Re: [INDOLOGY] {भारतीयविद्वत्परिषत्} Sita responds to Ravana

Madhav Deshpande mmdesh at umich.edu
Sat Jan 14 16:27:22 UTC 2017


Please read the following verse with a minor correction:

लुण्ठित्वा शुभपुष्पकं त्वमगम: शैलं हिमाद्रिं तत:
कैलासे गमनान्न्यवारयदसौ नन्दी गणस्याग्रणी: ।
धृष्टस्त्वं सहसाकरोर्बलवदायासं समुत्पाटयन्
कैलासं, शिवपादभारवशतो नीतस्तलं त्वं गिरे: ।।४१।।
(Jan 14, 2017)

Madhav Deshpande
Ann Arbor, Michigan, USA

2017-01-14 7:32 GMT-05:00 Madhav Deshpande <mmdesh at umich.edu>:

> Sita responds to Ravana:
>
> रामो मे रणकर्कशस्तव रणे जिह्वा दश च्छेत्स्यति
>
> भिन्ना ते दशधा मतिर्दशसु ते शीर्षेषु यायाच्छमम् ।
>
> लङ्कां स्वर्णमयीं तवैव नचिराज्ज्वालासु दग्धामिमां
>
> दृष्ट्वा विंशतिलोचनैस्तु शरणं रामं स्वयं यास्यसि ।।३१।।
>
> (Jan 13, 2017)
>
>
> यांस्त्वं रावण मन्यसे वनचरान् क्षुद्रान् कपीनां गणान्
>
> वीरास्ते रणदुर्धरास्तव पुरीं धक्ष्यन्त्यशेषामिमाम् ।
>
> कश्चिद्वानरयूथप: सदसि ते निर्भर्त्सनां दर्शयन्
>
> उच्चै: सत्स्यति राक्षसानुपदिशन् “रामेण कुर्या: शमम्” ।।३२।।
>
> (Jan 13, 2017)
>
>
> त्वं पौलस्त्यकुलोद्भवो द्विजकुले जातोऽपि वृत्तेऽधमो
>
> यातो राक्षसतां, तत: सुमनसा रामेण वैरं तव ।
>
> ते ते वानरयूथका वनचरा: शुद्धां मतिं बिभ्रतो
>
> रामे श्रद्दधतो गता: सुजनतां, त्वत्तो वरा वानरा: ।।३३।।
>
> (Jan 13, 2017)
>
>
> रे रे रावण वानरैर्वनचरैर्बद्ध: स सेतुर्महान्
>
> खण्डैरम्भसि सन्तरद्भिरधुना ये रामनामाङ्किता: ।
>
> कच्चिद् राक्षस ते भवेन्मनसि चेद् रामस्य नामाङ्कितम्
>
> भूयात् ते सुगतिस्तरेस्त्वमपि रे संसारदु:खार्णवम् ।।३४।।
>
> (Jan 13, 2017)
>
>
> रे रे रावण मत्तवारण इवायासि त्वमेकाकिनीम्
>
> मां शोकाकुलतां नयन्ननुदिनं दुर्भाषणं भाषसे ।
>
> क्वास्तेऽशोकवनं तवाद्य परितो मां शोकवारान्निधि:
>
> सर्वत्र प्रसरत्यजस्रमधिकं, कीदृक् सुखं रे तव ।।३५।।
>
> (Jan 13, 2017)
>
>
> नाम्नाशोकवनं त्वदीयमखिलं शोकाकुलं मे जगत्
>
> दृष्ट्वा त्वामसुरेश्वर प्रतिदिनं रोदिम्यहं निर्भरम् ।
>
> तत्रासौ वनिता तवापि सुचिरं धर्म्या तवादर्शनात्
>
> भूयो मुञ्चति सा विलोचनजलं दु:खेन मन्दोदरी ।।३६।।
>
> (Jan 13, 2017)
>
>
> जिह्वास्ते दश सङ्गिरन्ति वचनं निर्भिन्नबन्धं सदा
>
> सम्भूतं दशसु प्रसर्पति विषं दिक्ष्वन्धकारं किरत् ।
>
> राहुस्त्वेकमुख: करोति शशिन: किञ्चित् क्वचिद् दूषणम्
