[INDOLOGY] Non-standard sandhi

Harry Spier hspier.muktabodha at gmail.com
Thu Mar 21 18:08:01 UTC 2019


On Thu, Mar 21, 2019 at 11:21 AM Martin Gansten via INDOLOGY <
indology at list.indology.info> wrote:

> o there is at least one Buddhist parallel and one Vedic (ṚV 8.72.5c: véti
> stótava ambíyam, as pointed out by Jan). That is interesting.
>

I just did a search of GRETIL for ...a a....  ... and there are hundreds
possibly thousands of occurances of this .  Here is a small sample.  Note
the Brahmasutras and Mahabhasya with commentaries had hundreds but since I
wasn't sure if sandhi had been broken in these for commentarial purposes
I'm not including them in this following small sample:

* Rg Veda*

Aufrechts edition compiled by H.S. Ananthanarayana and W. P. Lehman. <BR>

RV_01.077.04.1{25} sa no nṛṇāṃ nṛtamo riśāda agnirgiro 'vasā vetu dhītim<BR>

RV_01.094.05.2{30} citraḥ praketa uṣaso mahānasya agne ...<BR>

RV_01.105.03.1{20} mo ṣu deva adaḥ svarava pādi divas pari<BR>

RV_01.141.01.2{08} yadīmupa hvarate sādhate matirṛtasya dhena anayanta
sasrutaḥ<BR>

RV_01.161.12.2{06} aśapata yaḥ karasnaṃ va adade yaḥ prābravīt protasma
abravītana<BR>

RV_01.161.12.2{06} aśapata yaḥ karasnaṃ va adade yaḥ prābravīt protasma
abravītana<BR>

RV_01.174.10.1{17} tvamasmākamindra viśvadha sya avṛkatamo narāṃ nṛpātā<BR>

RV_01.191.01.2{14} dvāviti pluṣī iti nyadṛṣṭa alipsata<BR>



RV_07.023.04.2{07} yāhi vāyurna niyuto na achā tvaṃ hi dhībhirdayase vi
vājān<BR>

RV_08.005.03.1{01} yuvābhyāṃ vājinīvasū prati stoma adṛkṣata<BR>

RV_08.066.13.1{50} vayaṃ ghā te tve id vindra vipra api ṣmasi<BR>

RV_08.092.31.1{20} mā na indra abhyādiśaḥ sūro aktuṣvā yaman<BR>


RV_10.025.02.1{11} hṛdispṛśasta asate viśveṣu soma dha masu<BR>

RV_10.025.07.1{12} tvaṃ naḥ soma viśvato gopa adabhyo bhava<BR>

RV_10.088.07.2{11} tasminnagnau sūktavākena devā havirviśva
ajuhavustanūpāḥ<BR>

RV_10.138.05.2{26} indrasya vajrādabibhedabhiśnathaḥ
prākrāmacchundhyurajahaduṣa anaḥ<BR>

RV_10.151.03.1{09} yathā deva asureṣu śraddhāmugreṣu cakrire<BR>

RV_10.152.02.2{10} vṛṣendraḥpura etu naḥ somapa abhayaṃkaraḥ<BR>


*Atharvaveda-Samhita, Saunaka recension with the Pada-Patha and
Sayanacarya's commentary, Hoshiarpur 1960-1964<BR>*

*(*AVŚ_3,19.8c) jáya amítrān prá padyasva jahy èṣāṃ váraṃvaraṃ mā́mī́ṣāṃ
moci káś caná ||8||<BR>

(AVŚ_4,20.9a) yó antárikṣeṇa pátati dívam yáś ca atisárpati |<BR>

(AVŚ_4,36.10a) abhí táṃ nírr̥tir dhattām áśvam iva aśvābhidhā́nyā |<BR>

(AVŚ_6,39.3c) yaśā́ víśvasya bhūtásya ahám asmi yaśástamaḥ ||3||<BR>

(AVŚ_10,5.7a) agnér bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su dhatta
|<BR>

(AVŚ_10,5.8a) índrasya bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su
dhatta |<BR>

(AVŚ_10,5.9a) sómasya bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su
dhatta |<BR>

(AVŚ_10,5.10a) váruṇasya bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su
dhatta |<BR>

(AVŚ_10,5.11a) mitrā́váruṇayor bhāgá stha apā́ṃ śukrám āpo devīr várco
asmā́su dhatta |<BR>

(AVŚ_10,5.12a) yamásya bhāgá stha apā́m śukrám āpo devīr várco asmā́su
dhatta |<BR>

(AVŚ_10,5.13a) pitr̥̄ṇā́ṃ bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su
dhatta |<BR>

(AVŚ_10,5.14a) devásya savitúr bhāgá stha apā́ṃ śukrám āpo devīr várco
asmā́su dhatta |<BR>

(AVŚ_19,31.12a) grāmaṇī́r asi grāmaṇī́r utthā́ya abhíṣikto 'bhí mā siñca
várcasā |<BR>

