[INDOLOGY] Dhanvantari gayatrī-mantra with source

Harry Spier vasishtha.spier at gmail.com
Sat Oct 29 01:05:40 UTC 2022


Dear list members,
For those who have been following the thread, a mantra to Dhanvantari in a
medieval text has now been found, Thru Dr. Vigneshwar Bhat who suggested to
a colleague that there is a mantra to Dhanvantari in  prapañcasāsaṁgraha,.
thru Elaine Fisher who ocorrectly identified the text as
prapañcasārasārasaṁgraha by Gīrvāṇendra ṣarasvati, and thru Mohan Chettoor
on the Samskrita list who found the mantra on page 778 of   part II of
prapañcasārasārasaṁgraha by Gīrvāṇendra ṣarasvati.
https://archive.org/details/in.ernet.dli.2015.311363
Again if its of interest to anyone the mantra from the book:

atha mṛtyuñjayamantraprasaṅgāt mantrasārokto
rogaśāntikaradhanvantarimantro'pi likhyate-
apāntaratamā ṛṣiḥ । triṣṭupchandaḥ । dhanvantarir devatā । oṁ bījam ।
svāhā śaktiḥ । sarvarogavināśanārthe viniyogaḥ । oṁ namo bhagavate hRt ।
dhanvantaraye śiraḥ । amṛtakalaśahastāya śikhā ।
sarvāmayavināśanāya kavacam । trilokanāthāya netram । viṣṇave svāhā astram
॥

dhyānam --śaṅkhaṁ cakraṁ jalūkāṁ dadhadamṛtaghaṭaṁ cāpi dorbhiścaturbhiḥ
sūkṣmasvacchātihṛdyāṁśukaparivilasanmaulimambhojanetram ।
kālāmbhodojvalāṅgaṁ kaṭitaṭavilasaccārupītāmbarāḍhyaṁ
vande dhanvantariṁ taṁ nikhilagadavanaprauḍhadāvāgnilīlam ॥
oṁ namo bhagavate dhanvantaraye amṛtakalaśahastāya sarvāmayavināśanāya
trilokanāthāya viṣṇave svāhā
। ityekacatvāriṁśadakṣaro mantraḥ ।।


Harry Spier


>>
-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20221028/c6180f06/attachment.htm>


More information about the INDOLOGY mailing list