>
> त्वं तावद्दशभिर्मुखै: खल करोष्याकाशमप्याकुलम् ।।३७।।
>
> (Jan 13, 2017)
>
>
> रे रे रावण मा कृथा रघुवरे वैरं सुवीरे परे
>
> मां चेन्मुञ्चसि राघवस्तव भवेन्मित्रं स मित्रोद्भव: ।
>
> शान्तिं त्वं दशभिर्मुखैर्वदसि चेद् दद्याच्छिवं ते ध्रुवम्
>
> श्रीरामो निजभक्तवत्सलतया लङ्कापते तं भज ।।३८।।
>
> (Jan 13, 2017)
>
>
> मा पापेषु रतिं कृथा: सुररिपो निष्कारणं मा मृथा:
>
> मा पुत्रै: सह बन्धुभि: सह गणै: सर्वस्वनाशं गम: ।
>
> मा भूत् धर्मपरा त्वदीयवनिता निर्भर्तृका दु:खिता
>
> कल्याणे यदि कामना भवति ते, लङ्कापते मुञ्च माम् ।।३९।।
>
> (Jan 13, 2017)
>
>
> औद्धत्यं तव विश्रुतं जगति रे पौलस्त्य लङ्कापते
>
> दुष्कर्माणि कृतानि तानि कथये तुभ्यं स्मृतिं धारये: ।
>
> भ्रातुस्तामलकापुरीं निजबलेनाक्रम्य जित्वा हठात्
>
> त्वं कौबेरविमानमात्मनगरीं लङ्कापुरीं नीतवान् ।।४०।।
>
> (Jan 13, 2017)
>
>
> लुण्ठित्वा शुभपुष्पकं त्वमगम: शैलं हिमाद्रिं तत:
>
> कैलासे गमनात्तु वारयदसौ नन्दी गणस्याग्रणी: ।
>
> धृष्टस्त्वं सहसाकरोर्बलवदायासं समुत्पाटयन्
>
> कैलासं, शिवपादभारवशतो नीतस्तलं त्वं गिरे: ।।४१।।
>
> (Jan 14, 2017)
>
>
> यातं वर्षसहस्रकं गिरितले बद्धस्य ते रावण
>
> निर्गन्तुं त्वमशक्नुवन् गिरितलात् कृत्वापि यत्नं महत् ।
>
> यातस्त्वं शरणं पिनाकिनमसौ कारुण्यवारान्निधि-
>
> र्बद्धं त्वां विमुमोच रावण ततो भक्त: शिवस्याभव: ।।४२।।
>
> (Jan 14, 2017)
>
>
> त्वं सद्धर्मविदारणो रघुपति: सद्धर्मकल्पद्रुम-
>
> स्त्वं भक्तोऽपि शिवस्य तस्य वसतेरुत्पाटने यत्नवान् ।
>
> पापं ते गणनात् परं भुवि महान् भारोऽसि रे दु:खद
>
> त्वां सम्प्रेष्य यमालयं रघुपति: कुर्याज्जगन्नन्दितम् ।।४३।।
>
> (Jan 14, 2017)
>
>
> Madhav Deshpande
>
> Ann Arbor, Michigan, USA
>
> --
> You received this message because you are subscribed to the Google Groups
> "भारतीयविद्वत्परिषत्" group.
> To unsubscribe from this group and stop receiving emails from it, send an
> email to bvparishat+unsubscribe at googlegroups.com.
> To post to this group, send email to bvparishat at googlegroups.com.
> For more options, visit https://groups.google.com/d/optout.
>


-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20170114/d111e108/attachment.htm>


More information about the INDOLOGY mailing list