Many thanks to Manu Francis and Jean-Luc Chevillard for their suggestions. Yet, I could not find any correspondence between the syllables in the sentences and the text of the RV. On the other hand, I noticed that the sentences in my manuscript are all in śloka metre (16 syllable each) with only one exception (the one at the end of the 23th varga, which has one extra syllable). The sentence quoted by Winternitz is defective of one syllable: I’d be curious to know about the aṭivaravu found by Manu!


For those who are interested, I’ve copied below here the first eight and the last five sentences, preceded by incipit, explicits, and final rubric of the manuscript (red color marks unclear or damaged syllables, underscore stands for virāma).


Best wishes,

Marco
---


incipit:

[1r1] agnim | īle | puroḥ-hitam | yajñasya | devam | ṛtvijam | hotāram | ratna-dhātamam | agniḥ | pūrvebhiḥ | ṛṣibhiḥ | īḍyaḥ | nūtanaiḥ | uta || saḥ | devān_ | ṁ | ā | iha | vakṣati | agninā | rayim | aśnavat_ | poṣam | [1r2] eva | dive-dive || yaśasam | vīravat_-tamam | agne | yam | yajñam | addhvaram | viśvataḥ | pari-bhūḥ | asi | saḥ | it_ | deveṣu | gacchati || agniḥ | hotā | kavi-kratuḥ | satyaḥ | citra-śravaḥ-tamaḥ || devaḥ | devebhiḥ | ā | gamat_ || | [1r3] 1 | sāstvabjānutthayāgammyamanaḍvannarccanāddhvanaḥ @ | yat_ | aṃga | dāśuṣe | tvam | agne | bhadram | kariṣyasi || tava | it_ | tat_ | satyam | aṃgiraḥ || upa | tvā | agne | dive-dive | doṣa-vastaḥ | dhiyā | vayam || namaḥ | bharanta || ā | [1r4] imasi || rājantam | addhvarāṇām | gopām | ṛtasya | dīdivim || varddhamānam | sve | dame || saḥ | naḥ | pitā-iva | sūnave | agne | su-upāyanaḥ | bhava || sacasva | ā | naḥ | svastaye || 2 | sū | @ | pavasvānirjaneddhvanna[1r5]sanamannatranirnnayam || @ |


explicit (end of 1st aṣṭaka = end of 1.121):

[44v6] śauddharūpūśvarūnītak_rāgrasānamanārccanam @ sūktāni nava | ṛcaḥ 135 | prathamāṣṭake aṣṭamo [44v7] ddhyāyaḥ gurubhyo namaḥ | śubham astu prathamāṣṭakavargasaṃkhyā 265 | sūktasaṃkhyā | 121 | ṛk_saṃkhyā 1370 | anuvākasaṃkhyā | 18 | asmat_gurubhyo namaḥ @ |


explicit (end of 2nd aṣṭaka = end of 3.6):

[89v2] o aibhir agne o | sa-ratham | yāhi | arvāṅ_ | nānā-ratham | vā | vi-bhavaḥ | hi | aśvāḥ | patnī-vataḥ | [89v3] triṃśatam | trīn_ | ṁ | ca | devān_ | anu-svadham | ṣva | ā | vaha | mādayasva || saḥ | hotā | yasya | rodasī i | cit_ | urvī i | yajñam-yajñam | abhi | vṛdhe | gṛṇītaḥ || prācī i | addhvarā-iva | tasthatuḥ | sumeke iti su- | ṛta[89v4]varī ity ṛta- | ṛta-jatasya | satye i || o ilām agne + dha | syān na + sme o || @ | 27 | sū | yudhiceṭīgarātunniyānyak_tasyak_nayāṣṭakām @


final rubric:

[89v4] sūktāni traṣoḍaśa | ṛcaḥ 140 | @ | dvitīyāṣṭake [89v5] aṣṭamo ddhyāyaḥ | @ | dvitīyāṣṭakasūktasaṃkhyā 119 | ṛcaḥ 1147 | @ | antaṃ 2384 | @ | śrīmahāsarasvatyai namaḥ vedavyāsāya namaḥ | śubham astu || @ ||||


---

First eight sentences:

end of the 1st varga (after 1.1.5): sāstvabjānutthayāgammyamanaḍvannarccanāddhvanaḥ

end of the 2nd varga (end of 1.1): pavasvānirjaneddhvannasanamannatranirnnayam

end of the 3rd varga (after 1.2.5): dhanvīsannālayādūnādhanavannarttanāśinā

end of the 4th varga (end of 1.2): tat_gatirnnavanaṃruṣṭaṃsanadannasyanaṣṭatam

end of the 5th varga (after 1.3.6): dhanvinityālakāgānidhanaśakyavanaṃkhanaḥ

end of the 6th varga (end of 1.3): yasmaisinaṃpurassannamanāśannarttanaṃvanam

end of the 7th varga (after 1.4.5): gaṇarddhinītayārddhannapaśyataṅ_najanirmmanaḥ

end of the 8th varga (end of 1.4): dhigvasūnnīlapanakillayavāṅ_nāyanaṃkhanam


Last five sentences:

end of the 23th varga (end of 3.4): janiṃkūnnūdhunarbhunnūkiṃsammyak_jalpak_janāccānaḥ

end of the 24th varga (after 3.5.5): dhāXpuṇyaiśabhīśīptyāk_nayapannadhanaḥvanaḥ

end of the 25th varga (end of 3.5):  sūdaśīyākvarālikhyākvāk_kannayajanasvanaḥ

end of the 26th varga (after 3.6.5): mandeniṣkāsirāsainīsāpatyak_karṇanandhanaḥ

end of the 27th varga (end of 3.6): yudhiceṭīgarātunniyānyak_tasyak_nayāṣṭakām