Summary of the MS: This is a partial collection of the devotional poems to Viṣṇu/Kṛṣṇa by Tirumaá¹…kai ĀḻvÄr (probably 8th century CE) which belong to the Vaiṣṇava corpus of Bhakti hymns in Tamil known as the NÄlÄyirativviyappirapantam, “The Divine Poetic Composition in Four Thousands (of stanzas).†The manuscript comprises the 2nd Thousand (or 3rd Thousand according to a variant arrangement), that is the Periyatirumoḻi (1r1–94v1), the TirukkuṟuntÄṇá¹akam (94v1–96r3) and the Tiruneá¹untÄṇá¹akam (96r4–100r3). The Periya Tirumoḻi, “The Great Glorious Utterance,†consists in 1084 stanzas which are grouped by tens (pattu) of poems (patikam), each of these poems consisting in ten stanzas. The TirukkuṟuntÄṇá¹akam, “The Glorious Short TÄṇá¹akam (i.e. a type of poem),†and the Tiruneá¹untÄṇá¹akam, “The Glorious Long TÄṇá¹akam,†consist respectively of 20 and 30 stanzas.
These are the 21 pratÄ«kas found between the TirukkuṟuntÄṇá¹akam and the Tiruneá¹untÄṇá¹akam in f. 96r, lines 3-4:
niti kÄṟṟup pÄyiraá¹… k[Ä“*]á¹kaiy irumpi mÅ«var immai vÄṉ uḷḷañ ciṟṟan toṇá¹Äviy [[i.e. toṇá¹â€™ Äviy: 2 pratÄ«kas]] irumpu kÄvi (96r4) muṉ mÄyap p[Ä“*]ciy iḷappiṟ piṇá¹i vÄṉavaâ—Žr miṉ உ
To be compared with the mÅ«lam (of the whole TirukkuṟuntÄṇá¹akam and first stanza ofthe Tiruneá¹untÄṇá¹akam) in the attached file.
I can send the pictures of the folio if you are interested.
Best wishes.
Manu
--
Many thanks to Manu Francis and Jean-Luc Chevillard for their suggestions. Yet, I could not find any correspondence between the syllables in the sentences and the text of the RV. On the other hand, I noticed that the sentences in my manuscript are all in Å›loka metre (16 syllable each) with only one exception (the one at the end of the 23th varga, which has one extra syllable). The sentence quoted by Winternitz is defective of one syllable: I’d be curious to know about the aá¹ivaravu found by Manu!
For those who are interested, I’ve copied below here the first eight and the last five sentences, preceded by incipit, explicits, and final rubric of the manuscript (red color marks unclear or damaged syllables, underscore stands for virÄma).
Best wishes,
Marco---
incipit:
[1r1] agnim | Ä«le | puroḥ-hitam | yajñasya | devam | á¹›tvijam | hotÄram | ratna-dhÄtamam | agniḥ | pÅ«rvebhiḥ | ṛṣibhiḥ | Ä«á¸yaḥ | nÅ«tanaiḥ | uta || saḥ | devÄn_ | á¹Â | Ä | iha | vaká¹£ati | agninÄ | rayim | aÅ›navat_ | poá¹£am | [1r2] eva | dive-dive || yaÅ›asam | vÄ«ravat_-tamam | agne | yam | yajñam | addhvaram | viÅ›vataḥ | pari-bhūḥ | asi | saḥ | it_ | deveá¹£u | gacchati || agniḥ | hotÄ | kavi-kratuḥ | satyaḥ | citra-Å›ravaḥ-tamaḥ || devaḥ | devebhiḥ | Ä | gamat_ || | [1r3] 1 | sÄstvabjÄnutthayÄgammyamanaá¸vannarccanÄddhvanaḥ @ | yat_ | aṃga | dÄÅ›uá¹£e | tvam | agne | bhadram | kariá¹£yasi || tava | it_ | tat_ | satyam | aṃgiraḥ || upa | tvÄ | agne | dive-dive | doá¹£a-vastaḥ | dhiyÄ | vayam || namaḥ | bharanta || Ä | [1r4] imasi || rÄjantam | addhvarÄṇÄm | gopÄm | á¹›tasya | dÄ«divim || varddhamÄnam | sve | dame || saḥ | naḥ | pitÄ-iva | sÅ«nave | agne | su-upÄyanaḥ | bhava || sacasva | Ä | naḥ | svastaye || 2 | sÅ« | @ | pavasvÄnirjaneddhvanna[1r5]sanamannatranirnnayam || @ |
