"Discovered" Khajuraho inscription

aklujkar at unixg.ubc.ca aklujkar at unixg.ubc.ca
Thu Mar 14 20:09:25 UTC 1996


Thanks to the diligent eyes of Professor Madhav M. Deshpande, I have been
able to discover the typos that remained in my earlier hurried copying of
the by-now-famous Khajuraho inscription. 

 (Hushsh! It is not easy to visit Khajuraho overnight and return to Canada
the next day to teach the Ma.ni-cuu.daavadaana and the Yoga-bhaa.sya.)

Here is the corrected version (most of the inaccuracies in the earlier
version were cases of typing "a" where "aa" was needed): 

tvan-netra-sukha-kaariidam asmacchilpa.m, na sa.m;saya.h /
 bhavya.m divya.m ;siva.m kaavya.m paa.saa.ne.su prasaaritam //1//
yathaa sajiivataa.m yaayaan nirjiivaapi ;silaa tathaa /
. ta:nkita.m ;silpibhi.h ;sre.s.thair viga.nayya nija-;sramam //2//
 bhartraa ca ;silpinaa.m te.saa.m ga.nito na dhana-vyavya.h /
 cintita.m naiva  kaalasya kiyaan syaad vyaya ity api //3//
 kim etat prek.sakaa.naa.m syaan muhuurtam anura;njanam /
 ity etayaa k.rta.m buddhyaa sa.mbhogaade.h sucitra.nam //4//
 ti.s.tha, he pathikaatra tva.m nipu.na.m cintayasva ca /
 ki.m kalaa dharmato bhinnaa, ki.m kaamo dharmato 'pi vaa //5//
 naaya.m devaalayo vaastu kevala.m graava-nirmitam /
 ;sivo 'ya.m muurtimaan nyasta.h puras te tattva-cintakai.h //6//
 yathaa ;siva-caritre.su dharma.h kaama;s ca sa.mgatau /
 sa.myama.h sa.myamaabhaavo, yatitva.m patitaa, tathaa //7//
 asmin mi;sriik.rta.m dvandvam asmaabhir a;sma-ve;smani /
 sundare mahadaakaare mahaa-deva-nibhe 'dbhute //8//
 tavaapi jiivana.m. paantha, ;silpaad asmaan na bhidyate /
 ;silpa.m ca ;sivato 'bhinna.m. tasmadd asi ;sivaatmaka.h //9//
 maitad vismara, he dra.s.tar. maavamanyasva kaamitaam /
 d.r.s.tim aa;sritya paa;scaatyaa.m vik.toriiya-yugotthitaam //10//
 yathaa d.r.s.tis tathaa s.r.s.tir. dr.s.tyaa te mok.sa-bandhane  /
 d.r.s.tyaa s.r.s.ti.m vyatikramya bhukti.m muktyaa vi;sodhaya //11//
 raajaa vaa raaja-gopaalo gopaalo vaavi;se.sa.na.h /
 ima.m lekha.m pa.thed ya.h sa bhaved buddha.h sva-jiivane //12// 







More information about the INDOLOGY mailing list