asya diinasya prastaava.h

Jan Brzezinski jagat at polyinter.com
Sun Apr 20 17:07:35 UTC 1997


Parama=zraddheya-vidvad-vare.su,

Bhavataa.m cara.ne.su mama ko.ti-namaskaara-puurvaka.m nivedanam idam --

Atredaanii.m katipayaani dinaani sa.msk.rta-bhaa.saa-vyavahaara-vi.saye
bahuuni vaakyaani prayojitaani. ekasmincit patre paazcatya-dezaanaa.m
pa.n.ditammanyaanaa.m bhaaratiiya-bhaa.saa-paarangatyaabhaavam samaalocya
kincid alikhat Zrii-Zaidenbos-mahaazaya.h. Etat sarva.m mayaa samarthitam.
Parantv aham api abhyaasa-suyogaabhaavaat aasta-sa.msk.rta-jnaano bhavitum
prav.rtta.h. Ato mama manasiidam uditam : nanu kasmaan
sa.msk.rta-bhaa.saayaa.m paraspara.m samaalocaniiya.m? 

Tatra kaanicit niyamaani avazya.m kara.niiyaa.ni. 

(1) Nanu vaya.m sarve vidvad-abhimaanina.h. Parantu asmaasu taaratamyam eva
vartate. Baalaanaam utsaahanaaya  pa.n.dita-vinodanaaya ca sarve.saam
abhyaasaartha.m api e.saa kalpanaa. Asmaaka.m likhite.su do.saa anivaryaa.
Bhavatu. Te do.saa anyair aprakaazyam eva sa.mzodaniiyaa.h, yan na kasyaapi
lajjaa vaa utsaaha-bhanga.h syaat. 

(2) Aadhunika-sa.mjnaa.h zabdaa.h katha.m svaruupe sthaapaniiyaa.h? Atra
puurva-k.rta-vivaade dezika-vibhedaa kincit kincid aalocyanta. Bhaarate
bhinna-dezika-bhaa.sasu aadhunika-yantraadi-sa.mjnaa
sa.msk.rta-tat-sama-zabda-ruupaa bhuutvaapi vibhinnaa.h santi. Atra ka.h
pramaa.na iti vivecaniiyam. Mama sakaaze na ko'pi pramaa.niko 'dyatano vaa
aangla-sa.msk.rta-kozo labhyate. Tasmaat 'television' iti duura-darzanam
bhavati yad vaa .televizanam iti mayaa na jnaatam. Ni.hsandeham asmaabhir
nava-koza eva pravartitavyam. Etad eva samaalocaniiyam. Anye
dezika-zabda-bhedaa api avazyam eva prakaazyam aalocaniiyaa vivaadyaaz ca.
Dezika-bhedaa d.rzyantaam iti sarve 'baadhitaa.h likhantv iti.

(3) [Ga.naka-]yantraanurodhena ak.saraantariikara.nam anivaaryam.
Upasthita-mahaanubhavair vividha-maargaa anus.rtaa.h. Yat sukha-sambodhyam
avyabhicaara.m ca tat prayojyam. Yat sukha-bodhya.m tat vivaada-vi.saya.m na
syaad iti sp.rhaa. Viraama-cihnaadi-likhanam sandhi-prayogaz ca
yathaa-sukham kriyataam.

(4) Puurva-suuribhi.h sthaapita.h sa.msk.rta-prayoga.h,
aadhunika-sarala-sa.mskr.ta-prayogo vaa, sarva udaara-cittaanaa.m
pa.n.dita-varaa.naa.m sahana-yogya.h. Na bhetavyam
apakva-sa.msk.rta-jnaanena kenacid apiiti.

Atra sarve na sa.msk.rta-bhaa.saa-vijnaa iti jnaatam. Nanv idam
p.rthak-taalikaayaam (list) kara.niiyam ity api vivecyam.

Ki.m vicaaryataa.m tatra-bhavadbhi.h?

Aha.m sa.msk.rta-bhaa.saa.m banga-deze pa.thitavaan. Tatra
vai.s.nava-kaavya.m darzana.m ca paa.thyam abhuut mama. [Uccaara.na-prasange
bangadezasya ai-sthaane oy iti rephaante vyanjana-var.nasya-dvikara.nam ity
api na kenacid ullikhitam.] Maat.r-bhaa.saa aangla-bhaa.saa eva.
 
Asya bhaa.saa-bhrama-sahasrasya janasya savinaya-pra.naty-ante svaak.saram, Jan.
Jan K. Brzezinski, Ph.D.
1262 rue St-Joseph, Val-David, QC J0T 2N0
(819) 322-3382, 322-6146







More information about the INDOLOGY mailing list