explicit (end of 1st aá¹£á¹aka = end of 1.121):
[44v6] śauddharÅ«pÅ«Å›varÅ«nÄ«tak_rÄgrasÄnamanÄrccanam @ sÅ«ktÄni nava | á¹›caḥ 135 | prathamÄá¹£á¹ake aá¹£á¹amo [44v7] ddhyÄyaḥ gurubhyo namaḥ | Å›ubham astu prathamÄá¹£á¹akavargasaṃkhyÄ 265 | sÅ«ktasaṃkhyÄ | 121 | á¹›k_saṃkhyÄ 1370 | anuvÄkasaṃkhyÄ | 18 | asmat_gurubhyo namaḥ @ |
explicit (end of 2nd aá¹£á¹aka = end of 3.6):
[89v2] o aibhir agne o | sa-ratham | yÄhi | arvÄá¹…_ | nÄnÄ-ratham | vÄ | vi-bhavaḥ | hi | aÅ›vÄḥ | patnÄ«-vataḥ | [89v3] triṃśatam | trÄ«n_ | á¹Â | ca | devÄn_ | anu-svadham | á¹£va | Ä | vaha | mÄdayasva || saḥ | hotÄ | yasya | rodasÄ« i | cit_ | urvÄ« i | yajñam-yajñam | abhi | vá¹›dhe | gṛṇītaḥ || prÄcÄ« i | addhvarÄ-iva | tasthatuḥ | sumeke iti su- | á¹›ta[89v4]varÄ« ity á¹›ta- | á¹›ta-jatasya | satye i || o ilÄm agne + dha | syÄn na + sme o || @ | 27 | sÅ« | yudhiceá¹Ä«garÄtunniyÄnyak_tasyak_nayÄá¹£á¹akÄm @
final rubric:
[89v4] sÅ«ktÄni traá¹£oá¸aÅ›a | á¹›caḥ 140 | @ | dvitÄ«yÄá¹£á¹ake [89v5] aá¹£á¹amo ddhyÄyaḥ | @ | dvitÄ«yÄá¹£á¹akasÅ«ktasaṃkhyÄ 119 | á¹›caḥ 1147 | @ | antaṃ 2384 | @ | Å›rÄ«mahÄsarasvatyai namaḥ vedavyÄsÄya namaḥ | Å›ubham astu || @ ||||
---
First eight sentences:
end of the 1st varga (after 1.1.5): sÄstvabjÄnutthayÄgammyamanaá¸vannarccanÄddhvanaḥ
end of the 2nd varga (end of 1.1): pavasvÄnirjaneddhvannasanamannatranirnnayamend of the 3rd varga (after 1.2.5): dhanvÄ«sannÄlayÄdÅ«nÄdhanavannarttanÄÅ›inÄ
end of the 4th varga (end of 1.2): tat_gatirnnavanaṃruá¹£á¹aṃsanadannasyanaá¹£á¹atam
end of the 5th varga (after 1.3.6): dhanvinityÄlakÄgÄnidhanaÅ›akyavanaṃkhanaḥ
end of the 6th varga (end of 1.3): yasmaisinaṃpurassannamanÄÅ›annarttanaṃvanam
end of the 7th varga (after 1.4.5): gaṇarddhinÄ«tayÄrddhannapaÅ›yataá¹…_najanirmmanaḥ
end of the 8th varga (end of 1.4): dhigvasÅ«nnÄ«lapanakillayavÄá¹…_nÄyanaṃkhanam
Last five sentences:end of the 23th varga (end of 3.4): janiṃkÅ«nnÅ«dhunarbhunnÅ«kiṃsammyak_jalpak_janÄccÄnaḥ
end of the 24th varga (after 3.5.5): dhÄXpuṇyaiÅ›abhīśīptyÄk_nayapannadhanaḥvanaḥ
end of the 25th varga (end of 3.5):  sÅ«daśīyÄkvarÄlikhyÄkvÄk_kannayajanasvanaḥ
end of the 26th varga (after 3.6.5): mandeniá¹£kÄsirÄsainÄ«sÄpatyak_karṇanandhanaḥ
end of the 27th varga (end of 3.6): yudhiceá¹Ä«garÄtunniyÄnyak_tasyak_nayÄá¹£á¹akÄm
_______________________________________________
INDOLOGY mailing list
INDOLOGY@list.indology.info
http://listinfo.indology.info