.१४) तथा आ कडारादेका सञ्ज्ञा (१.४.१) :

1 - राम+ओस्


By na vibhaktau tusmAH (1.3.4) :

न विभक्तौ तुस्माः (१.३.४) :

1 - राम+ओस्


By osi ca (7.3.104) :

ओसि च (७.३.१०४) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामे+ओस्


By echo'yavAyAvaH (7.1.78) :

एचोऽयवायावः (७.१.७८) :

N.B.: yaNaH pratiSedho vAcyaH (vA 4806) prevents application of saMyogAntasya lopaH (8.2.23)

यणः प्रतिषेधो वाच्यः (वा ४८०६) से संयोगान्तस्य लोपः (८.२.२३) का निषेध होता है ।

1 - रामय्+ओस्


By sasajuSo ruH (8.2.66) :

ससजुषो रुः (८.२.६६) :

1 - रामय्+ओरुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - रामय्+ओरुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - रामय्+ओर्


By kharavasAnayorvisarjanIyaH (8.3.15) :

खरवसानयोर्विसर्जनीयः (८.३.१५) :

1 - रामय्+ओः


Final forms are :

आखिरी रूप हैं :

1 - रामयोः


You entered: राम + सुप् Go Back


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+सुप्


bahuSu bahuvacanam (1.4.21) :

बहुषु बहुवचनम्‌ (१.४.२१) :

1 - राम+सुप्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+सुप्


By svAdiSvasarvanAmasthAne (1.4.17) :

स्वादिष्वसर्वनामस्थाने (१.४.१७) :

1 - राम+सुप्


By halantyam (1.3.3) :

हलन्त्यम्‌ (१.३.३) :

1 - राम+सुप्


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+सु


By bahuvacane jhalyet (7.3.103) :

बहुवचने झल्येत्‌ (७.३.१०३) :

yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1)

यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१)

1 - रामे+सु


By apadAntasya mUrdhanyaH (8.3.55), iNkoH (8.3.57) and AdezapratyayayoH (8.3.59) :

अपदान्तस्य मूर्धन्यः (८.३.५५), इण्कोः (८.३.५७) तथा आदेशप्रत्यययोः (८.३.५९) :

1 - रामे+षु


By aNo'pragRhyasyAnunAsikaH (8.4.57) :

अणोऽप्रगृह्यस्यानुनासिकः (८.३.५७) :

1 - रामेषु

2 - रामेषुँ


Final forms are :

आखिरी रूप हैं :

1 - रामेषु

2 - रामेषुँ


You entered: राम + सुँ Go Back


This is sambuddhi form.


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+सुँ


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+सुँ


ekavacanaM sambuddhiH (2.3.49) :

एकवचनं सम्बुद्धिः (२.३.४९) :

1 - राम+सुँ


By suDanapuMsakasya (1.1.43) :

सुडनपुंसकस्य (१.१.४३) :

1 - राम+सुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - राम+सुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+स्


By eGhrasvAtsambuddheH (6.1.69) :

एङ्ह्रस्वात्सम्बुद्धेः (६.१.६९) :

1 - राम+


By aNo'pragRhyasyAnunAsikaH (8.4.57) :

अणोऽप्रगृह्यस्यानुनासिकः (८.३.५७) :

1 - रामँ

2 - राम


Final forms are :

आखिरी रूप हैं :

1 - रामँ

2 - राम


You entered: राम + औ Go Back


This is sambuddhi form.


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+औ


dvyekayordvivacanaikavacane (1.4.22) :

द्व्येकयोर्द्विवचनैकवचने (१.४.२२) :

1 - राम+औ


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+औ


By suDanapuMsakasya (1.1.43) :

सुडनपुंसकस्य (१.१.४३) :

1 - राम+औ


By nAdici (6.1.104) :

N.B. : This is exception to prathamayoH pUrvasavarNaH.

नादिचि (६.१.१०४) :

यह नियम प्रथमयोः पूर्वसवर्णः का अपवाद है ।

1 - राम+औ


By vRddhireci (6.1.88) :

वृद्धिरेचि (६.१.८८) :

1 - रामौ+


Final forms are :

आखिरी रूप हैं :

1 - रामौ


You entered: राम + जस् Go Back


This is sambuddhi form.


arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) :

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) :

1 - राम+जस्


bahuSu bahuvacanam (1.4.21) :

बहुषु बहुवचनम्‌ (१.४.२१) :

1 - राम+जस्


sarUpANAmekazeSa ekavibhaktau (1.2.64) :

सरूपाणामेकशेष एकविभक्तौ (१.२.६४) :

1 - राम+जस्


By suDanapuMsakasya (1.1.43) :

सुडनपुंसकस्य (१.१.४३) :

1 - राम+जस्


By cuTU (1.3.7) :

चुटू (१.३.७) :

1 - राम+जस्


tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - राम+अस्


By na vibhaktau tusmAH (1.3.4) :

न विभक्तौ तुस्माः (१.३.४) :

1 - राम+अस्


ato guNe (6.1.96) is exception to only akaH savarNe dIrghaH (6.1.101) and not to prathamayoH pUrvasavarNaH (6.1.102), because of the paribhASA 'purastAdapavAdA anantarAnvidhInbAdhante nottarAn (pa 60). Therefore pURvasavarNadIrgha can occur. :

'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्‌ (प ६०) परिभाषा के कारण अतो गुणे (६.१.९६) सिर्फ अकः सवर्णे दीर्घः (६.१.१०१) का अपवाद है, प्रथमयोः पूर्वसवर्णः (६.१.१०२) का नहीं । अतः पूर्वसवर्णदीर्घ हो सकता है ।

1 - राम+अस्


By prathamayoH pUrvasavarNaH (6.1.102) :

N.B. : This applies to only in prathamA and dvitIyA vibhakti, and not in other cases.

प्रथमयोः पूर्वसवर्णः (६.१.१०२) :

यह प्रथमा और द्वितीया विभक्तियों में लागू होता है ।

1 - रामा+स्


By sasajuSo ruH (8.2.66) :

ससजुषो रुः (८.२.६६) :

1 - रामा+रुँ


By upadeze'janunAsika it (1.3.2) :

उपदेशेऽजनुनासिक इत्‌ (१.३.२) :

1 - रामा+रुँ


By tasya lopaH (1.3.9) :

तस्य लोपः (१.३.९) :

1 - रामा+र्


By kharavasAnayorvisarjanIyaH (8.3.15) :

खरवसानयोर्विसर्जनीयः (८.३.१५) :

1 - रामा+ः


Final forms are :

आखिरी रूप हैं :

1 - रामाः