(AVŚ_20,131.2a) tásya anu níbhañjanam ||2||<BR>


*maitrāyaṇīi-saṁhitā ṣchroeder's edition*

ity uparikāṇḍe asurāṇāṃ nāma aṣṭamaḥ prapāṭhakaḥ samāptaḥ //MS_3,8.10//<br>


amanyanta, ayaṃ vāvedaṃ bhaviṣyatīti ta indra aichan hanāmemam iti so
'bravīt saṃdhā vai me


srājasūyenābhiṣiñcate tad vārtraghnam evaitat, devāś ca vā asurāś ca
samayatanta tān agnis evaitat,


1 2 2 0910c pra na ayūṃṣi tāriṣat .. 184<BR>


* Samaveda*

4 2 2 01 01a eta asṛgramindavastiraḥ pavitramāśavaḥ .<BR>

4 4 2 01 04a pra svānāso rathā ivārvanto na avasyavaḥ .<BR>

4 7 1 0703a ajījano amṛta martyāya amṛtasya dharmannamṛtasya cāruṇaḥ .<BR>

4 9 2 1101c pra na ayūṃṣi tāriṣat .. 1840<BR>


*Gopatha-brāhmāṇa*

(GBr_1,2.18q) tenāśva abhiṣṭūyeteti<BR>

gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ
rūpasamṛddhābhiḥ_<BR>

(GBr_2,2.6kk) tad apy eṣābhyanūktā <catvāri śṛṅgā [PS 8.13.3, sakala at
GBr 1,2.16f]>_iti || 6 ||<BR>

(GBr_2,4.4n) net svikṛta antarayāmeti_<BR>

(GBr_2,4.18w) net sviṣṭakṛta antarayāmeti_<BR>


*Satapatha Brahmana*

bhrātṛvyaṃ vardhayedyadatihṛtya sādayedyadya anāptāḥ sādayenno hābhistaṃ<BR>

upadadhāmi bhrātṛvyasya badhāyeti yadi nābhicaredyadya abhicaredamuṣya<BR>

atha dakṣiṇām paridadhāti | indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai<BR>

saptadaśa sāmidhenīḥ | iṣṭya anubrūyādupāṃśu tasyai devatāyai yajati yasyā
iṣṭaṃ<BR>

rakṣasāmapahantā yadi madhyata asurarakṣasānyāsisaṃkṣantyagnireva
tānyapahanti<BR>


*Govind Kaul: Pradesasamgraha*

punaś ca asya jalāśayasya pāścāttye taṭa ekā bṛhacchālā purātanakālīnena
jyahāṃgīrarājñā sampāditā yasyām ādhunikarājñā jīrṇoddhārādikaṃ niramīyata
|<br>

asminn eva achyabal iti sthānaṃ sarvajanamate priyaṃ sarvataḥ prakhyātaṃ ca
bhavati |<br>

yasmin bhūbhāge 'syāgneḥ prādurbhāvaḥ sa bhūmibhāga atyuṣṇo
hastādisparśenāpi lakṣyate |<br>

tatraikasya nandikṣetraṃ nāma anyasya kālakṣetraṃ nāma vartate |<br>

ato jñāyate puratāne kāle tat sarvam abhaviṣyad eva asyoktajalāśayadvayasya
kāśmīrikagrāmīṇabhāṣayā nund kol iti nāmadvayaṃ sarvajanakathyamāṇaṃ
bhavati |<br>

ayaṃ kāṣṭhabhedo jvālārahito 'pi pākādikriyaṃ sampādayaty eva asya
grāmīṇānāṃ bhāṣaṇe viṭhur vā viṭhar kāṭh nāma bhavatīti ||<br>

kecana aśokenaiva rājñā ca pradeśe prathamato nirmāṇaṃ kṛtam iti svapustake
likhamānā dṛśyante |<br>

tathā ca asya sarvasya jagataḥ sṛṣṭyāder ādāv api vartamāno yas sa
ādikeśavaḥ |<br>


*Sarvamatasamgraha edition by T. Ganapati Sastri*

sādhanasāmānyābhāvena sādhyasāmānyābhāvasya vyāptirvyatirekaḥ yatra yatra
agnirnāsti tatra tatra dhūmo 'pi nāstīti |<BR>


Badarayana: Brahmsutra, with Bhasya and Dipika, Adhyaya 1, Pada 1

paramānandādyātmakasya paramātmanaḥ pratibimbatayā
svataścidānandādyātmakasya jīvasya
anādyavidyākāmakarmādinimittabandhadhvaṃsāya nikhilajīvajaḍātmakāt
prapañcāt paramārthato iti


*Pururavas: Kadambarisvikaranasutramanjari*

* anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam
arthaḥ

>
>
>


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20190321/77daf0cb/attachment.htm>


More information about the INDOLOGY mailing list