[INDOLOGY] svacchandatantram - date

Elliot Stern emstern at verizon.net
Sun Aug 23 17:12:35 UTC 2015


I’m looking for any information or discussion about the dating of svacchandatantram. I am of course aware that any dating of this text is likely to be approximate.

Background for the question: Vyomaśivaḥ gives a what appears to be his own definition of a moment (kṣaṇaḥ), and then quotes another text for definitions of larger time units.

tathā hi paramāṇoścāvaruddhanabhodeśatyāgopalakṣitaḥ kālaḥ kṣaṇaḥ |

		taddvayaṃ lava ityukto nimeṣaśva lavadvayam |
		kāṣṭhā nimeṣāḥ pañcadaśa ceha prakīrtitāḥ ||
		triṃśatkāṣṭhā kalā proktā kalāḥ triṃśanmuhūrtakaḥ |

ityevaṃ māsāderapi lakṣaṇaṃ prasiddhaṃ grāhyam~| (vyomavatī, ed. Gaurinath Sastri, 1.128.9-14).


This seems to derive from svacchandatantram:

kṣaṇadvayaṃ tuṭirjñeyā taddvayaṃ tu lavaḥ smṛtaḥ // SvaT_11.201 //
lavadvayaṃ nimeṣastu jñātavyo gaṇitakramāt /
daśa pañca nimeṣāśca kāṣṭhā caiva prakīrtitā // SvaT_11.202 //
triṃśatkāṣṭhāḥ kalā jñeyā muhūrtastriṃśadeva tāḥ /

 The Mysore ms. of vyomavatī improves the comparison to svacchandatantram:

tathā hi paramāṇoḥ svāvaruddhanabhodeśatyāgopalakṣi[81v8]taḥ kālaḥ kṣaṇaḥ tadvayaṃ ca lavaḥ prokto nimeṣaśca lavadvayaṃ kāṣṭhā nimeṣāḥ pañcadaśa ceha prakīrttitāḥ triṃśatkāṣṭhā kalā proktā kalātriṃśanmuhūrttakaḥ ityevaṃ māsāde[81v9]rapi lakṣaṇaṃ purāṇāaprasiddhaṃ grāhyamiti

Also, if anyone knows a closer comparison for the verses Vyomaśivaḥ cites, please provide the reference. I am aware that the mahābhāratam and other texts have similar verses, but svacchandatantram so far appears to be the best candidate for source. 

Elliot M. Stern
552 South 48th Street
Philadelphia, PA 19143-2029
United States of America
telephone: 215-747-6204
mobile: 267-240-8418
emstern at verizon.net



-------------- next part --------------
An HTML attachment was scrubbed...
URL: <https://list.indology.info/pipermail/indology/attachments/20150823/0a10c179/attachment.htm>


More information about the INDOLOGY mailing list