प्रायेण हीश्वरा मूर्खाः पण्डिता अपि निर्धनाः

Dominic Goodall ddsg at SATYAM.NET.IN
Mon Mar 25 15:53:38 UTC 2002


Might any readers know the source of the following verse
(quoted in Vallabhadeva's commentary on "Si"supaalavadha 1:55 and
in Hemaadri's commentary on Raghuva.m"sa 3:32):

यस्य प्रसदाद् आकारे क्रोधहर्षभयादयः।
भावस्था नोपलभ्यन्ते तद्गाम्भीर्यमुदाहृतम्॥ ?

Has anyone seen the following verse quoted:
पदातिपादोद्धतरेणुधूसरैर् महीक्षितां व्यञ्जितशक्ति मौलिभिः।
उपोढपादस् तम् उपोढयौवनं निवेशयामास पिता यथाविधि॥ ?

And is anyone aware of a source for the following:
अग्निः पिबति पूर्वं हि ?

Is anyone aware of usages of the word golaka used in the sense of forearm
(प्रकोष्ठ) ?

Or for this half-verse:
प्रायेण हीश्वरा मूर्खाः पण्डिता अपि निर्धनाः। ?


Dominic Goodall
Harunaga Isaacson





More information about the INDOLOGY mailing list