[INDOLOGY] The universe as an image in a mirror

Roland Steiner steiner at staff.uni-marburg.de
Mon Sep 3 09:57:55 UTC 2018


Unsurprisingly, the image occurs very often in the Kashmirian  
Mokṣopāya (10th cent.), too. These are just a few examples taken at  
random from the 6th book:

sarvāsām anubhūtīnām ādarśo yo hy akṛtrimaḥ
agamyo malalekhānāṃ tac cittattvam ahaṃ mahat (MU VI.11.107)

ciddarpaṇamahālakṣmīs trijagat pratibimbitam
gṛhṇāty anugraheṇāntas svagarbham iva garbhiṇī (MU VI.34.43)

sarvagāpi cid etasmiṃś cetasi pratibimbate
padārtham antar ādatte nānyo hi makurād ṛte (MU VI.36.52)

jagannagaram ādarśe citīva pratibimbitam (MU VI.51.6ab)

sargāditaḫ prabhṛty eva nirmale 'rthaḫ prabimbate
vidātteti sthitis tv aikyāt sarvabimbyanubimbayoḥ (MU VI.54.41)  
[nirmale = citi]

evaṃ parāt samāyātā rājan sargaparamparāḥ
tasminn eva mahādarśe pratibimbam upāgatāḥ (MU VI.122.27) [mahādarśe =  
cinmātre]

Best,
R.S.







More information about the INDOLOGY mailing list