Dear All:

A colleague who is not on Indology asked me this question. I wonder whether the paṇḍitas out there would be able to identify a source for the verse. 

Patrick

A verse that comes in a number of Buddhist rakṣā texts, svastivākya, and inscriptions is:

sarva satvāḥ sarve prāṇāḥ sarve bhūtāśca kevalāḥ
sarve vai sukhinaḥ santu sarve santu nirāmayaḥ
sarve bhadrāṇi paśyantu mā kaścid pāpam āgamat



This verse in modified forms appear to be found in the Hindu tradition as well. Someone has given these verses from a prayer/blessing


Om sarvesham swastir bhavatu
Sarvesham shantir bhavatu

Sarvesham poornam bhavatu
Sarvesham mangalam bhavatu

Sarve bhavantu sukhinah
Sarve santu niramayah

Sarve bhadraani pashyantu
Maakaschid-duhkha bhaag bhavet