History of Debate

Roland Steiner Steiner at MAILER.UNI-MARBURG.DE
Fri Apr 16 08:19:10 UTC 1999


On 15 Apr 99, at 9:44, nanda chandran wrote:

> KAlidhAsa never declares in his works that his name is KAlidhAsa. He
> just stresses that he is a great devotee of Goddess KAli. It's from
> later poets who laud his works and refer to the author as KAlidhAsa,
> that the name KAlidhAsa has become connected to those fabled works of
> poetry and drama.

Cf. Abhij~naana"sakuntalaa, Prologue, Suutradhaara.h -- 
adya khalu kaalidaasagrathitavastunaa 
नवेनाभिज्ञानशकुन्तलाख्येन नाटकेनोपस्थातव्यम् 
अस्माभिः ।

Maalavikaagnimitra, Prologue, Suutradhaara.h --
अभिहितो ´स्मि परिषदा कालिदासग्रथितवस्तु 
मालविकाग्निमित्रं नाम नाटकम् अस्मिन् वसन्तोत्सवे 
प्रयोक्तव्यम् इति । [...]
पारिपार्श्विकः -- [...] प्रथितयशसां 
भाससौमिल्लकविपुत्रादीनां प्रबन्धान् अतिक्रम्य 
वर्तमानकवेः कालिदासस्य कृतौ किं कृतो बहुमानः ।

Vikramorva"sii, Prologue, Suutradhaara.h --
अहम् अस्यां कालिदासग्रथितवस्तुना विक्रमोर्वशीनाम्ना 
नवेन त्रोटकेनोपस्थास्ये ।

Regards,
Roland Steiner





More information about the INDOLOGY mailing list