[INDOLOGY] Sources of two verses

Ashok Aklujkar ashok.aklujkar at gmail.com
Wed May 20 20:54:42 UTC 2015


Pratijñā-sūtra section of the Śloka-vārttika of Kumārila verses 12 and 17 (with slightly different readings at least in some editions):

12ab sarvasyaiva hi śāstrasya karmaṇo vāpi kasya cit
12cd yāvat prayojanaṃ noktaṃ tāvat tat kena gṛhyate ||

17ab siddhārthaṃ jñātasambandhaṃ śrotuṃ śrotā pravartate
17cd śāstrādau tena vaktavyaḥsambandhaḥsaprayojanaḥ ||

a.a.

> On May 20, 2015, at 11:58 AM, Martin Gansten <martin.gansten at PBHOME.SE> wrote:
> 
> I'd be grateful for any help with identifying these two verses, relating to the concepts of sambandha and prayojana, quoted by Balabhadra in the early 17th century:
> 
> jñātārthaṃ jñātasambandhaṃ śrotuṃ śrotā pravartate |
> granthādau tena vaktavyaḥ sambandhaḥ saprayojanaḥ ||
> 
> sarvasyaiva hi śāstrasya karmaṇo vāpi kasyacit |
> yāvat prayojanaṃ noktaṃ tāvat tat kena gṛhyate ||
> 







More information about the INDOLOGY mailing list