help in sanskrit translation

Joshi Rasik jrasik at COLMEX.MX
Fri Jun 12 20:47:55 UTC 1998


Dear members
I have just completed the edition and translation of an
anthology of Sanskrit lyric poetry. I found three instances
where I was not able to translate the verses. I please
request the help of the learned members to read the following
and give me any suggestions. I should be very grateful if I
can get any help.

vedaardhayaantya iva te tu yapaadi yaayaac-
zaantam rasaardha-nayanendu-vRSaakSipatram
yad-godhigaarjuna-kareNa niriikSites'min
bhuuyo bhaviSyati na jaatvabalaadi-puSpe


ciraaya khinnaz-caturo vicaarya
punaH punar yad bhavataMca naazam
vidvadbhi-rapyaaptu-mazakya-ruupam
padam kimapyaadriyataam tadantaH


ekasyaa aakRtezcaritam
prayogo no dvitiyaadeH
tasyaam roSa-samaaptir
jaataanusara mat-sakhiim dhiiraH


thanking you all

Rasik Vihari Joshi
Visiting Professor of Sanskrit
El Colegio de Mexico.





More information about the INDOLOGY mailing list